Occurrences

Baudhāyanagṛhyasūtra
Maitrāyaṇīsaṃhitā
Vaikhānasagṛhyasūtra
Vasiṣṭhadharmasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Avadānaśataka
Buddhacarita
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Vṛddhayamasmṛti
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Harivaṃśa
Harṣacarita
Kātyāyanasmṛti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Tantrākhyāyikā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Devīkālottarāgama
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Skandapurāṇa
Tantrasāra
Tantrāloka
Toḍalatantra
Ānandakanda
Śukasaptati
Śyainikaśāstra
Dhanurveda
Gorakṣaśataka
Haribhaktivilāsa
Haṭhayogapradīpikā
Parāśaradharmasaṃhitā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanagṛhyasūtra
BaudhGS, 1, 5, 25.1 śvobhūte daṇḍam ādāya puṇyāhaṃ vācayitvāpsu visarjayati //
Maitrāyaṇīsaṃhitā
MS, 2, 9, 10, 3.7 visarjitaṃ visarjita /
MS, 2, 9, 10, 3.7 visarjitaṃ visarjita /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 20, 5.0 āpohiṣṭhādinā tad adbhiḥ prokṣya praṇidhī visarjayati //
VaikhGS, 2, 2, 6.0 nāndīmukhebhyaḥ pitṛbhyaḥ svadhā namo nāndīmukhebhyaḥ pitāmahebhyaḥ svadhā namo nāndīmukhebhyaḥ prapitāmahebhyaḥ svadhā nama ityukte svadhāstviti prativadato devāntaṃ visarjayati //
VaikhGS, 2, 9, 4.0 dhātādipūrvaṃ sāvitravratasūktam agne vāyav indrāditya vratānām ity ūhitvācāriṣaṃ visarjayāmīti sāvitravratavisargaṃ hutvā pūrvāṇi sūtradaṇḍādīny apsu visṛjya snātāya navānyupavītādīni pūrvavad dattvā tam adbhir abhyukṣya dakṣiṇe niveśya dhātādipūrvaṃ prajāpataye kāṇḍarṣaye sadasaspatiṃ prajāpate na tvad rayīṇāṃ patiṃ prajāpate tvaṃ nidhipās taveme lokāḥ prajāpatiṃ prathamaṃ yo rāya ity agnyādiṣu pañcasu prājāpatyam ity ubhayatrohitvā vārṣikaṃ prājāpatyavratabandhaṃ hutvā śiṣyeṇa vrataṃ bandhayati varṣe varṣe //
VaikhGS, 2, 16, 7.0 dhenuṃ baddhvā gaur dhenuriti tṛṇamuṣṭiṃ pradāya gaur asy apahateti saṃspṛśya tat subhūtam iti visarjayati //
Vasiṣṭhadharmasūtra
VasDhS, 14, 25.2 kākaiḥ śvabhiś ca saṃspṛṣṭam annam tan na visarjayet /
Āśvalāyanagṛhyasūtra
ĀśvGS, 3, 12, 18.0 avasṛṣṭā parāpatetīṣūn visarjayet //
Śatapathabrāhmaṇa
ŚBM, 3, 2, 2, 5.2 nakṣatraṃ dṛṣṭvā vācaṃ visarjayanty atrānuṣṭhyāstamito bhavatīti vadantas tad u tathā na kuryāt kva te syur yanmeghaḥ syāt tasmād yatraivānuṣṭhyāstamitam manyeta tadeva vācaṃ visarjayet //
ŚBM, 3, 2, 2, 5.2 nakṣatraṃ dṛṣṭvā vācaṃ visarjayanty atrānuṣṭhyāstamito bhavatīti vadantas tad u tathā na kuryāt kva te syur yanmeghaḥ syāt tasmād yatraivānuṣṭhyāstamitam manyeta tadeva vācaṃ visarjayet //
ŚBM, 3, 2, 2, 6.1 aneno haike vācaṃ visarjayanti /
ŚBM, 3, 2, 2, 6.2 bhūrbhuvaḥ svariti yajñamāpyāyayāmo yajñaṃ saṃdadhma iti vadantas tad u tathā na kuryān na ha sa yajñamāpyāyayati na saṃdadhāti ya etena vācaṃ visarjayati //
ŚBM, 3, 2, 2, 7.1 anenaiva vācaṃ visarjayet /
Avadānaśataka
AvŚat, 1, 5.6 teṣāṃ prasādasaṃjananārthaṃ bhagavān nirmitaṃ visarjayati /
AvŚat, 2, 6.6 teṣāṃ prasādasaṃjananārthaṃ bhagavān nirmitaṃ visarjayati /
AvŚat, 3, 9.5 teṣāṃ prasādasaṃjananārthaṃ bhagavān nirmitaṃ visarjayati /
AvŚat, 4, 7.6 teṣāṃ prasādasaṃjananārthaṃ bhagavān nirmitaṃ visarjayati /
AvŚat, 6, 7.5 teṣāṃ prasādasaṃjananārthaṃ bhagavān nirmitaṃ visarjayati /
AvŚat, 7, 8.6 teṣāṃ prasādasaṃjananārthaṃ bhagavān nirmitaṃ visarjayati /
AvŚat, 8, 5.6 teṣāṃ prasādasaṃjananārthaṃ bhagavān nirmitaṃ visarjayati /
AvŚat, 9, 7.6 teṣāṃ prasādasaṃjananārthaṃ bhagavān nirmitaṃ visarjayati /
AvŚat, 10, 6.6 teṣāṃ prasādasaṃjananārthaṃ bhagavān nirmitaṃ visarjayati /
AvŚat, 17, 6.6 teṣāṃ prasādasaṃjananārthaṃ bhagavān nirmitaṃ visarjayati /
AvŚat, 20, 2.6 teṣāṃ prasādasaṃjananārthaṃ bhagavān nirmitaṃ visarjayati /
AvŚat, 22, 2.6 teṣāṃ prasādasaṃjananārthaṃ bhagavān nirmitaṃ visarjayati /
AvŚat, 23, 4.6 teṣāṃ prasādasaṃjananārthaṃ bhagavān nirmitaṃ visarjayati /
Buddhacarita
BCar, 8, 10.2 rudannahaṃ tena tu nirjane vane gṛhasthaveṣaśca visarjitāviti //
Lalitavistara
LalVis, 4, 6.3 āmantrayate devān pramādamakhilaṃ visarjayata //
LalVis, 6, 20.1 iti hi bhikṣavo rājā śuddhodano brāhmaṇebhyo lakṣaṇanaimittikavaipañcakebhyaḥ svapnādhyāyīpāṭhakebhyaḥ pratiśrutya hṛṣṭastuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajātastān brāhmaṇān prabhūtena khādanīyabhojanīyāsvādanīyena saṃtarpya saṃpravāryācchādanāni ca dattvā visarjayati sma /
LalVis, 6, 55.10 tadā teṣāṃ caturṇāṃ mahārājānāmevaṃ bhavati sma visarjitāḥ sma vayaṃ bodhisattveneti /
LalVis, 6, 58.6 tadā śakrasya devānāmindrasyānyeṣāṃ ca trāyatriṃśānāṃ devānāmevaṃ bhavati sma visarjitā vayaṃ bodhisattveneti /
LalVis, 6, 59.14 tato brahmaṇaḥ sahāpatestadanyeṣāṃ ca brahmakāyikānāṃ devaputrāṇāmevaṃ bhavati sma visarjitā vayaṃ bodhisattveneti /
Mahābhārata
MBh, 1, 29, 20.7 ityevam uktvā garuḍaḥ patraṃ caikaṃ vyasarjayat //
MBh, 1, 96, 39.2 jitvā visarjayāmāsa jīvantaṃ nṛpasattamam /
MBh, 1, 151, 18.9 bhīmo vyasarjayaccainaṃ samāśvasihi cetyapi /
MBh, 1, 151, 25.82 naṣṭa indro bisagranthyām upaśrutyā visarjitaḥ /
MBh, 1, 162, 9.2 sarvaṃ visarjayāmāsa tam ekaṃ sacivaṃ vinā //
MBh, 1, 203, 30.2 sarvān visarjayāmāsa devān ṛṣigaṇāṃśca tān /
MBh, 1, 220, 31.2 pradahan khāṇḍavaṃ dāvaṃ mama putrān visarjaya /
MBh, 2, 17, 20.2 visarjayāmāsa nṛpaṃ bṛhadratham athārihan //
MBh, 3, 62, 30.2 kṣutparītaḥ suvimanās tad apyekaṃ vyasarjayat //
MBh, 3, 71, 26.1 naitad evaṃ sa nṛpatis taṃ satkṛtya vyasarjayat /
MBh, 3, 111, 13.2 sā tāni sarvāṇi visarjayitvā bhakṣān mahārhān pradadau tato 'smai /
MBh, 3, 134, 26.1 agnir dahañjātavedāḥ satāṃ gṛhān visarjayaṃs tejasā na sma dhākṣīt /
MBh, 3, 135, 33.1 vālukāmuṣṭim aniśaṃ bhāgīrathyāṃ vyasarjayat /
MBh, 3, 170, 47.2 sarvam āsījjagad vyāptaṃ tasminn astre visarjite //
MBh, 3, 194, 4.2 visarjayasva māṃ brahman nyastaśastro 'smi sāmpratam //
MBh, 3, 197, 18.3 uparodhaṃ kṛtavatī na visarjitavatyasi //
MBh, 3, 221, 29.3 visarjite tataḥ skande babhūvautpātikaṃ mahat /
MBh, 3, 242, 23.3 visarjayāmāsa nṛpān brāhmaṇāṃśca sahasraśaḥ //
MBh, 3, 242, 24.1 visarjayitvā sa nṛpān bhrātṛbhiḥ parivāritaḥ /
MBh, 3, 261, 38.1 visarjitaḥ sa rāmeṇa pitur vacanakāriṇā /
MBh, 3, 275, 54.2 visarjayāmāsa tadā ratnaiḥ saṃtoṣya sarvaśaḥ //
MBh, 3, 292, 24.1 visarjayitvā mañjūṣāṃ sambodhanabhayāt pituḥ /
MBh, 4, 5, 4.5 tatra dhaumyaṃ mahātmānaṃ pāṇḍaveyā vyasarjayan /
MBh, 4, 63, 4.2 visarjayāmāsa tadā dvijāṃśca prakṛtīstathā //
MBh, 5, 18, 8.2 vyasarjayanmahārāja devarājaḥ śatakratuḥ //
MBh, 5, 108, 2.1 atra paścād ahaḥ sūryo visarjayati bhāḥ svayam /
MBh, 5, 135, 24.1 tato visarjayāmāsa bhīṣmādīn kurupuṃgavān /
MBh, 5, 135, 28.1 visarjayitvā rādheyaṃ sarvayādavanandanaḥ /
MBh, 5, 139, 3.2 ādityavacanāccaiva jātaṃ māṃ sā vyasarjayat //
MBh, 5, 141, 47.3 visarjitaḥ keśavena rathopasthād avātarat //
MBh, 5, 148, 16.1 sarvaṃ bhavatu te rājyaṃ pañca grāmān visarjaya /
MBh, 5, 175, 25.1 visarjitāsmi bhīṣmeṇa dharmaṃ māṃ pratipādaya /
MBh, 5, 176, 35.2 visarjitāsmi bhīṣmeṇa śrutvaiva bhṛgunandana /
MBh, 5, 178, 5.2 akāmeyam ihānītā punaścaiva visarjitā //
MBh, 5, 183, 17.2 tām ahaṃ prāñjalir bhūtvā punar eva vyasarjayam //
MBh, 5, 186, 14.2 visarjayaitad durdharṣa tapastapyasva bhārgava //
MBh, 5, 192, 20.2 tadbhayād eva ca jano visarjayati tad vanam //
MBh, 6, 64, 17.2 vyasarjayacca rājānaṃ śayanaṃ ca viveśa ha //
MBh, 6, 115, 55.2 vaidyān visarjayāmāsa pūjayitvā yathārhataḥ //
MBh, 7, 119, 14.2 kṛpayā ca punastena jīveti sa visarjitaḥ //
MBh, 7, 123, 10.1 mumūrṣur yuyudhānena viratho 'si visarjitaḥ /
MBh, 8, 5, 54.2 visarjayanti saṃhṛṣṭāḥ krīḍamānāḥ kumārakāḥ //
MBh, 8, 17, 95.1 evam uktvā mahārāja vyasarjayata taṃ tataḥ /
MBh, 8, 17, 95.3 smṛtvā kuntyā vaco rājaṃs tata enaṃ vyasarjayat //
MBh, 8, 46, 21.2 sahayaḥ sarathaḥ pārtha jitvā jīvan visarjitaḥ //
MBh, 9, 1, 49.2 visarjayāmāsa śanair vepamānaḥ punaḥ punaḥ //
MBh, 9, 28, 80.3 pariṣvajya mahābāhur vaiśyāputraṃ vyasarjayat //
MBh, 9, 34, 8.1 tataḥ pratyāgataḥ kṛṣṇo dhārtarāṣṭravisarjitaḥ /
MBh, 9, 53, 32.3 sarvān visarjayāmāsa ye tenābhyāgatāḥ saha /
MBh, 12, 44, 1.2 tato visarjayāmāsa sarvāḥ prakṛtayo nṛpaḥ /
MBh, 12, 167, 14.2 visarjayitvā sadhanaṃ praviveśa svam ālayam //
MBh, 13, 14, 26.2 so 'vahaddhimavantaṃ māṃ prāpya cainaṃ vyasarjayam //
MBh, 13, 31, 47.1 ayaṃ brahmann ito rājā vītahavyo visarjyatām /
MBh, 13, 134, 56.3 lokān visarjayāmāsa sarvair anucaraiḥ saha //
MBh, 14, 51, 31.2 janārdanaṃ ca medhāvī vyasarjayata vai gṛhān //
MBh, 14, 95, 32.2 visarjitāḥ samāptau ca satrād asmād vrajāmahe //
MBh, 15, 16, 25.2 visarjayāmāsa tadā sarvāstu prakṛtīḥ śanaiḥ //
MBh, 15, 22, 3.2 visarjayāmāsa ca taṃ janaughaṃ sa muhur muhuḥ //
MBh, 15, 41, 12.1 tato visarjayāmāsa lokāṃstānmunipuṃgavaḥ /
MBh, 15, 44, 11.1 visarjayainaṃ yātveṣa svarājyam anuśāsatām /
MBh, 15, 44, 28.1 visarjayati māṃ rājā gāndhārī ca yaśasvinī /
MBh, 18, 5, 29.1 visarjayitvā viprāṃs tān rājāpi janamejayaḥ /
Manusmṛti
ManuS, 3, 265.1 uccheṣaṇaṃ tu tat tiṣṭhed yāvad viprā visarjitāḥ /
ManuS, 7, 146.1 tatra sthitaḥ prajāḥ sarvāḥ pratinandya visarjayet /
Rāmāyaṇa
Rām, Bā, 1, 25.2 śṛṅgaverapure sūtaṃ gaṅgākūle vyasarjayat //
Rām, Bā, 11, 21.2 visarjayitvā svaṃ veśma praviveśa mahādyutiḥ //
Rām, Bā, 18, 16.2 vasiṣṭhapramukhāḥ sarve tato rāmaṃ visarjaya //
Rām, Bā, 20, 8.2 iṣṭāpūrtavadho bhūyāt tasmād rāmaṃ visarjaya //
Rām, Ay, 104, 24.2 vyasarjayad rāghavavaṃśavardhanaḥ sthitaḥ svadharme himavān ivācalaḥ //
Rām, Ār, 27, 8.1 tad babhūva śitair bāṇaiḥ khararāmavisarjitaiḥ /
Rām, Ki, 12, 29.2 kāraṇaṃ yena bāṇo 'yaṃ na mayā sa visarjitaḥ //
Rām, Ki, 12, 36.2 lakṣmaṇo gajapuṣpīṃ tāṃ tasya kaṇṭhe vyasarjayat //
Rām, Ki, 24, 38.1 visarjayainān prabalān yathocitam ariṃdama /
Rām, Ki, 37, 1.2 vānarān sāntvayitvā ca sarvān eva vyasarjayat //
Rām, Ki, 37, 2.1 visarjayitvā sa harīñ śūrāṃs tān kṛtakarmaṇaḥ /
Rām, Ki, 37, 6.1 visarjayāmāsa tadā tārām anyāś ca yoṣitaḥ /
Rām, Su, 18, 16.1 bhava maithili bhāryā me moham enaṃ visarjaya /
Rām, Yu, 11, 32.2 guṇataḥ saṃgrahaṃ kuryād doṣatastu visarjayet //
Rām, Yu, 22, 5.2 visarjayitvā sacivān praviveśa svam ālayam //
Rām, Yu, 27, 22.1 visarjayāmāsa tataḥ sa mantriṇo vidhānam ājñāpya purasya puṣkalam /
Rām, Yu, 47, 33.1 visarjayitvā sahasā tatastān gateṣu rakṣaḥsu yathāniyogam /
Rām, Yu, 84, 25.1 sa samutthāya patitaḥ kapistasya vyasarjayat /
Rām, Yu, 97, 16.1 sa vajra iva durdharṣo vajrabāhuvisarjitaḥ /
Rām, Yu, 104, 11.2 laṅkāsthāhaṃ tvayā vīra kiṃ tadā na visarjitā //
Rām, Yu, 108, 15.1 gacchāyodhyām ito vīra visarjaya ca vānarān /
Rām, Yu, 114, 8.1 sthitena rājño vacane yathā rājyaṃ visarjitam /
Rām, Utt, 33, 19.2 pariṣvaṅgakṛtātithyo lajjamāno visarjitaḥ //
Rām, Utt, 42, 23.2 visarjayāmāsa tadā sarvāṃstāñśatrutāpanaḥ //
Rām, Utt, 86, 16.2 visarjayāmāsa tadā sarvāṃstāñ śatrusūdanaḥ //
Rām, Utt, 89, 2.2 janaughaṃ brahmamukhyānāṃ vittapūrṇaṃ vyasarjayat //
Rām, Utt, 93, 14.2 dvāri tiṣṭha mahābāho pratihāraṃ visarjaya //
Rām, Utt, 96, 13.1 visarjaye tvāṃ saumitre mā bhūd dharmaviparyayaḥ /
Vṛddhayamasmṛti
Vṛddhayamasmṛti, 1, 4.2 utthāyanair ṛte dese malamūtre visarjayet //
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 23.2 mānayitvā yathāyogyaṃ sopacāraṃ vyasarjayat //
BKŚS, 7, 21.2 sāmbāyai dāpayitvāsyai tadāsthānaṃ vyasarjayat //
BKŚS, 11, 20.1 tato visarjitāsthānaṃ namaskṛtya mahīpatim /
BKŚS, 11, 22.1 tenoktam aparaḥ kaścit pratyayārthaṃ visarjyatām /
BKŚS, 14, 37.2 bhrātā visarjitāsārabālālaṅkāravañcitā //
BKŚS, 18, 406.1 tad vayaṃ gaṅgadattena tam ānetuṃ visarjitāḥ /
BKŚS, 19, 38.1 snigdhe dṛṣṭī visarjyeti dūtikāpratidūtike /
BKŚS, 22, 86.2 yajñaguptaṃ varīkṛtya varayātrāṃ vyasarjayat //
Divyāvadāna
Divyāv, 1, 513.0 yāvadahaṃ paṇyaṃ visarjayitvā āgacchāmi //
Divyāv, 1, 517.0 athāpareṇa samayena sārthavāhaḥ paṇyaṃ visarjayitvā āgataḥ //
Divyāv, 4, 15.0 teṣāṃ prasādasaṃjananārthaṃ bhagavānnirmitam visarjayati //
Divyāv, 11, 37.1 teṣāṃ prasādasaṃjananārthaṃ bhagavān nirmitaṃ visarjayati //
Divyāv, 12, 344.1 anye praśnān pṛcchanti anye visarjayanti //
Divyāv, 13, 116.1 tena tasya dvau kārṣāpaṇau dattau uktaśca putra ābhyāṃ tāvadātmānaṃ saṃdhāraya yāvadahaṃ paṇyaṃ visarjayāmi //
Divyāv, 13, 121.1 yāvadasau vaṇik paṇyaṃ visarjayitvā pratipaṇyamādāya svāgataṃ vismṛtya samprasthitaḥ //
Divyāv, 17, 166.1 tatastairamātyaiḥ saṃdeśo visarjitaḥ pitā te glānībhūtaḥ //
Divyāv, 17, 170.1 tairamātyaiḥ punaḥ saṃdeśo visarjitaḥ pitā te kāladharmaṇā saṃyuktaḥ //
Divyāv, 18, 206.1 sa gṛhajanaṃ visarjya maraṇabhayabhītastasmāt śakaṭādannapānaṃ gṛhītvā pariveṣayitumārabdhaḥ //
Divyāv, 19, 67.1 teṣāṃ prasādasaṃjananārthaṃ bhagavān nirmitaṃ visarjayati //
Divyāv, 19, 158.1 sa paṇyaṃ visarjayitvā pratipaṇyamādāya rājagṛhamāgataḥ //
Divyāv, 19, 215.1 ko 'nya upasaṃkramitavya iti sa rājñā sarvālaṃkāravibhūṣitaṃ kṛtvā hastiskandha āropya visarjitaḥ //
Divyāv, 19, 252.1 tatra yāni pūrvakāṇi catvāri pātrāṇi etānyanupasthāpitāni nopasthāpayitavyāni upasthāpitāni visarjayitavyāni //
Harivaṃśa
HV, 10, 42.1 ardhaṃ śakānāṃ śiraso muṇḍayitvā vyasarjayat /
HV, 20, 30.2 naiva vyasarjayat tārāṃ tasmā aṅgirase tadā //
HV, 23, 64.3 divodāsena bālo hi ghṛṇayā sa visarjitaḥ //
Harṣacarita
Harṣacarita, 1, 60.1 etāvad abhidhāya visarjitasurāsuramunimanujamaṇḍalaḥ sasaṃbhramopagatanāradaskandhavinyasyahastaḥ samucitāhnikakaraṇāyodatiṣṭhat //
Harṣacarita, 1, 130.1 kālena copārūḍhayauvanamimamālokyāhamivāsāvapyanubhavatu mukhakamalāvalokanānandamasyeti mātāmahaḥ kathaṃ katham apyenaṃ piturantikamadhunā vyasarjayat //
Kātyāyanasmṛti
KātySmṛ, 1, 827.2 gṛhītvā tasya taddravyam adaṇḍaṃ taṃ visarjayet //
Kūrmapurāṇa
KūPur, 1, 19, 44.2 visarjayitvā sampūjya tridhanvānamathābravīt //
KūPur, 1, 25, 19.1 tataḥ suparṇo balavān pūrvameva visarjitaḥ /
KūPur, 1, 25, 33.1 visarjayitvā viśvātmā sarvā evāṅganā hariḥ /
KūPur, 1, 25, 45.2 visarjayāmāsa harirdattvā tadabhivāñchitān //
KūPur, 1, 32, 17.1 visarjayitvā tāñchiṣyān sumantupramukhāṃstataḥ /
KūPur, 2, 34, 34.2 kṛtvā yajñasya mathanaṃ dakṣasya tu visarjitaḥ //
Laṅkāvatārasūtra
LAS, 1, 44.49 taiścāpi visarjitam /
LAS, 1, 44.87 yadapyuktavānasi laṅkādhipate pūrvakā api tathāgatā arhantaḥ samyaksaṃbuddhā mayā pṛṣṭāḥ taiśca visarjitaṃ pūrvam /
Liṅgapurāṇa
LiPur, 2, 6, 26.2 vāsudevārcanaratā dūratastānvisarjayet //
LiPur, 2, 25, 78.1 vāgīśvaravāgīśvarīpūjādyenam udvāsya hutaṃ visarjayet //
LiPur, 2, 28, 87.2 bandīkṛtān visarjyātha kārāgṛhanivāsinaḥ //
LiPur, 2, 30, 12.1 pūjayitvā vidhānena krameṇa ca visarjayet /
Matsyapurāṇa
MPur, 16, 54.2 tāvaduccheṣaṇaṃ tiṣṭhedyāvadviprā visarjitāḥ //
MPur, 17, 56.1 uccheṣaṇaṃ tu tattiṣṭhedyāvadviprā visarjitāḥ /
MPur, 17, 59.2 vāje vāja iti japankuśāgreṇa visarjayet //
MPur, 54, 27.2 nakṣatrapuruṣajñāya viprāyātha visarjayet //
MPur, 55, 28.1 tataḥ pradakṣiṇīkṛtya praṇipatya visarjayet /
MPur, 59, 16.2 ācārye dviguṇaṃ dadyātpraṇipatya visarjayet //
MPur, 68, 35.1 śaktitaḥ kapilāṃ dadyātpraṇamya ca visarjayet /
MPur, 69, 50.2 bhuktvā cākṣāralavaṇamātmanā ca visarjayet //
MPur, 70, 55.1 tataḥ pradakṣiṇīkṛtya visarjya dvijapuṃgavam /
MPur, 72, 40.1 pradakṣiṇaṃ tataḥ kṛtvā visarjya dvijapuṃgavam /
MPur, 100, 28.2 tacca lubdhakadāmpatyaṃ pūjayitvā visarjitam //
MPur, 150, 228.2 satataṃ bhrāmya vegena dānavāya vyasarjayat //
MPur, 154, 498.2 haro girau ciramanukalpitaṃ tadā visarjitāmaranivaho'viśatsvakam //
MPur, 158, 29.2 vyasarjayat svakānyeva gṛhāṇyādarapūrvakam //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 286.2 uddhṛtya vaiśvadevārthaṃ bhikṣukaṃ tu visarjayet //
Tantrākhyāyikā
TAkhy, 1, 543.1 kṛtapratibhuvau svagṛhaṃ visarjitau //
Viṣṇupurāṇa
ViPur, 3, 15, 46.2 paścādvisarjayeddevānpūrvaṃ paitrānmahāmate //
ViPur, 3, 15, 49.1 visarjayetprītivacaḥ sanmānābhyarcitāṃstataḥ /
ViPur, 5, 18, 6.2 yaṃ caivārthaṃ samuddiśya sa kaṃsena visarjitaḥ //
ViPur, 5, 34, 23.1 cakrametatsamutsṛṣṭaṃ gadeyaṃ te visarjitā /
Viṣṇusmṛti
ViSmṛ, 13, 5.2 viśuddhaṃ tam iti jñātvā divasānte visarjayet //
ViSmṛ, 21, 16.1 brāhmaṇāṃś ca svācāntān dattadakṣiṇāṃś cānuvrajya visarjayet //
ViSmṛ, 73, 32.1 vāje vāja iti ca tato brāhmaṇāṃśca visarjayet /
ViSmṛ, 74, 1.1 aṣṭakāsu daivapūrvaṃ śākamāṃsāpūpaiḥ śrāddhaṃ kṛtvānvaṣṭakāsv aṣṭakāvad vahnau hutvā daivapūrvam eva mātre pitāmahyai prapitāmahyai ca pūrvavad brāhmaṇān bhojayitvā dakṣiṇābhiścābhyarcyānuvrajya visarjayet //
ViSmṛ, 79, 4.1 daśāṃ visarjayet yadyapyahatavastrajā syāt //
ViSmṛ, 81, 4.1 tilaiḥ sarṣapair vā yātudhānān visarjayet //
Yājñavalkyasmṛti
YāSmṛ, 1, 247.1 ity uktvoktvā priyā vācaḥ praṇipatya visarjayet /
YāSmṛ, 1, 248.2 pitṛpātraṃ taduttānaṃ kṛtvā viprān visarjayet //
YāSmṛ, 2, 189.1 samūhakārya āyātān kṛtakāryān visarjayet /
Bhāgavatapurāṇa
BhāgPur, 8, 6, 39.2 yayau jalānta utsṛjya hariṇā sa visarjitaḥ //
Bhāratamañjarī
BhāMañj, 1, 180.2 takṣakastāpasākārānsarpānrājñe vyasarjayat //
BhāMañj, 1, 475.2 tato 'mbikāṃ jñātavṛttāṃ satyāṃ tasmai vyasarjayat //
BhāMañj, 5, 152.2 apraśastānkhalānkastānghūkāniva visarjayet //
Devīkālottarāgama
DevīĀgama, 1, 47.2 tacchivo 'hamiti dhyātvā sarvāsaktiṃ visarjayet //
Garuḍapurāṇa
GarPur, 1, 16, 19.1 anenāvāhya mantreṇa tataḥ sūryaṃ visarjayet /
GarPur, 1, 30, 18.2 stotraṃ kṛtvā namaskṛtya devadevaṃ visarjayet //
GarPur, 1, 32, 40.2 visarjayettato devamiti pūjā prakīrtitā //
GarPur, 1, 42, 25.1 baliṃ dattvā dvijān bhojya caṇḍaṃ prācyai visarjayet //
GarPur, 1, 43, 42.2 visarjayettu tenaiva sāyāhne tvapare 'hani //
GarPur, 1, 43, 43.2 vrajeḥ pavitrakedānīṃ viṣṇulokaṃ visarjitaḥ //
GarPur, 1, 48, 99.2 ācāryaḥ puṣpahastastu kṣamasveti visarjayet //
GarPur, 1, 99, 27.2 ity utkrotkrā priyā vācaḥ praṇipatya visarjayet //
GarPur, 1, 99, 29.1 pitṛpātraṃ taduttānaṃ kṛtvā viprānvisarjayet /
GarPur, 1, 99, 32.2 upatiṣṭhatāmityakṣayyasthāne viprānvisarjayet //
GarPur, 1, 111, 27.2 sa gṛhṇāti viṣonmādaṃ kṛṣṇasarpavisarjitam //
GarPur, 1, 137, 8.2 visarjite jagannāthe nirmālyaṃ bhavati kṣaṇāt //
GarPur, 1, 143, 14.1 visarjito 'tha bharato rāmarājyamapālayat /
Hitopadeśa
Hitop, 2, 18.2 jīvaty anātho 'pi vane visarjitaḥ kṛtaprayatno 'pi gṛhe na jīvati //
Kathāsaritsāgara
KSS, 1, 3, 72.1 prātastayā ca vijñapto rājā cārānvyasarjayat /
KSS, 1, 5, 65.2 nigūḍhaṃ sa nṛpastatra lekhahāraṃ vyasarjayat //
KSS, 1, 6, 158.2 paścāccāradvayaṃ so 'tha siṃhagupto vyasarjayat //
KSS, 2, 3, 26.1 ity ukto mantriṇā dhīraḥ pratidūtaṃ vyasarjayat /
KSS, 3, 2, 62.2 tasmai magadharājāya pratidūtaṃ vyasarjayat //
KSS, 3, 3, 164.2 taṃ dattaprābhṛtaṃ dūtaṃ sa saṃmānya vyasarjayat //
KSS, 3, 4, 194.1 rājāpy avekṣituṃ tattvaṃ pratīhāraṃ vyasarjayat /
Kālikāpurāṇa
KālPur, 55, 62.1 yonimudrāṃ tataḥ paścād darśayitvā visarjayet /
Skandapurāṇa
SkPur, 20, 67.3 vyasarjayad adīnātmā kṛcchrātputraṃ mahātapāḥ //
Tantrasāra
TantraS, Viṃśam āhnikam, 55.0 tato 'pi pūjayitvā vidyāpīṭhaṃ visarjya upalipya agādhe tat kṣepayet //
Tantrāloka
TĀ, 17, 60.2 punaḥ pūrṇāṃ tato māyāmabhyarcyātha visarjayet //
TĀ, 19, 13.2 kṛntenmarmāṇi randhrāntāt kālarātryā visarjayet //
TĀ, 26, 47.2 pūjitaḥ stuta ityevaṃ hṛṣṭvā devaṃ visarjayet //
Toḍalatantra
ToḍalT, Tṛtīyaḥ paṭalaḥ, 70.1 śivo'ham iti saṃcintya saṃhāreṇa visarjayet /
ToḍalT, Tṛtīyaḥ paṭalaḥ, 79.1 ātmasamarpaṇaṃ kṛtvā saṃhāreṇa visarjayet /
ToḍalT, Caturthaḥ paṭalaḥ, 41.1 rudrarūpī svayaṃ bhūtvā saṃhāreṇa visarjayet /
ToḍalT, Caturthaḥ paṭalaḥ, 41.2 yonimudrāṃ tato baddhvā kṣamasveti visarjayet //
ToḍalT, Pañcamaḥ paṭalaḥ, 30.1 saṃhāreṇa mahādeva kṣamasveti visarjayet /
Ānandakanda
ĀK, 1, 17, 31.2 tataḥ pītvaiva salilaṃ viṇmūtraṃ ca visarjayet //
ĀK, 1, 17, 61.1 visarjayenmalaṃ mūtraṃ tāmbūlādīṃśca varjayet /
Śukasaptati
Śusa, 9, 4.12 ityevamukto rājā āsthānaṃ vyasarjayat /
Śusa, 9, 4.15 sā ca nijavāsādvisarjitā /
Śyainikaśāstra
Śyainikaśāstra, 6, 33.2 sarajjunā śunā tatra mārgayitvā visarjayet //
Dhanurveda
DhanV, 1, 120.1 kumbhakena samākṛṣya huṃkāreṇa visarjayet /
DhanV, 1, 128.1 manomuṣṭigataṃ dhyātvā tataḥ kāṇḍaṃ visarjayet /
Gorakṣaśataka
GorŚ, 1, 59.2 yāvat tulyā bhavet saṃkhyā tato mudrāṃ visarjayet //
Haribhaktivilāsa
HBhVil, 3, 325.2 nāsāpuṭena vāmenāghrāyānyena visarjayet //
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 15.2 yāvattulyā bhavet saṃkhyā tato mudrāṃ visarjayet //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 50.2 uddhṛtya vaiśvadevārthaṃ bhikṣukaṃ tu visarjayet //
ParDhSmṛti, 6, 46.2 tam agārād vinirvāsya mṛdbhāṇḍaṃ tu visarjayet //
ParDhSmṛti, 9, 21.2 gorūpaṃ brāhmaṇasyāgre namaskṛtvā visarjayet //
Saddharmapuṇḍarīkasūtra
SDhPS, 1, 28.1 kiṃ nu khalvahametamarthaṃ paripraṣṭavyaṃ paripṛccheyaṃ ko nvatra samarthaḥ syādetamarthaṃ visarjayitum /
SDhPS, 7, 44.1 atha khalu bhikṣavaste ṣoḍaśa rājakumārāstāni vividhāni krīḍanakāni rāmaṇīyakāni visarjayitvā taṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgatamarhantaṃ samyaksaṃbuddhamanuttarāṃ samyaksaṃbodhimabhisaṃbuddhaṃ viditvā mātṛbhirdhātrībhiśca rudantībhiḥ parivṛtāḥ puraskṛtāḥ tena ca mahārājñā cakravartinā āryakeṇa mahākośena rājāmātyaiśca bahubhiśca prāṇikoṭīnayutaśatasahasraiḥ parivṛtāḥ puraskṛtāḥ yena bhagavān mahābhijñājñānābhibhūstathāgato 'rhan samyaksaṃbuddho bodhimaṇḍavarāgragatas tenopasaṃkrāmanti sma //
SDhPS, 13, 58.1 avivadamāno na ca praśnaṃ pṛṣṭaḥ śrāvakayānena visarjayati //
SDhPS, 13, 59.1 api tu khalu punastathā visarjayati yathā buddhajñānam abhisaṃbudhyate //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 19, 16.1 dṛṣṭvā tvāṃ sīdamānaṃ tu rudreṇāhaṃ visarjitā /
SkPur (Rkh), Revākhaṇḍa, 42, 61.2 visarjayitvā deveśastatraivāntaradhīyata //
SkPur (Rkh), Revākhaṇḍa, 48, 5.1 tato 'sau cintayāmāsa kena bāṇo visarjitaḥ /
SkPur (Rkh), Revākhaṇḍa, 48, 51.1 devo vyasarjayatsārpaṃ krodhāviṣṭena cetasā /
SkPur (Rkh), Revākhaṇḍa, 48, 53.1 tato devādhidevena nārasiṃhaṃ visarjitam /
SkPur (Rkh), Revākhaṇḍa, 67, 7.3 svakāryaṃ ca sadā cintyaṃ parakāryaṃ visarjayet //
SkPur (Rkh), Revākhaṇḍa, 83, 62.1 dṛṣṭvā pakṣisamūhaṃ tu asthikhaṇḍaṃ vyasarjayat /
SkPur (Rkh), Revākhaṇḍa, 85, 41.3 madbhartā tiṣṭhate tatra śīghrameva visarjaya //
SkPur (Rkh), Revākhaṇḍa, 90, 58.2 vāruṇenaiva vāyavyaṃ tālamegho vyasarjayat //
SkPur (Rkh), Revākhaṇḍa, 90, 104.1 ahorātropavāsena vidhivattāṃ visarjayet /
SkPur (Rkh), Revākhaṇḍa, 97, 38.1 kṣipte lekhe śukenaiva satyabhāmāvisarjite /
SkPur (Rkh), Revākhaṇḍa, 133, 33.2 pūjayitvā vidhānena praṇipatya vyasarjayan //
SkPur (Rkh), Revākhaṇḍa, 146, 101.2 evaṃ tānvācayitvā tu tato viprānvisarjayet //
SkPur (Rkh), Revākhaṇḍa, 148, 21.2 pitṛmātṛsuhṛtsārddhaṃ kṣamāpya ca visarjayet //
SkPur (Rkh), Revākhaṇḍa, 150, 32.2 visarjitāḥ punarjagmur yathāgatam arindama //
SkPur (Rkh), Revākhaṇḍa, 155, 113.1 visarjayāmāsa khagāvabhinandya punaḥpunaḥ /
SkPur (Rkh), Revākhaṇḍa, 171, 33.2 kṣantavyamasya rājño 'tha kopaścaiva visarjyatām //