Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Drāhyāyaṇaśrautasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakagṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni
Aṣṭādhyāyī
Kāśikāvṛtti
Garuḍapurāṇa
Uḍḍāmareśvaratantra
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 5, 2, 2, 16.0 imā nu kaṃ bhuvanā sīṣadhāmā yāhi vanasā saheti nava samāmnātāḥ //
Aitareyabrāhmaṇa
AB, 3, 38, 4.0 viṣṇor nu kaṃ vīryāṇi pra vocam iti vaiṣṇavīṃ śaṃsati yathā vai matyam evaṃ yajñasya viṣṇus tad yathā duṣkṛṣṭaṃ durmatīkṛtaṃ sukṛṣṭaṃ sumatīkṛtaṃ kurvann iyād evam evaitad yajñasya duṣṭutaṃ duḥśastaṃ suṣṭutaṃ suśastaṃ kurvann eti yad etāṃ hotā śaṃsati //
AB, 5, 19, 12.0 imā nu kam bhuvanā sīṣadhāmeti dvipadāḥ śaṃsati dvipād vai puruṣaś catuṣpādāḥ paśavaḥ paśavaśchandomāḥ paśūnām avaruddhyai tad yad dvipadāḥ śaṃsati yajamānam eva tad dvipratiṣṭhaṃ catuṣpātsu paśuṣu pratiṣṭhāpayati //
Atharvaveda (Paippalāda)
AVP, 1, 62, 1.1 muñcāmi tvā haviṣā jīvanāya kam ajñātayakṣmād uta rājayakṣmāt /
AVP, 4, 23, 1.1 prajāpatiṣ ṭvābadhnāt prathamam astṛtaṃ vīryāya kam /
AVP, 5, 30, 3.1 yathā dyauś ca pṛthivī ca tasthatur dharuṇāya kam /
Atharvaveda (Śaunaka)
AVŚ, 1, 17, 4.2 tiṣṭhatelayatā su kam //
AVŚ, 2, 1, 5.1 pari viśvā bhuvanāny āyam ṛtasya tantuṃ vitataṃ dṛśe kam /
AVŚ, 3, 11, 1.1 muñcāmi tvā haviṣā jīvanāya kam ajñātayakṣmād uta rājayakṣmāt /
AVŚ, 3, 13, 3.1 apakāmaṃ syandamānā avīvarata vo hi kam /
AVŚ, 4, 9, 1.2 viśvebhir devair dattaṃ paridhir jīvanāya kam //
AVŚ, 5, 11, 2.1 na kāmena punarmagho bhavāmi saṃ cakṣe kaṃ pṛśnim etām upāje /
AVŚ, 6, 61, 1.1 mahyam āpo madhumad erayantāṃ mahyaṃ sūro abharaj jyotiṣe kam /
AVŚ, 6, 84, 1.1 yasyās ta āsani ghore juhomy eṣāṃ baddhānām avasarjanāya kam /
AVŚ, 6, 110, 1.1 pratno hi kam īḍyo adhvareṣu sanāc ca hotā navyaś ca satsi /
AVŚ, 7, 26, 1.1 viṣṇor nu kaṃ pra vocaṃ vīryāṇi yaḥ pārthivāni vimame rajāṃsi /
AVŚ, 8, 2, 25.2 yatredaṃ brahma kriyate paridhir jīvanāya kam //
AVŚ, 9, 3, 6.1 yāni te 'ntaḥ śikyāny ābedhū raṇyāya kam /
AVŚ, 10, 6, 7.2 tam indraḥ praty amuñcataujase vīryāya kam /
AVŚ, 14, 1, 42.2 patyur anuvratā bhūtvā saṃnahyasvāmṛtāya kam //
AVŚ, 14, 1, 53.1 tvaṣṭā vāso vyadadhāc chubhe kaṃ bṛhaspateḥ praśiṣā kavīnām /
AVŚ, 14, 2, 30.2 ārohat sūryā sāvitrī bṛhate saubhagāya kam //
AVŚ, 18, 3, 41.1 devebhyaḥ kam avṛṇīta mṛtyuṃ prajāyai kim amṛtaṃ nāvṛṇīta /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 10, 13.1 aṣṭame māsi viṣṇava āhutīr juhoti viṣṇor nu kam ity etena sūktena //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 12, 14.0 athāgreṇotkaraṃ tṛṇāni saṃstīrya teṣu srucaḥ sādayitvā athaitāṃ patnīm antareṇa vedyutkarau prapādya jaghanena dakṣiṇena gārhapatyam udīcīm upaveśya yoktreṇa saṃnahyaty āśāsānā saumanasam prajāṃ saubhāgyaṃ tanūm agner anuvratā bhūtvā saṃnahye sukṛtāya kam iti //
BaudhŚS, 16, 5, 4.0 sa yatrāha adhvaryū yajatam iti tad adhvaryū jaghanena havirdhāne upaviśya svayamṛtuyājaṃ yajato ye3 yajāmahe aśvinādhvaryū ādhvaryavād ṛtunā somaṃ pibatām arvāñcam adya yayyaṃ nṛvāhaṇam rathaṃ yuñjāthām iha vāṃ vimocanaṃ pṛṅktaṃ havīṃṣi madhunā hi kaṃ gatam athā somaṃ pibataṃ vājinīvasū ṛtunā somaṃ pibatām vau3ṣat iti //
Bhāradvājaśrautasūtra
BhārŚS, 1, 5, 1.5 aparimitānāṃ parimitāḥ saṃnahye sukṛtāya kam /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 10, 2, 8.0 paścimena pariyāhītyuktvā tenaiva pratyāvrajyottara enaṃ vedyante 'vasthāpya brūyāddhastatraṃ badhnīṣvojjyamāyudhaṃ kuruṣva trīn iṣūn upakalpayasvāyasmayān anyameva kaṃca caturthamiti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 45, 2.1 te pratyūcur ṛṣaya ete mantrakṛtaḥ purājāḥ punar ājāyante vedānāṃ guptyai kam te vai vidvāṃso vainya tad vadanti samānam puruṣam bahudhā niviṣṭam iti //
Jaiminīyabrāhmaṇa
JB, 1, 290, 9.0 atha haupāvir āruṇiṃ papracchāruṇa āruṇe kasmai kam anuṣṭub yajñam udyacchatīti //
JB, 1, 290, 11.0 sa hovācājinam ajināta kaṃ pratata bravīmi māmadhā iti vāva me gautamaḥ procyamānaṃ na manuta iti //
JB, 1, 290, 12.0 sa yat pratyavakṣyat prajāpatir vā anuṣṭup prajāpatir vai kaḥ prajāpataye kam udyacchatīti ha pratyavakṣyad iti //
JB, 1, 290, 14.0 yad eva bṛhatīṃ sarvāṇi chandāṃsy abhisaṃpadyante bṛhatī svargo lokas svargāya lokāya kam udyacchatīti haiva pratyavakṣyad iti //
Jaiminīyaśrautasūtra
JaimŚS, 23, 29.0 kam aham asmi kaṃ mamety etad uktvā vā //
JaimŚS, 23, 29.0 kam aham asmi kaṃ mamety etad uktvā vā //
Kauśikasūtra
KauśS, 7, 10, 19.0 dhātā dadhātu prajāpatir janayati anv adya no yan na indro yayor ojasā viṣṇor nu kaṃ agnāviṣṇū somārudrā sinīvāli bṛhaspatir naḥ yat te devā akṛṇvan pūrṇā paścāt prajāpate abhyarcata ko asyā na iti prajāpatim //
Kauṣītakagṛhyasūtra
Kauṣītakagṛhyasūtra, 4, 1, 6.0 muñcāmi tvā haviṣā jīvanāya kamiti trīṇi sūktāni japati purastāt svastyayanānām //
Kātyāyanaśrautasūtra
KātyŚS, 20, 8, 11.0 imā nu kam iti ca dvipadāḥ //
Kāṭhakagṛhyasūtra
KāṭhGS, 25, 4.5 agner anuvratā bhūtvā saṃnahye sukṛtāya kam //
KāṭhGS, 41, 6.1 devīr devāya paridhe savitre paridhatta varcasa imaṃ śatāyuṣaṃ kṛṇuta jīvase kam iti paridhāpayati //
Kāṭhakasaṃhitā
KS, 7, 5, 12.0 kasmai kam agnir upasthīyata iti //
KS, 9, 13, 13.0 āyuṣe kam agnihotraṃ hūyate sarvam āyur eti ya evaṃ veda //
KS, 9, 13, 14.0 cakṣuṣe kaṃ pūrṇamā ijyate na cakṣuṣo gṛhaye ya evaṃ veda //
KS, 9, 13, 15.0 śrotrāya kam amāvasyejyate na śrotrasya gṛhaye ya evaṃ veda //
KS, 9, 13, 16.0 vāce cātmane ca kaṃ saumyo 'dhvara ijyate na vāco nātmano gṛhaye ya evaṃ veda //
KS, 9, 13, 19.0 tejase kaṃ pūrṇamā ijyate //
KS, 9, 13, 24.0 āyuṣe kam amāvasyejyate //
KS, 9, 13, 26.0 svargāya kaṃ saumyo 'dhvara ijyate //
KS, 21, 7, 37.0 kam asmā agniś cikyānāya bhavati //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 1, 10.1 tasya te pavitrapate pavitreṇa yasmai kaṃ pune taṃ śakeyam //
MS, 1, 2, 9, 10.1 viṣṇor nu kaṃ vīryāṇi pravocaṃ yaḥ pārthivāni vimame rajāṃsi /
MS, 1, 7, 5, 4.0 anyasmai vai kam ādheyam anyasmai punarādheyam //
MS, 1, 7, 5, 5.0 na vai tad ādheyena spṛṇoti yasmai kaṃ punarādheyam //
MS, 1, 8, 1, 18.0 kasmai kam agnihotraṃ hūyatā iti brahmavādino vadanti //
MS, 1, 9, 5, 27.0 āyuṣe kam agnihotraṃ hūyate //
MS, 1, 9, 5, 29.0 cakṣuṣe kaṃ darśapūrṇamāsā ijyete //
MS, 1, 9, 5, 31.0 śrotrāya kaṃ cāturmāsyānījyante //
MS, 1, 9, 5, 33.0 vāce cātmane ca kaṃ saumyo 'dhvara ijyate //
MS, 1, 9, 5, 38.0 tejase kaṃ pūrṇamā ijyate //
MS, 1, 9, 5, 43.0 āyuṣe kam amāvāsyejyate //
MS, 1, 9, 5, 46.0 svargāya lokāya kaṃ saumyo 'dhvara ijyate //
MS, 2, 4, 7, 6.2 na vo dasrā upadasyanti dhenavaḥ śubhe kam anu rathā avṛtsata //
MS, 2, 6, 12, 6.12 yasmai kaṃ juhumas tan no astu /
MS, 2, 13, 1, 9.1 apakāmaṃ syandamānā avīvarata vo hi kam /
Mānavagṛhyasūtra
MānGS, 1, 22, 5.7 kas tvā kam upanayate /
Taittirīyasaṃhitā
TS, 1, 1, 10, 1.5 āśāsānā saumanasam prajāṃ saubhāgyaṃ tanūm agner anuvratā bhūtvā saṃ nahye sukṛtāya kam /
TS, 1, 5, 9, 48.1 atho khalv āhuḥ āśiṣe vai kaṃ yajamāno yajata iti //
TS, 1, 8, 6, 2.1 yāvanto gṛhyāḥ smas tebhyaḥ kam akaram //
TS, 2, 1, 11, 2.3 śriyase kam bhānubhiḥ saṃ mimikṣire te raśmibhis ta ṛkvabhiḥ sukhādayaḥ /
TS, 5, 5, 2, 8.0 kasmai kam agniś cīyata ity āhuḥ //
TS, 5, 5, 2, 11.0 kasmai kam agniś cīyata ity āhuḥ //
TS, 5, 5, 2, 14.0 kasmai kam agniś cīyata ity āhuḥ //
TS, 5, 5, 2, 17.0 kasmai kam agniś cīyata ity āhuḥ //
TS, 5, 5, 2, 20.0 kasmai kam agniś cīyata ity āhuḥ //
TS, 6, 1, 1, 104.0 tasya te pavitrapate pavitreṇa yasmai kam pune tac chakeyam ity āha //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 4, 10.0 naimittikamṛtaṃ ca satyaṃ ca devakṛtasya yanme garbhe tarat sa mandī vasoḥ pavitraṃ jātavedase viṣṇornu kaṃ sahasraśīrṣaikākṣaram ā tvāhārṣaṃ tvamagne pavasvādīn svādhāyam adhīyīta saurībhir ṛgbhir yathākāmam ādityaṃ copatiṣṭheta //
VaikhGS, 2, 10, 5.0 ṛtaṃ ca satyaṃ ca devakṛtasya yan me garbhe tarat sa mandīti prājāpatye vasoḥ pavitraṃ pavasva viśvacarṣaṇa iti saumye jātavedasa ityāgneye viṣṇornu kaṃ sahasraśīrṣā tvamagne rudrā tvāhārṣamiti vaiśvadeve ekākṣaraṃ tvakṣariteti brāhme tattadvratadaivatyaṃ svādhyāyasūktaṃ tattatkāṇḍaṃ cādhīyīta //
VaikhGS, 3, 13, 3.0 ato devādyair viṣṇor nu kaṃ tadasya priyaṃ pra tad viṣṇuḥ paromātrayā vicakrame trirdeva iti dvādaśāhutīr ājyena hutvā pāyasamājyasaṃyuktaṃ havirdevaṃ nivedya dvādaśanāmabhir ato devādyair viṣṇor nukādyair ājyamiśraṃ pāyasaṃ juhuyāt //
Vaikhānasaśrautasūtra
VaikhŚS, 3, 1, 11.0 adhvaryuḥ prātaragnihotraṃ hutvānugamayitvāpoddhṛtya vodita āditye dhyāyan nārāyaṇaṃ viṣṇor nu kam iti japitvā gārhapatyād āhavanīyam uddhṛtyāhavanīyāyatane 'gniṃ pratiṣṭhāpya devā gātuvida iti japitvā mamāgne varca iti samidham anvādadhāti //
Vaitānasūtra
VaitS, 3, 3, 14.1 vaiṣṇavaṃ viṣṇor nu kam iti //
VaitS, 3, 5, 12.1 viṣṇor nu kam ity upastambhanam upastabhyamānam //
VaitS, 6, 2, 12.1 ṣaṣṭhe imā nu kaṃ bhuvanā sīṣadhāma hatvāya devā asurān yad āyan iti dvaipadau pacchaḥ //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 5, 18.1 viṣṇor nu kaṃ vīryāṇi pravocaṃ yaḥ pārthivāni vimame rajāṃsi /
Vārāhaśrautasūtra
VārŚS, 1, 3, 2, 21.2 agner anuvratā bhūtvā saṃnahye sukṛtāya kam /
VārŚS, 3, 2, 2, 28.2 pṛṅktaṃ havīṃṣi madhunā hi kaṃ gatam athā somaṃ pibataṃ vājinīvasū /
VārŚS, 3, 2, 5, 20.4 imā nu kaṃ bhuvanā siṣadhemendraś ca viśve ca devāḥ /
Āpastambaśrautasūtra
ĀpŚS, 20, 21, 14.1 imā nu kaṃ bhuvanā sīṣadhemeti dvipadāḥ //
Āśvalāyanagṛhyasūtra
ĀśvGS, 3, 6, 4.1 muñcāmi tvā haviṣā jīvanāya kam ity etena //
Āśvālāyanaśrautasūtra
ĀśvŚS, 7, 9, 4.0 viṣṇor nu kam iti sūkte paro mātrayety acchāvākaḥ //
Śatapathabrāhmaṇa
ŚBM, 2, 2, 3, 5.1 tasmai kam punarādheyam ādadhīta /
ŚBM, 10, 6, 2, 5.4 āhutayo hy agnaye kam //
ŚBM, 10, 6, 2, 6.3 candramā hy ādityāya kam ity adhidevatam //
ŚBM, 10, 6, 2, 7.4 annaṃ hi prāṇāya kam iti nv evārkasya //
Ṛgveda
ṚV, 1, 39, 7.1 ā vo makṣū tanāya kaṃ rudrā avo vṛṇīmahe /
ṚV, 1, 47, 10.2 śaśvat kaṇvānāṃ sadasi priye hi kaṃ somam papathur aśvinā //
ṚV, 1, 72, 8.2 vidad gavyaṃ saramā dṛḍham ūrvaṃ yenā nu kam mānuṣī bhojate viṭ //
ṚV, 1, 87, 6.1 śriyase kam bhānubhiḥ sam mimikṣire te raśmibhis ta ṛkvabhiḥ sukhādayaḥ /
ṚV, 1, 88, 2.1 te 'ruṇebhir varam ā piśaṅgaiḥ śubhe kaṃ yānti rathatūrbhir aśvaiḥ /
ṚV, 1, 88, 3.1 śriye kaṃ vo adhi tanūṣu vāśīr medhā vanā na kṛṇavanta ūrdhvā /
ṚV, 1, 88, 3.2 yuṣmabhyaṃ kam marutaḥ sujātās tuvidyumnāso dhanayante adrim //
ṚV, 1, 98, 1.1 vaiśvānarasya sumatau syāma rājā hi kam bhuvanānām abhiśrīḥ /
ṚV, 1, 102, 2.2 asme sūryācandramasābhicakṣe śraddhe kam indra carato vitarturam //
ṚV, 1, 109, 3.2 indrāgnibhyāṃ kaṃ vṛṣaṇo madanti tā hy adrī dhiṣaṇāyā upasthe //
ṚV, 1, 123, 11.1 susaṃkāśā mātṛmṛṣṭeva yoṣāvis tanvaṃ kṛṇuṣe dṛśe kam /
ṚV, 1, 124, 6.1 eved eṣā purutamā dṛśe kaṃ nājāmiṃ na pari vṛṇakti jāmim /
ṚV, 1, 154, 1.1 viṣṇor nu kaṃ vīryāṇi pra vocaṃ yaḥ pārthivāni vimame rajāṃsi /
ṚV, 1, 182, 5.1 yuvam etaṃ cakrathuḥ sindhuṣu plavam ātmanvantam pakṣiṇaṃ taugryāya kam /
ṚV, 1, 182, 7.2 parṇā mṛgasya pataror ivārabha ud aśvinā ūhathuḥ śromatāya kam //
ṚV, 1, 191, 6.2 adṛṣṭā viśvadṛṣṭās tiṣṭhatelayatā su kam //
ṚV, 2, 13, 12.1 aramayaḥ sarapasas tarāya kaṃ turvītaye ca vayyāya ca srutim /
ṚV, 2, 18, 3.1 harī nu kaṃ ratha indrasya yojam āyai sūktena vacasā navena /
ṚV, 2, 28, 8.2 tve hi kam parvate na śritāny apracyutāni dūḍabha vratāni //
ṚV, 2, 37, 5.2 pṛṅktaṃ havīṃṣi madhunā hi kaṃ gatam athā somam pibataṃ vājinīvasū //
ṚV, 3, 53, 2.1 tiṣṭhā su kam maghavan mā parā gāḥ somasya nu tvā suṣutasya yakṣi /
ṚV, 4, 30, 6.1 yatrota martyāya kam ariṇā indra sūryam /
ṚV, 5, 83, 10.2 ajījana oṣadhīr bhojanāya kam uta prajābhyo 'vido manīṣām //
ṚV, 6, 9, 5.1 dhruvaṃ jyotir nihitaṃ dṛśaye kam mano javiṣṭham patayatsv antaḥ /
ṚV, 6, 29, 3.2 vasāno atkaṃ surabhiṃ dṛśe kaṃ svar ṇa nṛtav iṣiro babhūtha //
ṚV, 6, 51, 14.1 grāvāṇaḥ soma no hi kaṃ sakhitvanāya vāvaśuḥ /
ṚV, 7, 33, 3.1 even nu kaṃ sindhum ebhis tatāreven nu kam bhedam ebhir jaghāna /
ṚV, 7, 33, 3.1 even nu kaṃ sindhum ebhis tatāreven nu kam bhedam ebhir jaghāna /
ṚV, 7, 33, 3.2 even nu kaṃ dāśarājñe sudāsam prāvad indro brahmaṇā vo vasiṣṭhāḥ //
ṚV, 7, 57, 3.2 ā rodasī viśvapiśaḥ piśānāḥ samānam añjy añjate śubhe kam //
ṚV, 7, 59, 5.2 imā vo havyā maruto rare hi kam mo ṣv anyatra gantana //
ṚV, 7, 87, 5.2 gṛtso rājā varuṇaś cakra etaṃ divi preṅkhaṃ hiraṇyayaṃ śubhe kam //
ṚV, 7, 88, 3.2 adhi yad apāṃ snubhiś carāva pra preṅkha īṅkhayāvahai śubhe kam //
ṚV, 8, 11, 10.1 pratno hi kam īḍyo adhvareṣu sanāc ca hotā navyaś ca satsi /
ṚV, 8, 31, 9.1 vītihotrā kṛtadvasū daśasyantāmṛtāya kam /
ṚV, 8, 36, 1.1 avitāsi sunvato vṛktabarhiṣaḥ pibā somam madāya kaṃ śatakrato /
ṚV, 8, 36, 2.1 prāva stotāram maghavann ava tvām pibā somam madāya kaṃ śatakrato /
ṚV, 8, 36, 3.1 ūrjā devāṁ avasy ojasā tvām pibā somam madāya kaṃ śatakrato /
ṚV, 8, 36, 4.1 janitā divo janitā pṛthivyāḥ pibā somam madāya kaṃ śatakrato /
ṚV, 8, 36, 5.1 janitāśvānāṃ janitā gavām asi pibā somam madāya kaṃ śatakrato /
ṚV, 8, 36, 6.1 atrīṇāṃ stomam adrivo mahas kṛdhi pibā somam madāya kaṃ śatakrato /
ṚV, 8, 39, 3.1 agne manmāni tubhyaṃ kaṃ ghṛtaṃ na juhva āsani /
ṚV, 8, 44, 24.1 vasur vasupatir hi kam asy agne vibhāvasuḥ /
ṚV, 8, 61, 18.1 prabhaṅgī śūro maghavā tuvīmaghaḥ sammiślo vīryāya kam /
ṚV, 8, 66, 9.2 keno nu kaṃ śromatena na śuśruve januṣaḥ pari vṛtrahā //
ṚV, 8, 82, 5.1 tubhyāyam adribhiḥ suto gobhiḥ śrīto madāya kam /
ṚV, 8, 94, 2.2 sūryāmāsā dṛśe kam //
ṚV, 8, 95, 3.1 pibā somam madāya kam indra śyenābhṛtaṃ sutam /
ṚV, 9, 8, 5.1 devebhyas tvā madāya kaṃ sṛjānam ati meṣyaḥ /
ṚV, 9, 45, 1.1 sa pavasva madāya kaṃ nṛcakṣā devavītaye /
ṚV, 9, 45, 3.1 uta tvām aruṇaṃ vayaṃ gobhir añjmo madāya kam /
ṚV, 9, 49, 4.2 devāsaḥ śṛṇavan hi kam //
ṚV, 9, 62, 20.1 ā ta indo madāya kam payo duhanty āyavaḥ /
ṚV, 9, 70, 6.2 jānann ṛtam prathamaṃ yat svarṇaram praśastaye kam avṛṇīta sukratuḥ //
ṚV, 9, 106, 8.2 tvāṃ devāso amṛtāya kam papuḥ //
ṚV, 10, 5, 5.1 sapta svasṝr aruṣīr vāvaśāno vidvān madhva uj jabhārā dṛśe kam /
ṚV, 10, 13, 4.1 devebhyaḥ kam avṛṇīta mṛtyum prajāyai kam amṛtaṃ nāvṛṇīta /
ṚV, 10, 13, 4.1 devebhyaḥ kam avṛṇīta mṛtyum prajāyai kam amṛtaṃ nāvṛṇīta /
ṚV, 10, 50, 5.1 avā nu kaṃ jyāyān yajñavanaso mahīṃ ta omātrāṃ kṛṣṭayo viduḥ /
ṚV, 10, 50, 5.2 aso nu kam ajaro vardhāś ca viśved etā savanā tūtumā kṛṣe //
ṚV, 10, 60, 8.1 yathā yugaṃ varatrayā nahyanti dharuṇāya kam /
ṚV, 10, 76, 7.2 duhanty ūdhar upasecanāya kaṃ naro havyā na marjayanta āsabhiḥ //
ṚV, 10, 82, 5.2 kaṃ svid garbham prathamaṃ dadhra āpo yatra devāḥ samapaśyanta viśve //
ṚV, 10, 88, 1.2 tasya bharmaṇe bhuvanāya devā dharmaṇe kaṃ svadhayā paprathanta //
ṚV, 10, 88, 10.2 tam ū akṛṇvan tredhā bhuve kaṃ sa oṣadhīḥ pacati viśvarūpāḥ //
ṚV, 10, 88, 18.2 nopaspijaṃ vaḥ pitaro vadāmi pṛcchāmi vaḥ kavayo vidmane kam //
ṚV, 10, 100, 5.2 yajño manuḥ pramatir naḥ pitā hi kam ā sarvatātim aditiṃ vṛṇīmahe //
ṚV, 10, 123, 7.2 vasāno atkaṃ surabhiṃ dṛśe kaṃ svar ṇa nāma janata priyāṇi //
ṚV, 10, 157, 1.1 imā nu kam bhuvanā sīṣadhāmendraś ca viśve ca devāḥ //
ṚV, 10, 161, 1.1 muñcāmi tvā haviṣā jīvanāya kam ajñātayakṣmād uta rājayakṣmāt /
Ṛgvedakhilāni
ṚVKh, 3, 22, 9.2 asme sūryācandramasābhicakṣe śraddhe kam indra carato vitarturam //
Aṣṭādhyāyī
Aṣṭādhyāyī, 5, 2, 138.0 kaṃśaṃbhyāṃ babhayustitutayasaḥ //
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 37.1, 1.11 antareṇa jyok kam śam sanā sahasā vinā nānā svasti svadhā alam vaṣaṭ anyat asti upāṃśu kṣamā vihāyasā doṣā mudhā mithyā /
Garuḍapurāṇa
GarPur, 1, 7, 6.30 oṃ kaṃ ṭaṃ paṃ śaṃ vainateyāya namaḥ /
GarPur, 1, 11, 38.1 kaṃ ṭaṃ paṃ śaṃ garutmānsyājjaṃ khaṃ vaṃ ca sudarśanam /
GarPur, 1, 12, 3.39 kṣaiṃ narasiṃhāya bhūr varāhya kaṃ vainateyāya jaṃ khaṃ vaṃ sudarśanāya khaṃ caṃ phaṃ ṣaṃ gadāyai vaṃ laṃ maṃ kṣaṃ pāñcajanyāya ghaṃ ḍhaṃ bhaṃ haṃ śriyai gaṃ ḍaṃ vaṃ śaṃ puṣṭyai dhaṃ vaṃ vanamālāyai daṃ śaṃ śrīvatsāya chaṃ ḍaṃ yaṃ kaustubhāya śaṃ śārṅgāya iṃ iṣudhibhyāṃ caṃ carmaṇe khaṃ khaḍgāya indrāya surāya partaye agnaye tejo'dhipataye yamāya dharmādhipataye kṣaṃ nairṛtāya rakṣo'dhipataye varuṇāya jalādhipataye yoṃ vāyave prāṇādhipataye dhāṃ dhanadāya dhanādhipataye hāṃ īśānāya vidyādhipataye oṃ vajrāya śaktyai oṃ daṇḍāya khaḍgāya oṃ pāśāya dhvajāya gadāyai triśūlāya laṃ anantāya pātālādhipataye khaṃ brahmaṇe sarvalokādhipataye oṃ namo bhagavate vāsudevāya namaḥ /
GarPur, 1, 23, 13.1 raṃ rāhuṃ kaṃ yajetketuṃ oṃ tejaścaṇḍamarcayet /
GarPur, 1, 31, 15.26 oṃ kaṃ kandāya namaḥ /
GarPur, 1, 39, 15.8 oṃ kaṃ ketave nama iti //
Uḍḍāmareśvaratantra
UḍḍT, 14, 17.3 oṃ kaṃ khaṃ gaṃ ghaṃ caṃ chaṃ chaṃ avilambaṃ vaktuḥ stambhayati vācam ālokanāt /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 5, 7, 3.0 viṣṇor nu kaṃ pra tad viṣṇuḥ //
ŚāṅkhŚS, 16, 13, 4.0 uta devā avahitaṃ muñcāmi tvā haviṣā jīvanāya kam akṣībhyāṃ te nāsikābhyāṃ vāta ā vātu bheṣajam ity anupūrvaṃ sūktaiḥ //