Occurrences

Pañcaviṃśabrāhmaṇa
Mahābhārata
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Bījanighaṇṭu
Garuḍapurāṇa
Rasaratnākara
Rasārṇava
Tantrāloka
Ānandakanda
Gheraṇḍasaṃhitā
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Pañcaviṃśabrāhmaṇa
PB, 7, 10, 15.0 prajāpatiḥ prajā asṛjata tāḥ sṛṣṭā aśocaṃs tāḥ śyaitena huṃmā ity abhyajighrat tato vai tāḥ samaidhanta samedhante tāṃ samāṃ prajā yatraivaṃ vidvāñchyaitenodgāyati //
Mahābhārata
MBh, 8, 12, 8.2 vāśitārtham abhikruddhā huṃkṛtvā cābhidudruvuḥ /
Kūrmapurāṇa
KūPur, 2, 39, 25.3 huṃkāritā tu vyāsena dakṣiṇena tato gatā //
Liṅgapurāṇa
LiPur, 1, 76, 31.2 huṃphaṭkāre mahāśabdaśabditākhiladiṅmukham //
LiPur, 2, 50, 22.2 huṃphaṭkāramahāśabdaśabditākhiladiṅmukhaḥ //
Matsyapurāṇa
MPur, 93, 152.1 durmitriyās tasmai santu tathā huṃphaḍitīti ca /
Bījanighaṇṭu
BījaN, 1, 14.2 kathitaṃ kavacaṃ bījaṃ kulācārapriye 'male huṃ //
Garuḍapurāṇa
GarPur, 1, 38, 7.1 oṃ namo bhagavati cāmuṇḍe śmaśānavāsini kapālahaste mahāpretasamārūḍhe mahāvimānamālākule kālarātri bahugaṇaparivṛte mahāmukhe bahubhuje sughaṇṭāḍamarukiṅkiṇīke aṭṭāṭṭahāse kilikili huṃ sarvanādaśabdabahule gajacarmaprāvṛtaśarīre rudhiramāṃsadigdhe lolagrajihve mahārākṣasi raudradaṃṣṭrākarāle bhīmāṭṭāṭṭahāse sphuritavidyutsamaprabhe cala cala karālanetre hilihili lalajjihve hraiṃ hrīṃ bhṛkuṭimukhi oṃ kārabhadrāsane kapālamālāveṣṭite jaṭāmukuṭaśaśāṅkadhāriṇi aṭṭāṭṭahāse kilikili huṃhuṃ daṃṣṭrāghorāndhakāriṇi sarvavighnavināśini idaṃ karma sādhaya sādhaya śīghraṃ kuru kuru kaha kaha aṅkuśe samanupraveśaya vargaṃ vargaṃ kampaya kampaya cala cala cālaya cālaya rudhiramāṃsamadyapriye hana hana kuṭṭa kuṭṭa chinda chinda māraya māraya anubūma anubūma vajraśarīraṃ sādhaya sādhaya trailokyagatamapi duṣṭamaduṣṭaṃ vā gṛhītamagṛhītam āveśaya āveśaya krāmaya krāmaya nṛtya nṛtya bandha bandha valga valga koṭarākṣi ūrdhvakeśi ulūkavadane karakiṅkiṇi karaṅkamālādhāriṇi daha daha paca paca gṛhṇa gṛhṇa maṇḍalamadhye praveśaya praveśaya kiṃ vilambasi brahmasatyena viṣṇusatyena ṛṣisatyena rudrasatyena āveśaya āveśaya kilikili khili khili mili mili cili cili vikṛtarūpadhāriṇi kṛṣṇabhujaṅga veṣṭitaśarīra sarvagrahāveśini pralambhoṣṭhi bhrūmagnanāsike vikaṭamukhi kapilajaṭe brāhmi bhañja bhañja jvala jvala kālamukhi khala khala kharakharaḥ pātaya pātaya raktākṣi dhūrṇāpaya dhūrṇāpaya bhūmiṃ pātaya pātaya śiro gṛhṇa gṛhṇa cakṣur mīlaya mīlaya bhañja bhañja pādau gṛhṇa gṛhṇa mudrāṃ sphoṭaya sphoṭaya huṃ hūṃ phaṭ vidāraya vidāraya triśūlena bhedaya bhedaya vajreṇa /
Rasaratnākara
RRĀ, Ras.kh., 4, 73.3 namo bhagavate rudrāya huṃ phaṭ svāhā /
RRĀ, Ras.kh., 8, 79.2 oṃ huṃ phaṭkāramantreṇa nirvikalpena sādhakaiḥ //
RRĀ, Ras.kh., 8, 106.2 ha hā he he haṃ hruṃkāraṃ phaṭ huṃ svāhāntameva ca //
Rasārṇava
RArṇ, 2, 98.1 oṃ hrīṃ krauṃ kṣlaiṃ kṣlaṃ hrīṃ hrīṃ hrīṃ hrūḥ huṃ phaṭ raseśvarāya mahākālabhairavāya raudrarūpāya kṛṣṇapiṅgalalocanāya /
RArṇ, 2, 98.7 oṃ vajravīrabhairavāya kavacāya huṃ /
RArṇ, 11, 11.0 oṃ namo'mṛtalohāya parāmṛtarasodbhavāya huṃ svāhā //
RArṇ, 12, 201.1 oṃ namo rudrāya daṃṣṭrotkaṭāya vighnanāśāya diśāṃ rakṣa rakṣa vidiśāṃ rakṣa rakṣa rudro vijñāpayati huṃ phaṭ svāhā /
RArṇ, 14, 22.2 hrīṃ hrīṃ huṃ raktakṛṣṇamukhe devi rasasiddhiṃ dadasva me //
Tantrāloka
TĀ, 8, 167.1 śatarudrāvadhir huṃphaṭ bhedayettattu duḥśamam /
Ānandakanda
ĀK, 1, 2, 107.7 pūrvavat vajravīrabhairavāya kavacāya huṃ /
ĀK, 1, 2, 157.6 oṃ hraiṃ kavacāya huṃ /
ĀK, 1, 10, 141.1 aiṃ hrīṃ śrīṃ klīṃ sauḥ amṛteśvarabhairava amṛtaṃ kuru amṛteśvarabhairavāya huṃ /
ĀK, 1, 12, 93.1 oṃ huṃ phaṭkāramantreṇa nirvikalpena sādhakaḥ /
ĀK, 1, 12, 122.1 hāhāhehehuṃhuṃkāraṃ phaṭ huṃ svāhāntameva ca /
ĀK, 1, 12, 201.4 oṃ hrīṃ kanakakuṇḍalinyai kavacāya huṃ /
ĀK, 1, 12, 201.7 oṃ huṃ śivāya namaḥ pādayornyaset /
ĀK, 1, 12, 201.13 oṃ huṃ vindhyavāsinyai namaḥ kaṇṭhamūle /
ĀK, 1, 12, 201.16 oṃ huṃ sarvatomukhinyai namaḥ mukhe /
ĀK, 1, 12, 201.36 oṃ hrāṃ hrīṃ hrūṃ hraiṃ hroṃ hrauṃ hraṃ mahāvidye jambhaya jambhaya mohaya mohaya darśaya darśaya mūrchaya mūrchaya klīṃ matha matha ākarṣayākarṣaya huṃ phaṭ svāhā /
ĀK, 1, 15, 370.1 hrīṃ śrīṃ mahākālāgnibhairavāya sarvasiddhimātṛbrahmā liṅgitavigrahāya sarvāpadāṃ śoṣakāya huṃ phaṭ ṭhaṃ /
ĀK, 1, 15, 380.2 hrīṃ śrīṃ mahāśaśāṅkakiraṇavisphārabhairavāya amṛteśvarī mātṛkāliṅgitavigrahāya visphuraṇaṃ kuru kuru huṃ phaṭ ṭhaṃ /
ĀK, 1, 16, 124.2 oṃ śrīṃ hrīṃ taṃ amṛteśvari ehi ehi mama sakalasiddhiṃ kuru huṃ phaṭ /
ĀK, 1, 16, 125.3 oṃ hrīṃ caṇḍa huṃ phaṭ svāhā /
ĀK, 1, 16, 127.1 oṃ namo bhairavāya mahāsiddhipradāyakāya āpaduttaraṇāya huṃ phaṭ /
ĀK, 1, 23, 427.2 oṃ namo rudrāya daṃṣṭrotkaṭāya vighnaṃ nāśaya nāśaya diśo rakṣa rakṣa rudro jñāpayati huṃ phaṭ svāhā /
ĀK, 1, 23, 427.4 oṃ namo bhagavate rudrāya triśūlahastāya amṛtodbhava rakṣa rakṣa huṃ phaṭ svāhā /
Gheraṇḍasaṃhitā
GherS, 3, 38.2 ṣaṭ cakrāṇi kramād dhṛtvā huṃhaṃsamanunā sudhīḥ //
Haribhaktivilāsa
HBhVil, 5, 153.3 vaṣaḍyutaṃ ca kavacaṃ huṃyugastraṃ ca phaḍyutam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 14, 31.2 oṃ huṃphaṭ tvaṃ sa ityāha kopāviṣṭair athekṣaṇaiḥ //
SkPur (Rkh), Revākhaṇḍa, 14, 32.1 huṃkāritā viśālākṣī pīnorujaghanasthalā /