Occurrences

Baudhāyanagṛhyasūtra
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Khādiragṛhyasūtra
Pāraskaragṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āśvalāyanagṛhyasūtra
Śāṅkhāyanagṛhyasūtra
Ṛgvidhāna
Amṛtabindūpaniṣat
Garbhopaniṣat
Mahābhārata
Manusmṛti
Nādabindūpaniṣat
Pāśupatasūtra
Rāmāyaṇa
Śira'upaniṣad
Amarakośa
Harṣacarita
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Pañcārthabhāṣya
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Kālikāpurāṇa
Mṛgendraṭīkā
Narmamālā
Rasārṇava
Toḍalatantra
Ānandakanda
Āyurvedadīpikā
Gorakṣaśataka
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Baudhāyanagṛhyasūtra
BaudhGS, 1, 1, 24.1 puṣpaphalākṣatamiśrair yavais tilārtham upalipya dadhy odanaṃ saṃprakīrya dakṣiṇaṃ jānuṃ bhūmau nidhāya savyam uddhṛtya iḍā devahūḥ iti japitvā nāndīmukhāḥ pitaraḥ priyantām iti vācayitvā adya vivāhaḥ iti brāhmaṇān annena pariviṣya puṇyāhaṃ svasti ṛddhim ity oṅkārapūrvaṃ tristrir ekaikām āśiṣo vācayitvā snāto 'hatavāso gandhānuliptaḥ sragvī bhuktavān pratodapāṇir apadātir gatvā vadhūjñātibhir atithivad arcitaḥ snātām ahatavāsasāṃ gandhānuliptāṃ sragviṇīṃ bhuktavatīm iṣuhastāṃ dattāṃ vadhūṃ samīkṣate abhrātṛghnīṃ varuṇāpatighnīṃ bṛhaspate indrāputraghnīṃ lakṣmyaṃ tām asyai savitas suva iti //
Chāndogyopaniṣad
ChU, 2, 23, 3.2 tebhyo 'bhitaptebhya oṃkāraḥ samprāsravat /
ChU, 2, 23, 3.3 tad yathā śaṅkunā sarvāṇi parṇāni saṃtṛṇṇāny evam oṃkāreṇa sarvā vāk saṃtṛṇṇā /
ChU, 2, 23, 3.4 oṃkāra evedaṃ sarvam oṃkāra evedaṃ sarvam //
ChU, 2, 23, 3.4 oṃkāra evedaṃ sarvam oṃkāra evedaṃ sarvam //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 15, 3, 6.0 bhūr bhuvaḥ svar bṛhaspatir brahmāhaṃ mānuṣa om ity etad vādhikaṃ kuryād oṃkāraṃ vā //
Gautamadharmasūtra
GautDhS, 1, 1, 60.0 oṃkāro 'nyatrāpi //
Gobhilagṛhyasūtra
GobhGS, 2, 10, 40.0 mahāvyāhṛtīś ca vihṛtā oṃkārāntāḥ //
Gopathabrāhmaṇa
GB, 1, 1, 22, 5.0 purastād oṃkāraṃ prayuṅkte //
GB, 1, 1, 23, 5.0 ta oṃkāraṃ brahmaṇaḥ putraṃ jyeṣṭhaṃ dadṛśuḥ //
GB, 1, 1, 23, 17.0 tān oṃkāreṇāgnīdhrīyād devā asurān parābhāvayanta //
GB, 1, 1, 23, 18.0 tad yat parābhāvayanta tasmād oṃkāraḥ pūrvam ucyate //
GB, 1, 1, 23, 19.0 yo ha vā etam oṃkāraṃ na vedāvaśī syād ity atha ya evaṃ veda brahmavaśī syād iti //
GB, 1, 1, 23, 20.0 tasmād oṃkāra ṛcy ṛg bhavati //
GB, 1, 1, 24, 1.0 oṃkāraṃ pṛcchāmaḥ //
GB, 1, 1, 24, 23.0 kasmād brahmavādina oṃkāram āditaḥ kurvanti //
GB, 1, 1, 24, 32.0 etair oṃkāraṃ vyākhyāsyāmaḥ //
GB, 1, 1, 25, 4.0 kim ayam oṃkāraḥ //
GB, 1, 1, 25, 9.0 tasmād vai tad bhadram oṃkāraṃ pūrvam ālebhe //
GB, 1, 1, 25, 10.0 svaritodātta ekākṣara oṃkāra ṛgvede //
GB, 1, 1, 25, 11.0 traisvaryodātta ekākṣara oṃkāro yajurvede //
GB, 1, 1, 25, 12.0 dīrghaplutodātta ekākṣara oṃkāraḥ sāmavede //
GB, 1, 1, 25, 13.0 hrasvodātta ekākṣara oṃkāro 'tharvavede //
GB, 1, 1, 25, 23.0 oṃkārasya cotpattiḥ //
GB, 1, 1, 25, 30.0 oṃkāro vedānām //
GB, 1, 1, 26, 5.0 tasmād āper oṃkāraḥ sarvam āpnotīty arthaḥ kṛdantam arthavat //
GB, 1, 1, 26, 13.0 ādita oṃkāro vikriyate //
GB, 1, 1, 26, 15.0 eva dvivarṇa ekākṣara om ity oṃkāro nirvṛttaḥ //
GB, 1, 1, 28, 22.0 tasmād brahmavādina oṃkāram āditaḥ kurvanti //
GB, 1, 1, 29, 24.0 antaraite trayo vedā bhṛgūn aṅgirasaḥ śritā ity ab iti prakṛtir apām oṃkāreṇa ca //
GB, 1, 1, 30, 1.0 adhyātmam ātmabhaiṣajyam ātmakaivalyam oṃkāraḥ //
Jaiminīyabrāhmaṇa
JB, 1, 88, 7.0 tad oṃkāreṇa sṛṣṭam avārayata //
JB, 1, 88, 11.0 tad oṃkāreṇa sṛṣṭaṃ vārayate //
Khādiragṛhyasūtra
KhādGS, 2, 4, 24.0 oṃkāraṃ ca //
Pāraskaragṛhyasūtra
PārGS, 2, 10, 18.0 prāśanānte pratyaṅmukhebhya upaviṣṭebhya oṃkāram uktvā triśca sāvitrīm adhyāyādīn prabrūyāt //
Vārāhaśrautasūtra
VārŚS, 1, 1, 1, 54.1 yājyāvat svāhavanīyapradhāneṣv oṃkāre ca dakṣiṇātikramaṇam //
Āpastambadharmasūtra
ĀpDhS, 1, 13, 6.0 oṃkāraḥ svargadvāraṃ tasmād brahmādhyeṣyamāṇa etadādi pratipadyeta //
Āpastambagṛhyasūtra
ĀpGS, 8, 10.1 taṃ caturthyāpararātra uttarābhyām utthāpya prakṣālya nidhāyāgner upasamādhānādyājyabhāgānte 'nvārabdhāyām uttarā āhutīr hutvā jayādi pratipadyate pariṣecanāntaṃ kṛtvāpareṇāgniṃ prācīm upaveśya tasyāḥ śirasy ājyaśeṣād vyāhṛtibhir oṅkāracaturthābhir ānīyottarābhyāṃ yathāliṅgaṃ mithas samīkṣyottarayājyaśeṣeṇa hṛdayadeśau saṃmṛjyottarās tisro japitvā śeṣaṃ samāveśane japet //
ĀpGS, 15, 4.0 madhu ghṛtamiti saṃsṛjya tasmin darbheṇa hiraṇyaṃ niṣṭarkyaṃ baddhvāvadāyottarair mantraiḥ kumāraṃ prāśayitvottarābhiḥ pañcabhiḥ snāpayitvā dadhi ghṛtamiti saṃsṛjya kāṃsyena pṛṣadājyaṃ vyāhṛtībhir oṅkāracaturthābhiḥ kumāraṃ prāśayitvādbhiḥ śeṣaṃ saṃsṛjya goṣṭhe ninayet //
Āśvalāyanagṛhyasūtra
ĀśvGS, 3, 4, 1.0 devatās tarpayati prajāpatir brahmā vedā devā ṛṣayaḥ sarvāṇi chandāṃsy oṃkāro vaṣaṭkāro vyāhṛtayaḥ sāvitrī yajñā dyāvāpṛthivī antarikṣam ahorātrāṇi saṃkhyāḥ siddhāḥ samudrā nadyo girayaḥ kṣetrauṣadhivanaspatigandharvāpsaraso nāgā vayāṃsi gāvaḥ sādhyā viprā yakṣā rakṣāṃsi bhūtāny evamantāni //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 2, 5, 11.0 ācārya oṃkāraṃ prayujyāthetaraṃ vācayati sāvitrīṃ bho 3 anubrūhīti //
ŚāṅkhGS, 4, 8, 12.0 adhīhi bho 3 ity uktvācārya oṃkāraṃ pracodayet //
ŚāṅkhGS, 4, 9, 3.0 agnis tṛpyatu vāyus tṛpyatu sūryas tṛpyatu viṣṇus tṛpyatu prajāpatis tṛpyatu virūpākṣas tṛpyatu sahasrākṣas tṛpyatu somaḥ brahmā vedāḥ devāḥ ṛṣayaḥ sarvāṇi ca chandāṃsi oṃkāraḥ vaṣaṭkāraḥ mahāvyāhṛtayaḥ sāvitrī yajñāḥ dyāvāpṛthivī nakṣatrāṇi antarikṣam ahorātrāṇi saṃkhyāḥ saṃdhyāḥ samudrāḥ nadyaḥ girayaḥ kṣetrauṣadhivanaspatigandharvāpsarasaḥ nāgāḥ vayāṃsi siddhāḥ sādhyāḥ viprāḥ yakṣāḥ rakṣāṃsi bhūtāny evamantāni tṛpyantu śrutiṃ tarpayāmi smṛtiṃ tarpayāmi dhṛtiṃ tarpayāmi ratiṃ tarpayāmi gatiṃ tarpayāmi matiṃ tarpayāmi śraddhāmedhe dhāraṇāṃ ca gobrāhmaṇaṃ sthāvarajaṅgamāni sarvabhūtāni tṛpyantv iti yajñopavītī //
ŚāṅkhGS, 6, 3, 12.0 oṃkāro mahāvyāhṛtayaḥ sāvitrī rathantaraṃ bṛhad vāmadevyaṃ punarādāyaṃ kakupkāram iti bṛhadrathantare //
Ṛgvidhāna
ṚgVidh, 1, 3, 4.2 oṃkārādyās tu tā japtvā sāvitrīṃ ca tadityṛcam //
ṚgVidh, 1, 4, 2.1 oṃkāraṃ vyāhṛtīs tisraḥ sāvitrīm athavāyutam /
Amṛtabindūpaniṣat
Amṛtabindūpaniṣat, 1, 2.1 oṃkāraṃ ratham āruhya viṣṇuṃ kṛtvā tu sārathim /
Garbhopaniṣat
GarbhOp, 1, 4.4 pañcātmakaḥ samarthaḥ pañcātmikā cetasā buddhir gandharasādijñānākṣarākṣaram oṃkāraṃ cintayatīti tad ekākṣaraṃ jñātvāṣṭau prakṛtayaḥ ṣoḍaśa vikārāḥ śarīre tasyaiva dehinaḥ /
Mahābhārata
MBh, 1, 57, 70.8 vedān adhijage sāṅgān oṃkāreṇa trimātrayā /
MBh, 3, 83, 45.1 oṃkāreṇa yathānyāyaṃ samyag uccāritena ca /
MBh, 5, 106, 14.1 oṃkārasyātra jāyante sūtayo daśatīr daśa /
MBh, 6, BhaGī 9, 17.2 vedyaṃ pavitramoṃkāra ṛksāma yajureva ca //
MBh, 8, 24, 82.2 oṃkāraś ca mukhe rājann atiśobhākaro 'bhavat //
MBh, 12, 192, 65.2 vratacaryāstathā satyam oṃkāraḥ satyam eva ca //
MBh, 12, 306, 14.2 oṃkāram āditaḥ kṛtvā mama devī sarasvatī //
MBh, 12, 322, 34.1 ādāveva hi tacchāstram oṃkārasvarabhūṣitam /
MBh, 12, 325, 4.10 tvaṃ sārathiḥ tvaṃ vaṣaṭkāraḥ tvam oṃkāraḥ tvaṃ manaḥ tvaṃ candramāḥ tvaṃ cakṣur ādyam tvaṃ sūryaḥ tvaṃ diśāṃ gajaḥ digbhāno hayaśiraḥ /
MBh, 12, 326, 7.2 oṃkāram udgiran vaktrāt sāvitrīṃ ca tadanvayām //
MBh, 12, 335, 47.2 oṃkārastvatha saṃskāro vidyujjihvā ca nirmitā //
MBh, 13, 85, 5.2 oṃkāraścāvasannetre nigrahapragrahau tathā //
MBh, 14, 44, 5.2 oṃkāraḥ sarvavedānāṃ vacasāṃ prāṇa eva ca /
MBh, 14, 53, 8.1 oṃkāraprabhavān vedān viddhi māṃ tvaṃ bhṛgūdvaha /
Manusmṛti
ManuS, 2, 75.2 prāṇāyāmais tribhiḥ pūtas tata oṃkāram arhati //
ManuS, 2, 81.1 oṃkārapūrvikās tisro mahāvyāhṛtayo 'vyayāḥ /
Nādabindūpaniṣat
Nādabindūpaniṣat, 1, 8.2 eṣa oṃkāra ākhyāto dhāraṇābhir nibodhata //
Pāśupatasūtra
PāśupSūtra, 5, 24.0 oṃkāramabhidhyāyīta //
Rāmāyaṇa
Rām, Bā, 64, 14.2 oṃkāro 'tha vaṣaṭkāro vedāś ca varayantu mām //
Rām, Yu, 105, 17.2 tvaṃ yajñastvaṃ vaṣaṭkārastvam oṃkāraḥ paraṃtapa //
Rām, Utt, 81, 9.2 oṃkāraśca mahātejāstam āśramam upāgaman //
Rām, Utt, 99, 8.2 oṃkāro 'tha vaṣaṭkāraḥ sarve rāmam anuvratāḥ //
Śira'upaniṣad
ŚiraUpan, 1, 34.0 tasyottarataḥ śirodakṣiṇataḥ pādau ya uttarataḥ sa oṃkāraḥ ya oṃkāraḥ sa praṇavaḥ yaḥ praṇavaḥ sa sarvavyāpī yaḥ sarvavyāpī so 'nantaḥ yo 'nantas tat tāraṃ yat tāraṃ tac chuklaṃ yac chuklaṃ tat sūkṣmaṃ yat sūkṣmaṃ tad vaidyutaṃ yad vaidyutaṃ tat paraṃ brahma yat paraṃ brahma sa ekaḥ yaḥ ekaḥ sa rudraḥ yo rudraḥ sa īśānaḥ ya īśānaḥ sa bhagavān maheśvaraḥ //
ŚiraUpan, 1, 34.0 tasyottarataḥ śirodakṣiṇataḥ pādau ya uttarataḥ sa oṃkāraḥ ya oṃkāraḥ sa praṇavaḥ yaḥ praṇavaḥ sa sarvavyāpī yaḥ sarvavyāpī so 'nantaḥ yo 'nantas tat tāraṃ yat tāraṃ tac chuklaṃ yac chuklaṃ tat sūkṣmaṃ yat sūkṣmaṃ tad vaidyutaṃ yad vaidyutaṃ tat paraṃ brahma yat paraṃ brahma sa ekaḥ yaḥ ekaḥ sa rudraḥ yo rudraḥ sa īśānaḥ ya īśānaḥ sa bhagavān maheśvaraḥ //
ŚiraUpan, 1, 35.1 atha kasmād ucyate oṃkāraḥ yasmād uccāryamāṇa eva prāṇān ūrdhvam utkrāmayati tasmād ucyate oṃkāraḥ /
ŚiraUpan, 1, 35.1 atha kasmād ucyate oṃkāraḥ yasmād uccāryamāṇa eva prāṇān ūrdhvam utkrāmayati tasmād ucyate oṃkāraḥ /
ŚiraUpan, 1, 44.2 ucchvasite tamo bhavati tamasa āpo 'psv aṅgulyā mathite mathitaṃ śiśire śiśiraṃ mathyamānaṃ phenaṃ bhavati phenād aṇḍaṃ bhavaty aṇḍād brahmā bhavati brahmaṇo vāyuḥ vāyor oṃkāraḥ oṃkārāt sāvitrī sāvitryā gāyatrī gāyatryā lokā bhavanti /
ŚiraUpan, 1, 44.2 ucchvasite tamo bhavati tamasa āpo 'psv aṅgulyā mathite mathitaṃ śiśire śiśiraṃ mathyamānaṃ phenaṃ bhavati phenād aṇḍaṃ bhavaty aṇḍād brahmā bhavati brahmaṇo vāyuḥ vāyor oṃkāraḥ oṃkārāt sāvitrī sāvitryā gāyatrī gāyatryā lokā bhavanti /
Amarakośa
AKośa, 1, 179.2 śikṣetyādi śruter aṅgam oṃkārapraṇavau samau //
Harṣacarita
Harṣacarita, 1, 32.1 atrāntare svayambhuvo 'bhyāśe samupaviṣṭā devī mūrtimatī pīyūṣaphenapaṭalapāṇḍuraṃ kalpadrumadukūlavalkalaṃ vasānā visatantumayenāṃśukenonnatastanamadhyabaddhagātrikāgranthiḥ tapobalanirjitatribhuvanajayapatākābhiriva tisṛbhir bhasmapuṇḍrakarājibhir virājitalalāṭājirā skandhāvalambinā sudhāphenadhavalena tapaḥprabhāvakuṇḍalīkṛtena gaṅgāsrotaseva yogapaṭṭakena viracitavaikakṣyakā savyena brahmotpattipuṇḍarīkamukulam iva sphaṭikakamaṇḍaluṃ kareṇa kalayantī dakṣiṇam akṣamālākṛtaparikṣepaṃ kambunirmitormikādanturitaṃ tarjanataraṅgitatarjanīkam utkṣipantī karam āḥ pāpa krodhopahata durātman ajña anātman ajña anātmajña brahmabandho munikheṭa apasada nirākṛta katham ātmaskhalitavilakṣaḥ surāsuramunimanujavṛndavandanīyāṃ tribhuvanamātaraṃ bhagavatīṃ sarasvatīṃ śaptumabhilaṣasi ityabhidadhānā roṣavimuktavetrāsanair oṅkāramukharitamukhair utkṣepadolāyamānajaṭābhārabharitadigbhiḥ parikarabandhabhramitakṛṣṇājināṭopacchāyāśyāmāyamānadivasair amarṣaniḥśvāsadolāpreṅkholitabrahmalokaiḥ somarasam iva svedavisaravyājena sravadbhiragnihotrapavitrabhasmasmeralalāṭaiḥ kuśatantucāmaracīracīvaribhir āṣāḍhibhiḥ praharaṇīkṛtakamaṇḍalumaṇḍalair mūrtaiś caturbhir vedaiḥ saha bṛsīmapahāya sāvitrī samuttasthau //
Kūrmapurāṇa
KūPur, 1, 7, 27.1 oṅkāraṃ samanusmṛtya praṇamya ca kṛtāñjaliḥ /
KūPur, 1, 9, 66.1 oṅkāraṃ samanusmṛtya saṃstabhyātmānamātmanā /
KūPur, 1, 11, 75.1 ātmanyādhāya cātmānam oṅkāraṃ samanusmaran /
KūPur, 1, 11, 231.1 oṅkāraḥ sarvaguhyānāṃ varṇānāṃ ca dvijottamaḥ /
KūPur, 1, 15, 183.1 oṅkāramūrtiryogātmā trayīnetrastrilocanaḥ /
KūPur, 1, 25, 79.1 proccarantau mahānādam oṅkāraṃ paramaṃ padam /
KūPur, 1, 30, 8.2 oṅkārabodhakaṃ liṅgaṃ pañcāyatanamucyate //
KūPur, 1, 32, 7.1 oṅkārāsaktamanaso vedādhyayanatatparāḥ /
KūPur, 1, 50, 21.1 oṅkāro brahmaṇo jātaḥ sarvadoṣaviśodhanaḥ /
KūPur, 1, 50, 25.1 ityedakṣaraṃ vedyam oṅkāraṃ vedamavyayam /
KūPur, 2, 5, 21.1 oṅkāramuccārya vilokya devam antaḥ śarīre nihitaṃ guhāyām /
KūPur, 2, 5, 29.1 oṅkāraste vācako muktibījaṃ tvamakṣaraṃ prakṛtau gūḍharūpam /
KūPur, 2, 8, 9.2 oṅkāramūrtirbhagavānahaṃ brahmā prajāpatiḥ //
KūPur, 2, 11, 57.2 oṅkāravācyamavyaktaṃ raśmijālasamākulam //
KūPur, 2, 11, 62.2 oṅkārabodhitaṃ tattvaṃ śāśvataṃ śivamacyutam //
KūPur, 2, 14, 42.2 prāṇāyāmaistribhiḥ pūtastata oṅkāramarhati //
KūPur, 2, 14, 51.1 oṅkāramāditaḥ kṛtvā vyāhṛtīstadanantaram /
KūPur, 2, 14, 54.1 oṅkārastat paraṃ brahma sāvitrī syāt tadakṣaram /
KūPur, 2, 18, 24.1 oṅkāravyāhṛtiyutāṃ gāyatrīṃ vedamātaram /
KūPur, 2, 18, 36.2 bhūrbhuvaḥ svas tvam oṅkāraḥ sarve rudrāḥ sanātanāḥ /
KūPur, 2, 18, 64.1 procya sauṃkāram ādityaṃ trirnimajjejjalāśaye /
KūPur, 2, 18, 85.2 ādāv oṅkāram uccārya namo'nte tarpayāmi vaḥ //
KūPur, 2, 29, 15.1 oṅkārānte 'tha cātmānaṃ saṃsthāpya paramātmani /
KūPur, 2, 31, 58.1 oṅkāramūrtaye tubhyaṃ tadantaḥ saṃsthitāya ca /
KūPur, 2, 32, 41.1 oṅkārapūrvikābhistu mahāvyāhṛtibhiḥ sadā /
Liṅgapurāṇa
LiPur, 1, 1, 20.2 oṅkārarūpam ṛgvaktraṃ samajihvāsamanvitam //
LiPur, 1, 8, 91.1 oṃkāravācyaṃ paramaṃ śuddhaṃ dīpaśikhākṛtim /
LiPur, 1, 16, 9.1 oṅkāramūrte deveśa sadyojāta namonamaḥ /
LiPur, 1, 17, 82.2 oṅkāraprabhavaṃ mantraṃ kalāpañcakasaṃyutam //
LiPur, 1, 18, 24.2 oṅkārāya namastubhyaṃ sarvajñāya namo namaḥ //
LiPur, 1, 32, 6.2 oṅkāraḥ sarvavedānāṃ śreṣṭhaṃ sāma ca sāmasu //
LiPur, 1, 72, 132.1 oṅkārāya namastubhyaṃ caturdhā saṃsthitāya ca /
LiPur, 1, 73, 13.2 dvidhā nyasya tathauṃkāraṃ prāṇāyāmaparāyaṇaḥ //
LiPur, 1, 73, 14.1 tataścauṃkāram uccārya prāṇāpānau niyamya ca /
LiPur, 1, 77, 93.2 oṅkārādyaṃ japeddhīmān prativarṇam anukramāt //
LiPur, 1, 79, 12.2 oṅkārapadmamadhye tu somasūryāgnisaṃbhave //
LiPur, 1, 85, 46.2 oṅkārasya svarodātta ṛṣirbrahma sitaṃ vapuḥ //
LiPur, 1, 85, 64.2 oṅkāraṃ saṃpuṭīkṛtya sarvāṅgeṣu ca vinyaset //
LiPur, 1, 91, 44.2 tataścāpūrayed deham oṅkāreṇa samanvitaḥ //
LiPur, 1, 91, 45.1 tathauṃkāramayo yogī akṣare tvakṣarī bhavet /
LiPur, 1, 91, 45.2 ata ūrdhvaṃ pravakṣyāmi oṅkāraprāptilakṣaṇam //
LiPur, 1, 91, 48.2 yathā prayukta oṅkāraḥ pratiniryāti mūrdhani //
LiPur, 1, 91, 49.1 tathauṃkāramayo yogī tvakṣarī tvakṣarī bhavet /
LiPur, 1, 91, 53.2 makārasahitauṃkāras trimātra iti saṃjñitaḥ //
LiPur, 1, 91, 55.1 oṅkārastu trayo lokāḥ śirastasya triviṣṭapam /
LiPur, 1, 103, 78.1 oṃkāreśaḥ kṛttivāsā mṛtānāṃ na punarbhavaḥ /
LiPur, 1, 104, 21.2 ṛgyajuḥsāmavedāya oṃkārāya namo namaḥ //
LiPur, 2, 9, 55.1 kṛtvauṃkāraṃ pradīpaṃ mṛgaya gṛhapatiṃ sūkṣmam ādyantarasthaṃ saṃyamya dvāravāsaṃ pavanapaṭutaraṃ nāyakaṃ cendriyāṇām /
LiPur, 2, 18, 12.2 yo vai cottarataḥ sākṣātsa oṅkāraḥ sanātanaḥ //
LiPur, 2, 18, 13.1 oṅkāro yaḥ sa eveha praṇavo vyāpya tiṣṭhati /
LiPur, 2, 18, 15.1 ūrdhvamunnāmayatyeva sa oṅkāraḥ prakīrtitaḥ /
LiPur, 2, 18, 37.1 tatrāpi dahraṃ gaganam oṅkāraṃ parameśvaram /
LiPur, 2, 21, 24.1 oṅkāramātram oṅkāram akāraṃ samarūpiṇam /
LiPur, 2, 21, 24.1 oṅkāramātram oṅkāram akāraṃ samarūpiṇam /
LiPur, 2, 27, 25.1 nādopari śivaṃ dhyāyed oṃkārākhyaṃ jagadgurum /
Matsyapurāṇa
MPur, 133, 34.1 oṃkāraprabhavāstā vā mantrayajñakratukriyāḥ /
MPur, 133, 36.1 pratoda oṃkāra evāsīttadagraṃ ca vaṣaṭkṛtam /
MPur, 133, 57.1 tadoṃkāramayaṃ gṛhya pratodaṃ varadaḥ prabhuḥ /
MPur, 154, 7.2 tvamoṃkāro'syaṅkurāya prasūto viśvasyātmānantabhedasya pūrvam /
MPur, 154, 76.1 oṃkāravaktrā gāyatrī tvamiti brahmavādibhiḥ /
MPur, 161, 35.1 sāhāyyaṃ ca mahābāhuroṃkāraṃ gṛhya satvaram /
MPur, 161, 35.2 athauṃkārasahāyastu bhagavānviṣṇuravyayaḥ //
MPur, 163, 94.3 tadoṃkārasahāyena vidārya nihato yudhi //
MPur, 167, 65.1 parastrivargād oṃkāras trivargārthanidarśanaḥ /
Nāṭyaśāstra
NāṭŚ, 1, 97.2 vidūṣakam athauṃkāraḥ śeṣāstu prakṛtīr haraḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 24, 5.0 ityata oṃkāra evāvadhāryate dhyeyatvena na tu gāyatryādayaḥ //
PABh zu PāśupSūtra, 5, 24, 7.0 oṃkārasaṃnikṛṣṭacittena bhavitavyam //
PABh zu PāśupSūtra, 5, 24, 14.1 oṃkāra eva dhyeyo nānya ityarthaḥ /
PABh zu PāśupSūtra, 5, 24, 14.2 āha oṃkāro dhyeyaḥ //
PABh zu PāśupSūtra, 5, 25, 15.0 atra tu oṃkāro dhāryo nātmā kiṃtu ya evātmanyātmabhāvaḥ //
PABh zu PāśupSūtra, 5, 25, 29.0 āha oṃkāraḥ kiṃ parapa viṣṇurumā kumāraśca catasro 'rdhamātrā vā //
PABh zu PāśupSūtra, 5, 26, 18.0 kīdṛśo vā oṃkāro dhyeyaḥ //
PABh zu PāśupSūtra, 5, 28, 6.0 evamoṃkāramiti dhyeyamuktam //
PABh zu PāśupSūtra, 5, 46, 12.0 vistarastu vāmo devo jyeṣṭho rudraḥ kāmaḥ śaṃkaraḥ kālaḥ kalavikaraṇo balavikaraṇo'ghoro ghorataraḥ sarvaḥ śarva tatpuruṣo mahādeva oṃkāra ṛṣir vipro mahānīśa īśāna īśvaro 'dhipatirbrahmā śiva ityevamādyo vistaraḥ //
Vaikhānasadharmasūtra
VaikhDhS, 2, 10.0 brāhmaṇo hṛdgābhiḥ kṣatriyaḥ kaṇṭhagābhir vaiśyas tālugābhir adbhir ācāmeta ātmānaṃ prokṣya pratyarkam apo visṛjyārkaṃ paryety udakasyāgner vāmapārśvaṃ prāṇān āyamya pratyekam oṃkārādisaptavyāhṛtipūrvāṃ gāyatrīm ante saśiraskāṃ trir japet sa prāṇāyāmas trīn ekaṃ vā prāṇāyāmaṃ kṛtvā pūtaḥ śataṃ daśa aṣṭau vā sāvitrīṃ sāyaṃprātaḥ saṃdhyām upāsya naiśikam āhnikaṃ caino 'pamṛjyate dvijātiḥ saṃdhyopāsanahīnaḥ śūdrasamo bhavati brahmacārī svanāma saṃkīrtyābhivādayed ahaṃ bho iti śrotre ca saṃspṛśya guroḥ pādaṃ dakṣiṇaṃ dakṣiṇena pāṇinā vāmaṃ vāmena vyatyasyar āpādam gṛhṇann ānataśīrṣo 'bhivādayaty āyuṣmān bhava saumyety enaṃ śaṃsed anāśīrvādī nābhivandyo mātā pitā gurur vidvāṃsaś ca pratyaham abhivādanīyāḥ //
Viṣṇupurāṇa
ViPur, 1, 4, 22.1 tvaṃ yajñastvaṃ vaṣaṭkārastvamoṃkārastvamagnayaḥ /
ViPur, 1, 9, 70.1 tvaṃ yajñas tvaṃ vaṣaṭkāras tvam oṅkāraḥ prajāpatiḥ /
ViPur, 2, 8, 52.1 oṃkārabrahmasaṃyuktaṃ gāyatryā cābhimantritam /
ViPur, 2, 8, 54.1 oṃkāro bhagavān viṣṇustridhāmā vacasāṃ patiḥ /
ViPur, 2, 8, 55.2 abhidhāyaka oṃkāras tasya sa prerakaḥ paraḥ //
ViPur, 2, 8, 56.1 tena tatpreritaṃ jyotiroṃkāreṇātha dīptimat /
Viṣṇusmṛti
ViSmṛ, 55, 15.1 oṃkārapūrvikās tisro mahāvyāhṛtayo 'vyayāḥ /
Yājñavalkyasmṛti
YāSmṛ, 3, 307.1 oṃkārābhiṣṭutaṃ somasalilaṃ pāvanaṃ pibet /
Abhidhānacintāmaṇi
AbhCint, 2, 164.1 vedāntaḥ syādupaniṣadoṅkārapraṇavau samau /
Bhāgavatapurāṇa
BhāgPur, 11, 14, 34.1 hṛdy avicchinnam oṃkāraṃ ghaṇṭānādaṃ bisorṇavat /
BhāgPur, 11, 21, 39.2 oṃkārād vyañjitasparśasvaroṣmāntasthabhūṣitām //
Bhāratamañjarī
BhāMañj, 1, 973.2 oṃkārakavalīkāracaturo 'haṃ kva yāsyasi //
Garuḍapurāṇa
GarPur, 1, 18, 2.1 oṅkāraṃ pūrvamuddhṛtya juṃkāraṃ tadanantaram /
GarPur, 1, 20, 3.2 oṃkāro brahmabījaṃ syāddhrīṅkāro viṣṇureva ca //
GarPur, 1, 25, 5.1 hrīṃ śrīṃ nivṛttyādikalāpṛthivyāditattvam anantādibhuvanam oṅkārādivarṇam /
GarPur, 1, 42, 6.1 oṃkāraścandramā vahnir brahmā nāgaḥ śikhidhvajaḥ /
GarPur, 1, 43, 11.2 oṃkāro 'tha śivaḥ somo hyagnir brahmā phaṇī raviḥ //
GarPur, 1, 50, 17.2 oṅkāravyāhṛtiyutāṃ gāyattrīṃ vedamātaram //
GarPur, 1, 50, 30.1 bhūrbhuvaḥ svastvamoṅkāraḥ sarvo rudraḥ sanātanaḥ /
GarPur, 1, 50, 44.2 prekṣya oṅkāramādityaṃ trirnimajjejjalāśaye //
GarPur, 1, 50, 59.1 ādāv oṅkāramuccārya namo'nte tarpayāmi ca /
GarPur, 1, 105, 54.2 oṅkārābhiyutaṃ somasalilaprāśanācchuciḥ //
GarPur, 1, 111, 15.1 oṅkāraśabdo viprāṇāṃ yena rāṣṭraṃ pravardhate /
Kathāsaritsāgara
KSS, 1, 2, 78.2 varṣopādhyāya oṃkāramakaroddivyayā girā //
Kālikāpurāṇa
KālPur, 52, 13.2 oṃkāraṃ pūrvataḥ kṛtvā japyaṃ sarvaistu sādhakaiḥ //
KālPur, 52, 15.2 oṃkārākṣarabījaṃ ca yakāraḥ śaktirucyate //
KālPur, 53, 40.1 vinyasedakṣarāṇyaṣṭau oṃkāraṃ ca tathā smaran /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 7.2, 9.2 avinirbhinnaśabdārthaṃ dhyāyed oṃkāram īśvaram /
Narmamālā
KṣNarm, 2, 38.2 jānannapi lipiṃ sarvāmoṃkāramalikhacchanaiḥ //
Rasārṇava
RArṇ, 2, 76.1 aghoramantrasaṃyuktam oṃkārādinamo'ntakam /
Toḍalatantra
ToḍalT, Tṛtīyaḥ paṭalaḥ, 35.2 oṃkāraṃ ca samuccārya gaṅge ceti samuccaret //
ToḍalT, Caturthaḥ paṭalaḥ, 12.1 tatastu cintayed dhīmān oṃkārād raktapaṅkajam /
Ānandakanda
ĀK, 1, 20, 7.2 oṅkāragamya vimalātarkyācintyāprameya bhoḥ //
ĀK, 1, 20, 111.2 tam oṃkāraṃ ca manasā vacasā karmaṇā tu yaḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 1, 17.0 athaśabdasya maṅgalatve smṛtir oṃkāraś cāthaśabdaśca dvāv etau brahmaṇaḥ purā //
ĀVDīp zu Ca, Cik., 1, 3, 14.2, 5.0 japan brahmeti oṃkāraṃ japan //
Gorakṣaśataka
GorŚ, 1, 82.2 nāsāgradṛṣṭir ekānte japed oṃkāram avyayam //
Haribhaktivilāsa
HBhVil, 1, 168.1 oṃkāreṇāntaritaṃ ye japanti govindasya pañcapadaṃ manum /
HBhVil, 1, 175.2 etasyaiva yajanena candradhvajo gatamoham ātmānaṃ vedayitvā oṃkārāntarālakaṃ manum āvartayat saṅgarahito 'bhyānayat /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 24.1 sa cauṃkāramayo 'tīto gāyatrīmasṛjaddvijaḥ /
SkPur (Rkh), Revākhaṇḍa, 16, 17.1 oṅkāra huṅkārapariṣkṛtāya svadhāvaṣaṭkāra namonamaste /
SkPur (Rkh), Revākhaṇḍa, 21, 26.2 oṅkārātpūrvabhāge ca kedāraṃ tīrthamuttamam //
SkPur (Rkh), Revākhaṇḍa, 25, 1.2 oṃkārātpūrvabhāge vai saṅgamo lokaviśrutaḥ /
SkPur (Rkh), Revākhaṇḍa, 28, 14.1 kṛtvā pratodam oṃkāraṃ mukhagrāhyaṃ maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 49, 40.2 oṅkāreṇa samāyuktam etad vedyaṃ prakīrtitam //
SkPur (Rkh), Revākhaṇḍa, 85, 14.3 oṅkāre 'tha bhṛgukṣetre tathā caivaurvasaṃgame //
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 10.1 oṃ namo viśvarūpāya oṅkārāyākhilātmane /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 1, 19.0 uttamasya ca chandomānasya ūrdhvam ādivyañjanāt sthāna oṃkāraḥ plutas trimātraḥ śuddhaḥ //