Occurrences

Drāhyāyaṇaśrautasūtra
Gopathabrāhmaṇa
Khādiragṛhyasūtra
Pāraskaragṛhyasūtra
Śāṅkhāyanagṛhyasūtra
Ṛgvidhāna
Amṛtabindūpaniṣat
Garbhopaniṣat
Mahābhārata
Manusmṛti
Pāśupatasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Bhāgavatapurāṇa
Garuḍapurāṇa
Kathāsaritsāgara
Kālikāpurāṇa
Mṛgendraṭīkā
Narmamālā
Toḍalatantra
Ānandakanda
Āyurvedadīpikā
Gorakṣaśataka
Skandapurāṇa (Revākhaṇḍa)

Drāhyāyaṇaśrautasūtra
DrāhŚS, 15, 3, 6.0 bhūr bhuvaḥ svar bṛhaspatir brahmāhaṃ mānuṣa om ity etad vādhikaṃ kuryād oṃkāraṃ vā //
Gopathabrāhmaṇa
GB, 1, 1, 22, 5.0 purastād oṃkāraṃ prayuṅkte //
GB, 1, 1, 23, 5.0 ta oṃkāraṃ brahmaṇaḥ putraṃ jyeṣṭhaṃ dadṛśuḥ //
GB, 1, 1, 23, 19.0 yo ha vā etam oṃkāraṃ na vedāvaśī syād ity atha ya evaṃ veda brahmavaśī syād iti //
GB, 1, 1, 24, 1.0 oṃkāraṃ pṛcchāmaḥ //
GB, 1, 1, 24, 23.0 kasmād brahmavādina oṃkāram āditaḥ kurvanti //
GB, 1, 1, 24, 32.0 etair oṃkāraṃ vyākhyāsyāmaḥ //
GB, 1, 1, 25, 9.0 tasmād vai tad bhadram oṃkāraṃ pūrvam ālebhe //
GB, 1, 1, 28, 22.0 tasmād brahmavādina oṃkāram āditaḥ kurvanti //
Khādiragṛhyasūtra
KhādGS, 2, 4, 24.0 oṃkāraṃ ca //
Pāraskaragṛhyasūtra
PārGS, 2, 10, 18.0 prāśanānte pratyaṅmukhebhya upaviṣṭebhya oṃkāram uktvā triśca sāvitrīm adhyāyādīn prabrūyāt //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 2, 5, 11.0 ācārya oṃkāraṃ prayujyāthetaraṃ vācayati sāvitrīṃ bho 3 anubrūhīti //
ŚāṅkhGS, 4, 8, 12.0 adhīhi bho 3 ity uktvācārya oṃkāraṃ pracodayet //
Ṛgvidhāna
ṚgVidh, 1, 4, 2.1 oṃkāraṃ vyāhṛtīs tisraḥ sāvitrīm athavāyutam /
Amṛtabindūpaniṣat
Amṛtabindūpaniṣat, 1, 2.1 oṃkāraṃ ratham āruhya viṣṇuṃ kṛtvā tu sārathim /
Garbhopaniṣat
GarbhOp, 1, 4.4 pañcātmakaḥ samarthaḥ pañcātmikā cetasā buddhir gandharasādijñānākṣarākṣaram oṃkāraṃ cintayatīti tad ekākṣaraṃ jñātvāṣṭau prakṛtayaḥ ṣoḍaśa vikārāḥ śarīre tasyaiva dehinaḥ /
Mahābhārata
MBh, 12, 306, 14.2 oṃkāram āditaḥ kṛtvā mama devī sarasvatī //
MBh, 12, 326, 7.2 oṃkāram udgiran vaktrāt sāvitrīṃ ca tadanvayām //
Manusmṛti
ManuS, 2, 75.2 prāṇāyāmais tribhiḥ pūtas tata oṃkāram arhati //
Pāśupatasūtra
PāśupSūtra, 5, 24.0 oṃkāramabhidhyāyīta //
Kūrmapurāṇa
KūPur, 1, 7, 27.1 oṅkāraṃ samanusmṛtya praṇamya ca kṛtāñjaliḥ /
KūPur, 1, 9, 66.1 oṅkāraṃ samanusmṛtya saṃstabhyātmānamātmanā /
KūPur, 1, 11, 75.1 ātmanyādhāya cātmānam oṅkāraṃ samanusmaran /
KūPur, 1, 25, 79.1 proccarantau mahānādam oṅkāraṃ paramaṃ padam /
KūPur, 1, 50, 25.1 ityedakṣaraṃ vedyam oṅkāraṃ vedamavyayam /
KūPur, 2, 5, 21.1 oṅkāramuccārya vilokya devam antaḥ śarīre nihitaṃ guhāyām /
KūPur, 2, 14, 42.2 prāṇāyāmaistribhiḥ pūtastata oṅkāramarhati //
KūPur, 2, 14, 51.1 oṅkāramāditaḥ kṛtvā vyāhṛtīstadanantaram /
KūPur, 2, 18, 64.1 procya sauṃkāram ādityaṃ trirnimajjejjalāśaye /
KūPur, 2, 18, 85.2 ādāv oṅkāram uccārya namo'nte tarpayāmi vaḥ //
Liṅgapurāṇa
LiPur, 1, 73, 13.2 dvidhā nyasya tathauṃkāraṃ prāṇāyāmaparāyaṇaḥ //
LiPur, 1, 73, 14.1 tataścauṃkāram uccārya prāṇāpānau niyamya ca /
LiPur, 1, 85, 64.2 oṅkāraṃ saṃpuṭīkṛtya sarvāṅgeṣu ca vinyaset //
LiPur, 2, 9, 55.1 kṛtvauṃkāraṃ pradīpaṃ mṛgaya gṛhapatiṃ sūkṣmam ādyantarasthaṃ saṃyamya dvāravāsaṃ pavanapaṭutaraṃ nāyakaṃ cendriyāṇām /
LiPur, 2, 18, 37.1 tatrāpi dahraṃ gaganam oṅkāraṃ parameśvaram /
LiPur, 2, 21, 24.1 oṅkāramātram oṅkāram akāraṃ samarūpiṇam /
Matsyapurāṇa
MPur, 161, 35.1 sāhāyyaṃ ca mahābāhuroṃkāraṃ gṛhya satvaram /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 28, 6.0 evamoṃkāramiti dhyeyamuktam //
Bhāgavatapurāṇa
BhāgPur, 11, 14, 34.1 hṛdy avicchinnam oṃkāraṃ ghaṇṭānādaṃ bisorṇavat /
Garuḍapurāṇa
GarPur, 1, 18, 2.1 oṅkāraṃ pūrvamuddhṛtya juṃkāraṃ tadanantaram /
GarPur, 1, 50, 44.2 prekṣya oṅkāramādityaṃ trirnimajjejjalāśaye //
GarPur, 1, 50, 59.1 ādāv oṅkāramuccārya namo'nte tarpayāmi ca /
Kathāsaritsāgara
KSS, 1, 2, 78.2 varṣopādhyāya oṃkāramakaroddivyayā girā //
Kālikāpurāṇa
KālPur, 52, 13.2 oṃkāraṃ pūrvataḥ kṛtvā japyaṃ sarvaistu sādhakaiḥ //
KālPur, 53, 40.1 vinyasedakṣarāṇyaṣṭau oṃkāraṃ ca tathā smaran /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 7.2, 9.2 avinirbhinnaśabdārthaṃ dhyāyed oṃkāram īśvaram /
Narmamālā
KṣNarm, 2, 38.2 jānannapi lipiṃ sarvāmoṃkāramalikhacchanaiḥ //
Toḍalatantra
ToḍalT, Tṛtīyaḥ paṭalaḥ, 35.2 oṃkāraṃ ca samuccārya gaṅge ceti samuccaret //
Ānandakanda
ĀK, 1, 20, 111.2 tam oṃkāraṃ ca manasā vacasā karmaṇā tu yaḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 1, 3, 14.2, 5.0 japan brahmeti oṃkāraṃ japan //
Gorakṣaśataka
GorŚ, 1, 82.2 nāsāgradṛṣṭir ekānte japed oṃkāram avyayam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 28, 14.1 kṛtvā pratodam oṃkāraṃ mukhagrāhyaṃ maheśvaraḥ /