Occurrences

Lalitavistara

Lalitavistara
LalVis, 1, 56.1 tataśca tathāgataraśmijālānniścārya imāḥ saṃcodanāgāthā niścaranti sma //
LalVis, 1, 66.1 ekānte sthitāśca te śuddhāvāsakāyikā devaputrā bhagavantametadavocan asti bhagavan lalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyanicayo bodhisattvakuśalamūlasamudbhāvanaḥ tuṣitavarabhavanavikiraṇasaṃcintyāvakramaṇavikrīḍanagarbhasthānaviśeṣasaṃdarśano 'bhijātajanmabhūmiprabhāvasaṃdarśanaḥ sarvabālacaryāguṇaviśeṣasamatikramasarvalaukikaśilpasthānakarmasthānalipisaṃkhyāmudrāgaṇanāsidhanukalāpayuddhasālambhasarvasattvaprativiśiṣṭasaṃdarśanāntaḥpuraviṣayopabhogasaṃdarśanaḥ sarvabodhisattvacariniṣpandaniṣpattiphalādhigamaparikīrtano bodhisattvavikrīḍitaḥ sarvamāramaṇḍalavidhvaṃsanaḥ tathāgatabalavaiśāradyāṣṭādaśāveṇikasamuccayo 'pramāṇabuddhadharmanirdeśaḥ pūrvakairapi tathāgatairbhāṣitapūrvaḥ //
LalVis, 1, 66.1 ekānte sthitāśca te śuddhāvāsakāyikā devaputrā bhagavantametadavocan asti bhagavan lalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyanicayo bodhisattvakuśalamūlasamudbhāvanaḥ tuṣitavarabhavanavikiraṇasaṃcintyāvakramaṇavikrīḍanagarbhasthānaviśeṣasaṃdarśano 'bhijātajanmabhūmiprabhāvasaṃdarśanaḥ sarvabālacaryāguṇaviśeṣasamatikramasarvalaukikaśilpasthānakarmasthānalipisaṃkhyāmudrāgaṇanāsidhanukalāpayuddhasālambhasarvasattvaprativiśiṣṭasaṃdarśanāntaḥpuraviṣayopabhogasaṃdarśanaḥ sarvabodhisattvacariniṣpandaniṣpattiphalādhigamaparikīrtano bodhisattvavikrīḍitaḥ sarvamāramaṇḍalavidhvaṃsanaḥ tathāgatabalavaiśāradyāṣṭādaśāveṇikasamuccayo 'pramāṇabuddhadharmanirdeśaḥ pūrvakairapi tathāgatairbhāṣitapūrvaḥ //
LalVis, 1, 67.1 tadyathā bhagavatā padmottareṇa ca dharmaketunā ca dīpaṃkareṇa ca guṇaketunā ca mahākareṇa ca ṛṣidevena ca śrītejasā ca satyaketunā ca vajrasaṃhatena ca sarvābhibhuvā ca hemavarṇena ca atyuccagāminā ca pravāhasāgareṇa ca puṣpaketunā ca vararūpeṇa ca sulocanena ca ṛṣiguptena ca jinavaktreṇa ca unnatena ca puṣpitena ca ūrṇatejasā ca puṣkareṇa ca suraśminā ca maṅgalena ca sudarśanena ca mahāsiṃhatejasā ca sthitabuddhidattena ca vasantagandhinā ca satyadharmavipulakīrtinā ca tiṣyeṇa ca puṣyeṇa ca lokasundareṇa ca vistīrṇabhedena ca ratnakīrtinā ca ugratejasā ca brahmatejasā ca sughoṣeṇa ca supuṣpeṇa ca sumanojñaghoṣeṇa ca suceṣṭarūpeṇa ca prahasitanetreṇa ca guṇarāśinā ca meghasvareṇa ca sundaravarṇena ca āyustejasā ca salīlagajagāminā ca lokābhilāṣitena ca jitaśatruṇā ca saṃpūjitena ca vipaśyinā ca śikhinā ca viśvabhuvā ca kakucchandena ca kanakamuninā ca kāśyapena ca tathāgatenārhatā samyaksaṃbuddhena bhāṣitapūrvaḥ taṃ bhagavānapyetarhi saṃprakāśayet bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya sukhāya devānāṃ ca manuṣyāṇāṃ ca //
LalVis, 1, 82.2 yadbhāṣitaṃ sarvatathāgataiḥ prāg lokasya sarvasya hitārthametat //
LalVis, 1, 85.2 yadbhāṣitaṃ sarvatathāgataiḥ prāg lokasya sarvasya hitārthamevam //
LalVis, 4, 4.101 śamathasaṃbhāro dharmālokamukhaṃ tathāgatasamādhipratilambhāya saṃvartate /
LalVis, 6, 39.1 atha khalvāyuṣmānānando buddhānubhāvena bhagavantametadavocat āścaryaṃ bhagavan yāvajjugupsanīyaśca mātṛgrāmastathāgatenokto yāvadrāgacaritaśca /
LalVis, 6, 39.6 ānanda āha ayamasya bhagavan kālaḥ ayaṃ sugata samayaḥ yattathāgatastaṃ bodhisattvaparibhogamupadarśayed yaṃ dṛṣṭvā prītiṃ vetsyāmaḥ //
LalVis, 6, 43.2 ratnavyūhaṃ bodhisattvaparibhogaṃ vayaṃ tathāgatasyāntikamupanāmayiṣyāmaḥ /
LalVis, 6, 48.9 sa ca tathāgatasyāntika upanīto 'tīva bhāsate tapati virocate sma /
LalVis, 6, 50.4 kasya ca karmaṇo vipākena sa ojobindurbodhisattvasyopatiṣṭhate sma dīrgharātraṃ khalvapi bodhisattvena pūrvaṃ bodhisattvacaryāṃ caratā glānebhyaḥ sattvebhyo bhaiṣajyaṃ dattam āśatparāṇāṃ sattvānāmāśāḥ paripūritāḥ śaraṇāgatāśca na parityaktāḥ nityaṃ cāgrapuṣpamagraphalamagrarasaṃ tathāgatebhyastathāgatacaityebhyas tathāgataśrāvakasaṃghebhyo mātāpitṛbhyaśca dattvā paścādātmanā paribhuktam /
LalVis, 6, 50.4 kasya ca karmaṇo vipākena sa ojobindurbodhisattvasyopatiṣṭhate sma dīrgharātraṃ khalvapi bodhisattvena pūrvaṃ bodhisattvacaryāṃ caratā glānebhyaḥ sattvebhyo bhaiṣajyaṃ dattam āśatparāṇāṃ sattvānāmāśāḥ paripūritāḥ śaraṇāgatāśca na parityaktāḥ nityaṃ cāgrapuṣpamagraphalamagrarasaṃ tathāgatebhyastathāgatacaityebhyas tathāgataśrāvakasaṃghebhyo mātāpitṛbhyaśca dattvā paścādātmanā paribhuktam /
LalVis, 6, 50.4 kasya ca karmaṇo vipākena sa ojobindurbodhisattvasyopatiṣṭhate sma dīrgharātraṃ khalvapi bodhisattvena pūrvaṃ bodhisattvacaryāṃ caratā glānebhyaḥ sattvebhyo bhaiṣajyaṃ dattam āśatparāṇāṃ sattvānāmāśāḥ paripūritāḥ śaraṇāgatāśca na parityaktāḥ nityaṃ cāgrapuṣpamagraphalamagrarasaṃ tathāgatebhyastathāgatacaityebhyas tathāgataśrāvakasaṃghebhyo mātāpitṛbhyaśca dattvā paścādātmanā paribhuktam /
LalVis, 6, 63.4 darśayati sma tathāgata āyuṣmata ānandasya śakrasya devānāmindrasya caturṇāṃ ca lokapālānāṃ tadanyeṣāṃ ca devamanuṣyāṇām /
LalVis, 7, 35.1 atha khalvāyuṣmānānandaḥ utthāyāsanād ekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇajānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃstenāñjaliṃ praṇamya bhagavantametadavocat sarvasattvānāṃ bhagavaṃstathāgata āścaryabhūto 'bhūd bodhisattvabhūta evādbhutadharmasamanvāgataśca /
LalVis, 7, 36.9 devabhūtaḥ sa bhagavān tathāgato 'rhan samyaksaṃbuddho vayaṃ tu manuṣyamātrāḥ /
LalVis, 7, 36.12 api tu khalvānanda buddharddhiprātihāryamapi te tasmin kāle nāvakalpayiṣyanti kimaṅga punarbodhisattvabhūtasya tathāgatasya bodhisattvaprātihāryāṇi /
LalVis, 7, 41.5 mā ānanda tathāgatāprāmāṇikaṃ akārṣuḥ /
LalVis, 7, 41.6 tatkasmāddhetor aprameyo hyānanda tathāgato gambhīro vipulo duravagāhaḥ /
LalVis, 7, 41.8 amoghaṃ ca teṣāṃ jīvitam amoghaṃ ca teṣāṃ mānuṣyaṃ sucaritacaraṇāśca te ādattaṃ ca taiḥ sāraṃ muktāśca te tribhyo 'pāyebhyaḥ bhaviṣyanti ca te putrāstathāgatasya pariprāptaṃ ca taiḥ sarvakāryam amoghaśca teṣāṃ śraddhāpratilambhaḥ suvibhaktaṃ ca tai rāṣṭrapiṇḍaṃ prasannāśca te 'grasattvaiḥ saṃchinnāstairmārapāśāḥ nistīrṇaśca taiḥ saṃsārāṭavīkāntāraḥ samuddhṛtaśca taiḥ śokaśalyo 'nuprāptaṃ ca taiḥ prāmodyavastu sugṛhītāni ca taiḥ śaraṇagamanāni dakṣiṇīyāśca te pūjārhāḥ durlabhaprādurbhāvāśca te loke dakṣiṇīyāśca te dhārayitavyāḥ /
LalVis, 7, 41.9 tatkasya hetos tathā hi te sarvaloke imamevaṃ sarvalokavipratyanīkaṃ tathāgatadharmaṃ śraddadhanti /
LalVis, 7, 41.16 dṛṣṭāste tathāgatena mocayitavyāste tathāgatena te samaguṇapratyaṃśās te tathāgataguṇapratyaṃśās te tathāgatena kartavyā upāsakāḥ te tathāgataṃ śaraṇaṃ gatā upāttāste tathāgatena /
LalVis, 7, 41.16 dṛṣṭāste tathāgatena mocayitavyāste tathāgatena te samaguṇapratyaṃśās te tathāgataguṇapratyaṃśās te tathāgatena kartavyā upāsakāḥ te tathāgataṃ śaraṇaṃ gatā upāttāste tathāgatena /
LalVis, 7, 41.16 dṛṣṭāste tathāgatena mocayitavyāste tathāgatena te samaguṇapratyaṃśās te tathāgataguṇapratyaṃśās te tathāgatena kartavyā upāsakāḥ te tathāgataṃ śaraṇaṃ gatā upāttāste tathāgatena /
LalVis, 7, 41.16 dṛṣṭāste tathāgatena mocayitavyāste tathāgatena te samaguṇapratyaṃśās te tathāgataguṇapratyaṃśās te tathāgatena kartavyā upāsakāḥ te tathāgataṃ śaraṇaṃ gatā upāttāste tathāgatena /
LalVis, 7, 41.16 dṛṣṭāste tathāgatena mocayitavyāste tathāgatena te samaguṇapratyaṃśās te tathāgataguṇapratyaṃśās te tathāgatena kartavyā upāsakāḥ te tathāgataṃ śaraṇaṃ gatā upāttāste tathāgatena /
LalVis, 7, 41.16 dṛṣṭāste tathāgatena mocayitavyāste tathāgatena te samaguṇapratyaṃśās te tathāgataguṇapratyaṃśās te tathāgatena kartavyā upāsakāḥ te tathāgataṃ śaraṇaṃ gatā upāttāste tathāgatena /
LalVis, 7, 41.19 idaṃ tathāgato vijñāpayati /
LalVis, 7, 41.20 yadānanda tathāgatena yuṣmākaṃ karaṇīyaṃ kṛtaṃ tattathāgatena śodhito mānaśalyaḥ /
LalVis, 7, 41.20 yadānanda tathāgatena yuṣmākaṃ karaṇīyaṃ kṛtaṃ tattathāgatena śodhito mānaśalyaḥ /
LalVis, 7, 41.23 jñāsyantyānanda tathāgatā arhantaḥ samyaksaṃbuddhāḥ pūrvaṃ mitrāṇyete sattvāstathāgatānām asmākamapyete mitrāṇi bhavantīti /
LalVis, 7, 41.23 jñāsyantyānanda tathāgatā arhantaḥ samyaksaṃbuddhāḥ pūrvaṃ mitrāṇyete sattvāstathāgatānām asmākamapyete mitrāṇi bhavantīti /
LalVis, 7, 41.27 anuparindiṣyāmo vayamanāgatānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāmantike te 'smākamapi mitrāṇīti viditvā yathābhiprāyaṃ paripūrayiṣyanti /
LalVis, 7, 41.34 bahumitraśca tathāgataḥ /
LalVis, 7, 41.35 tāni ca tathāgatasya mitrāṇi bhūtavādīni na mṛṣāvādīni /
LalVis, 7, 41.37 yāni tathāgatasya mitrāṇyanāgatāstathāgatā arhantaḥ samyaksaṃbuddhāḥ /
LalVis, 7, 41.37 yāni tathāgatasya mitrāṇyanāgatāstathāgatā arhantaḥ samyaksaṃbuddhāḥ /
LalVis, 7, 86.15 sacetpunaragārādanagārikāṃ pravrajiṣyati tathāgato bhaviṣyati arhan samyaksaṃbuddho netā ananyaneyaḥ śāstā loke saṃbuddhaḥ /
LalVis, 7, 94.4 sacetpunaragārādanagārikāṃ pravrajati tathāgato bhaviṣyati vighuṣṭaśabdaḥ samyaksaṃbuddhaḥ /
LalVis, 12, 1.4 ayaṃ sarvārthasiddhakumāro naimittikairbrāhmaṇaiḥ kṛtaniścayaiśca devairyadbhūyasaivaṃ nirdiṣṭo yadi kumāro 'bhiniṣkramiṣyati tathāgato bhaviṣyatyarhan samyaksaṃbuddhaḥ /
LalVis, 12, 59.36 ato 'pyuttari paramāṇurajaḥpraveśānugatānāṃ gaṇanā yatra tathāgataṃ sthāpayitvā bodhimaṇḍavarāgragataṃ ca sarvadharmābhiṣekābhimukhaṃ bodhisattvaṃ nānyaḥ kaścitsattvaḥ sattvanikāye saṃvidyate ya etāṃ gaṇanāṃ prajānāti anyatrāhaṃ vā yo vā syānmādṛśaḥ /
LalVis, 13, 3.2 evamabhiprāyāścodīkṣamāṇāḥ sthitā abhūvan kadā ca nāma tadbhaviṣyati yadvayaṃ varapravaraṃ śuddhasattvamabhiniṣkrāmantaṃ paśyema abhiniṣkramya ca tasmin mahādrumarājamūle 'bhiniṣadya sabalaṃ māraṃ dharṣayitvā anuttarāṃ samyaksaṃbodhimabhisaṃbuddhaṃ daśabhistathāgatabalaiḥ samanvāgataṃ caturbhiśca tathāgatavaiśāradyaiḥ samanvāgatamaṣṭādaśabhiścāveṇikairbuddhadharmaiḥ samanvāgataṃ triparivartaṃ dvādaśākāramanuttaraṃ dharmacakraṃ pravartayantaṃ mahatā buddhavikrīḍitena sadevamānuṣāsuralokaṃ yathādhimuktyā subhāṣitena saṃtoṣayantamiti //
LalVis, 13, 3.2 evamabhiprāyāścodīkṣamāṇāḥ sthitā abhūvan kadā ca nāma tadbhaviṣyati yadvayaṃ varapravaraṃ śuddhasattvamabhiniṣkrāmantaṃ paśyema abhiniṣkramya ca tasmin mahādrumarājamūle 'bhiniṣadya sabalaṃ māraṃ dharṣayitvā anuttarāṃ samyaksaṃbodhimabhisaṃbuddhaṃ daśabhistathāgatabalaiḥ samanvāgataṃ caturbhiśca tathāgatavaiśāradyaiḥ samanvāgatamaṣṭādaśabhiścāveṇikairbuddhadharmaiḥ samanvāgataṃ triparivartaṃ dvādaśākāramanuttaraṃ dharmacakraṃ pravartayantaṃ mahatā buddhavikrīḍitena sadevamānuṣāsuralokaṃ yathādhimuktyā subhāṣitena saṃtoṣayantamiti //
LalVis, 13, 143.1 tatra bhikṣavo bodhisattvaḥ pūrvāntata eva suviditasaṃsāradoṣaḥ saṃskṛtenādhyāśayenānarthikaḥ sarvopādānaparigrahairanarthiko buddhadharmanirvāṇābhimukhaḥ saṃsāraparāṅmukhastathāgatagocarābhirataḥ māraviṣayagocarāsaṃsṛṣṭaḥ ādīptabhavadoṣadarśī traidhātukānniḥśaraṇābhiprāyaḥ saṃsāradoṣādīnavaniḥsaraṇakuśalaḥ pravrajyābhilāṣī niṣkramaṇābhiprāyo vivekanimno vivekapravaṇo vivekaprāgbhāraḥ āraṇyaprāraṇyābhimukhaḥ pravivekapraśamābhikāṅkṣī ātmaparahitapratipannaḥ anuttarapratipattiśūro lokasyārthakāmo hitakāmaḥ sukhakāmo yogakṣemakāmo lokānukampako hitaiṣī maitrīvihārī mahākāruṇikaḥ saṃgrahavastukuśalaḥ satatasamitam aparikhinnamānasaḥ sattvaparipākavinayakuśalaḥ sarvasattveṣvekaputrakapremānugatamanasikāraḥ sarvavastunirapekṣaparityāgī dānasaṃvibhāgarataḥ prayuktatyāgaḥ prayatapāṇiḥ tyāgaśūro yaṣṭayajñaḥ susamṛddhapuṇyaḥ susaṃgṛhītapuṇyaḥ pariṣkāravigatamalāmātsaryasunigṛhītacitto 'nuttaro mahādānapatirdattvā ca vipākāpratikāṅkṣī pradānaśūraḥ icchāmahecchālobhadveṣamadamānamohamātsaryapramukhasarvārikleśagaṇapratyarthikanigrahāyābhyutthitaḥ sarvajñatācittotpādaprabandhāccalitaḥ mahātyāgacittasaṃnāhasusaṃnaddhaḥ lokānukampako hitaiṣīva varmitakavacitavīryaḥ sattvapramokṣālambanamahākaruṇābalavikramaparākramaḥ avaivartikasarvasattvasamacittatyāgapraharaṇo yathābhiprāyasattvāśayasaṃtoṣaṇo bodhibhājanībhūtaḥ kālākṣuṇṇadharmavedhī bodhipariṇāmapraṇidhiḥ anavanāmitadhvajas trimaṇḍalapariśodhanadānaparityāgī jñānavaravajradṛḍhapraharaṇaḥ sunigṛhītakleśapratyarthikaḥ śīlaguṇacāritrapratipannaḥ svārakṣitakāyavāṅmanaskarmānto 'ṇumātrāvadyabhayadarśī supariśuddhaśīlaḥ amalavimalanirmalacittaḥ sarvaduruktadurāgatavacanapathākrośaparibhāṣaṇakutsanatāḍanatarjanavadhabandhanāvarodhanaparikleśāluḍitacitto 'kṣubhitacittaḥ kṣāntisaurabhyasampannaḥ akṣato 'nupahato 'vyāpannacittaḥ sarvasattvahitārthāyottaptavīryārambhī dṛḍhasamādānasarvakuśalamūladharmasamudānayanāpratyudāvartyasmṛtimān susaṃprajñāsusamāhito 'vikṣiptacitto dhyānaikāgramanasikāro dharmapravicayakuśalo labdhāloko vigatatamo'ndhakāraḥ anityaduḥkhātmāśubhākāraparibhāvitacetāḥ smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgāryasatyasarvabodhipakṣadharmasuparikarmakṛtamanasikāraḥ śamathavipaśyanāsuparyavadātabuddhiḥ pratītyasamutpādasatyadarśī satyānubodhādaparapratyayastrivimokṣasukhavikrīḍito māyāmarīcisvapnodakacandrapratiśrutkāpratibhāsopamasarvadharmanayāvatīrṇaḥ //