Occurrences

Aṣṭasāhasrikā
Lalitavistara
Bodhicaryāvatāra
Laṅkāvatārasūtra
Saddharmapuṇḍarīkasūtra

Aṣṭasāhasrikā
ASāh, 1, 15.1 buddhānubhāvena āyuṣmān subhūtiḥ sthavira evamāha vyākṛto 'yaṃ bhagavan bodhisattvo mahāsattvaḥ pūrvakaistathāgatairarhadbhiḥ samyaksaṃbuddhairanuttarāyāṃ samyaksaṃbodhau yo 'nena samādhinā viharati /
ASāh, 1, 16.1 evamukte āyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat katamenāyuṣman subhūte samādhinā viharan bodhisattvo mahāsattvastathāgatairarhadbhiḥ samyaksaṃbuddhairvyākriyate 'nuttarāyāṃ samyaksaṃbodhau śakyaḥ sa samādhirdarśayitum subhūtirāha no hīdamāyuṣman śāriputra /
ASāh, 10, 11.7 evameva bhagavan bodhisattvena mahāsattvenemāṃ gambhīrāṃ prajñāpāramitāṃ śṛṇvatā veditavyam kiṃcāpyahaṃ taistathāgatairarhadbhiḥ samyaksaṃbuddhairna saṃmukhaṃ vyākṛtaḥ atha ca punarabhyāsanno'smyanuttarāyāḥ samyaksaṃbodhervyākaraṇasya /
ASāh, 12, 2.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat yadbhagavānevamāha prajñāpāramitā tathāgatānāmarhatāṃ samyaksaṃbuddhānāmasya lokasya saṃdarśayitrīti kathaṃ bhagavan prajñāpāramitā tathāgatānāmarhatāṃ samyaksaṃbuddhānāmasya lokasya saṃdarśayitrī katamaś ca bhagavan lokastathāgatairarhadbhiḥ samyaksaṃbuddhairākhyātaḥ evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat pañca subhūte skandhāḥ tathāgatena loka ityākhyātāḥ /
Lalitavistara
LalVis, 1, 66.1 ekānte sthitāśca te śuddhāvāsakāyikā devaputrā bhagavantametadavocan asti bhagavan lalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyanicayo bodhisattvakuśalamūlasamudbhāvanaḥ tuṣitavarabhavanavikiraṇasaṃcintyāvakramaṇavikrīḍanagarbhasthānaviśeṣasaṃdarśano 'bhijātajanmabhūmiprabhāvasaṃdarśanaḥ sarvabālacaryāguṇaviśeṣasamatikramasarvalaukikaśilpasthānakarmasthānalipisaṃkhyāmudrāgaṇanāsidhanukalāpayuddhasālambhasarvasattvaprativiśiṣṭasaṃdarśanāntaḥpuraviṣayopabhogasaṃdarśanaḥ sarvabodhisattvacariniṣpandaniṣpattiphalādhigamaparikīrtano bodhisattvavikrīḍitaḥ sarvamāramaṇḍalavidhvaṃsanaḥ tathāgatabalavaiśāradyāṣṭādaśāveṇikasamuccayo 'pramāṇabuddhadharmanirdeśaḥ pūrvakairapi tathāgatairbhāṣitapūrvaḥ //
LalVis, 1, 82.2 yadbhāṣitaṃ sarvatathāgataiḥ prāg lokasya sarvasya hitārthametat //
LalVis, 1, 85.2 yadbhāṣitaṃ sarvatathāgataiḥ prāg lokasya sarvasya hitārthamevam //
Bodhicaryāvatāra
BoCA, 8, 24.1 na bālaḥ kasyacinmitramiti coktaṃ tathāgataiḥ /
Laṅkāvatārasūtra
LAS, 1, 1.4 anekaśakrabrahmanāgakanyākoṭibhiḥ pratyudgamyamāno laṅkāmalayamavalokya smitamakarot pūrvakairapi tathāgatairarhadbhiḥ samyaksaṃbuddhairasmiṃllaṅkāpurīmalayaśikhare svapratyātmāryajñānatarkadṛṣṭitīrthyaśrāvakapratyekabuddhāryaviṣaye tadbhāvito dharmo deśitaḥ /
LAS, 1, 44.53 na maunaistathāgatairbhāṣitam /
LAS, 2, 171.4 atastena kāraṇena bodhisattvā mahāsattvāstathāgatairarhadbhiḥ samyaksaṃbuddhair anugṛhyante //
Saddharmapuṇḍarīkasūtra
SDhPS, 2, 2.2 gambhīraṃ śāriputra durdṛśaṃ duranubodhaṃ buddhajñānaṃ tathāgatairarhadbhiḥ samyaksaṃbuddhaiḥ pratibuddham /
SDhPS, 10, 51.1 anyalokadhātusthitaiśca tathāgatairavalokitāśca adhiṣṭhitāśca //
SDhPS, 10, 70.2 paramasaṃdhābhāṣitavivaraṇo hyayaṃ dharmaparyāyastathāgatair arhadbhiḥ samyaksaṃbuddhaiḥ //
SDhPS, 11, 27.1 yadā punaste buddhā bhagavanto mamātmabhāvavigraham udghāṭya darśayitukāmā bhaveyuścatasṛṇāṃ parṣadām atha taistathāgatairdaśasu dikṣvanyonyeṣu buddhakṣetreṣu ya ātmabhāvanirmitāstathāgatavigrahā anyānyanāmadheyās teṣu teṣu buddhakṣetreṣu sattvānāṃ dharmaṃ deśayanti tān sarvān saṃnipātya tairātmabhāvanirmitaistathāgatavigrahaiḥ sārdhaṃ paścādayaṃ mamātmabhāvavigrahastūpaḥ samudghāṭya upadarśayitavyaścatasṛṇāṃ parṣadām //
SDhPS, 11, 73.1 tena khalu punaḥ samayenaikaikasyāṃ diśi triṃśallokadhātukoṭīśatasahasrāṇyaṣṭabhyo digbhyaḥ samantāttaistathāgatairākrāntā abhūvan //
SDhPS, 11, 79.1 atha khalu bhagavān śākyamunistathāgatastasyāṃ velāyāṃ svānnirmitānaśeṣataḥ samāgatān viditvā pṛthakpṛthak siṃhāsaneṣu niṣaṇṇāṃśca viditvā tāṃścopasthāyakāṃsteṣāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāmāgatān viditvā chandaṃ ca taistathāgatairarhadbhiḥ samyaksaṃbuddhairārocitaṃ viditvā tasyāṃ velāyāṃ svakāddharmāsanādutthāya vaihāyasamantarīkṣe 'tiṣṭhat //
SDhPS, 13, 105.1 atītānāgatapratyutpannair mañjuśrīs tathāgatair arhadbhiḥ samyaksaṃbuddhairayaṃ dharmaparyāyo nityādhiṣṭhitaḥ //