Occurrences

Carakasaṃhitā
Mahābhārata
Amarakośa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Abhidhānacintāmaṇi
Bhāratamañjarī
Garuḍapurāṇa
Kṛṣṇāmṛtamahārṇava
Āyurvedadīpikā
Dhanurveda
Haribhaktivilāsa

Carakasaṃhitā
Ca, Sū., 27, 43.1 utkrośaḥ puṇḍarīkākṣo megharāvo 'mbukukkuṭī /
Mahābhārata
MBh, 1, 1, 54.3 ko hyanyaḥ puṇḍarīkākṣān mahābhāratakṛd bhavet /
MBh, 1, 1, 214.5 ko hyanyaḥ puṇḍarīkākṣān mahābhāratakṛd bhavet /
MBh, 1, 211, 17.4 abravīt puṇḍarīkākṣaṃ prahasann iva bhārata //
MBh, 1, 212, 1.64 tvam imaṃ puṇḍarīkākṣa nītvā kanyāpuraṃ śubham /
MBh, 1, 212, 1.205 subhadrā puṇḍarīkākṣam abravīd yatiśāsanāt /
MBh, 1, 213, 22.1 śrutvā tu puṇḍarīkākṣaḥ samprāptaṃ svapurottamam /
MBh, 1, 213, 39.4 puṇḍarīkākṣam āsādya babhūvur muditendriyāḥ /
MBh, 2, 2, 13.2 prayayau puṇḍarīkākṣaḥ sainyasugrīvavāhanaḥ //
MBh, 2, 33, 13.2 nāradaḥ puṇḍarīkākṣaṃ sasmāra manasā harim //
MBh, 2, 34, 2.2 yat kāmāt puṇḍarīkākṣaṃ pāṇḍavārcitavān asi //
MBh, 2, 42, 55.3 prayayau puṇḍarīkākṣastato dvāravatīṃ purīm //
MBh, 2, 42, 57.2 abravīt puṇḍarīkākṣaḥ kuntīputraṃ yudhiṣṭhiram //
MBh, 3, 13, 36.1 kṛtavān puṇḍarīkākṣa baladevasahāyavān /
MBh, 3, 13, 42.1 pāñcālī puṇḍarīkākṣam āsīnaṃ yādavaiḥ saha /
MBh, 3, 19, 27.2 puruṣaṃ puṇḍarīkākṣaṃ kiṃ vakṣyāmi mahābhujam //
MBh, 3, 86, 24.1 trailokyaṃ puṇḍarīkākṣo devadevaḥ sanātanaḥ /
MBh, 3, 180, 12.2 ānarcuḥ puṇḍarīkākṣaṃ parivavruśca sarvaśaḥ //
MBh, 3, 186, 126.1 icchāmi puṇḍarīkākṣa jñātuṃ tvāham anindita /
MBh, 3, 264, 49.2 vinā taṃ puṇḍarīkākṣaṃ nīlakuñcitamūrdhajam //
MBh, 5, 63, 8.2 taṃ kṛṣṇaṃ puṇḍarīkākṣaṃ ko nu yudhyeta buddhimān //
MBh, 5, 68, 1.2 bhūyo me puṇḍarīkākṣaṃ saṃjayācakṣva pṛcchate /
MBh, 5, 68, 6.2 tadbhāvāt puṇḍarīkākṣo dasyutrāsājjanārdanaḥ //
MBh, 5, 80, 29.2 trāhi māṃ puṇḍarīkākṣa sabhartṛjñātibāndhavām //
MBh, 5, 80, 35.1 padmākṣī puṇḍarīkākṣam upetya gajagāminī /
MBh, 5, 80, 36.1 ayaṃ te puṇḍarīkākṣa duḥśāsanakaroddhṛtaḥ /
MBh, 5, 81, 3.1 tvam itaḥ puṇḍarīkākṣa suyodhanam amarṣaṇam /
MBh, 5, 87, 11.2 pāṇḍuraṃ puṇḍarīkākṣaḥ prāsādair upaśobhitam //
MBh, 5, 128, 16.1 imaṃ hi puṇḍarīkākṣaṃ jighṛkṣantyalpacetasaḥ /
MBh, 5, 128, 19.1 imaṃ hi puṇḍarīkākṣam abhibhūya prasahya ca /
MBh, 5, 128, 36.1 tvam imaṃ puṇḍarīkākṣam apradhṛṣyaṃ durāsadam /
MBh, 5, 139, 54.1 tad atra puṇḍarīkākṣa vidhatsva yad abhīpsitam /
MBh, 5, 145, 5.3 kim uktaḥ puṇḍarīkākṣa tannaḥ śaṃsitum arhasi //
MBh, 5, 149, 38.3 abravīt puṇḍarīkākṣo dhanaṃjayam avekṣya ha //
MBh, 6, 63, 2.3 na paraṃ puṇḍarīkākṣād dṛśyate bharatarṣabha /
MBh, 6, 63, 14.2 paraṃ hi puṇḍarīkākṣānna bhūtaṃ na bhaviṣyati //
MBh, 6, 102, 59.1 tam āpatantaṃ samprekṣya puṇḍarīkākṣam āhave /
MBh, 6, 102, 60.1 ehyehi puṇḍarīkākṣa devadeva namo 'stu te /
MBh, 7, 10, 18.2 jitavān puṇḍarīkākṣo yavanāṃśca sahānugān //
MBh, 7, 10, 24.2 kṛtavān puṇḍarīkākṣaḥ kastadanya ihārhati //
MBh, 7, 28, 19.2 ityuktvā puṇḍarīkākṣa pratijñāṃ svāṃ na rakṣasi //
MBh, 7, 55, 35.2 bhaginīṃ puṇḍarīkākṣa idaṃ vacanam abravīt //
MBh, 7, 56, 1.3 spṛṣṭvāmbhaḥ puṇḍarīkākṣaḥ sthaṇḍile śubhalakṣaṇe /
MBh, 7, 59, 7.2 abravīt puṇḍarīkākṣam ābhāṣya madhuraṃ vacaḥ //
MBh, 7, 76, 38.2 agrataḥ puṇḍarīkākṣaṃ pratīyāya narādhipa //
MBh, 8, 63, 71.1 avidhyat puṇḍarīkākṣaḥ śalyaṃ nayanasāyakaiḥ /
MBh, 8, 63, 71.2 sa cāpi puṇḍarīkākṣaṃ tathaivābhisamaikṣata //
MBh, 10, 12, 1.3 abravīt puṇḍarīkākṣaḥ kuntīputraṃ yudhiṣṭhiram //
MBh, 10, 16, 6.2 vacanaṃ puṇḍarīkākṣa na ca madvākyam anyathā //
MBh, 11, 16, 17.1 tataḥ sā puṇḍarīkākṣam āmantrya puruṣottamam /
MBh, 11, 16, 18.1 paśyaitāḥ puṇḍarīkākṣa snuṣā me nihateśvarāḥ /
MBh, 11, 18, 15.1 phullapadmaprakāśāni puṇḍarīkākṣa yoṣitām /
MBh, 11, 20, 9.2 ayaṃ te puṇḍarīkākṣa sadṛśākṣo nipātitaḥ //
MBh, 11, 25, 16.1 pāñcālarājño vipulaṃ puṇḍarīkākṣa pāṇḍuram /
MBh, 12, 27, 20.2 kṛṣṇaṃ ca puṇḍarīkākṣaṃ kilbiṣī bhrūṇahā yathā //
MBh, 12, 43, 1.3 dāśārhaṃ puṇḍarīkākṣam uvāca prāñjaliḥ śuciḥ //
MBh, 12, 43, 3.2 namaste puṇḍarīkākṣa punaḥ punar ariṃdama //
MBh, 12, 47, 62.2 yacchreyaḥ puṇḍarīkākṣa tad dhyāyasva surottama //
MBh, 12, 51, 9.2 yacchreyaḥ puṇḍarīkākṣa tad dhyāyasva surottama //
MBh, 12, 200, 1.2 pitāmaha mahāprājña puṇḍarīkākṣam acyutam /
MBh, 12, 200, 46.2 acintyaḥ puṇḍarīkākṣo naiṣa kevalamānuṣaḥ //
MBh, 12, 202, 33.2 acyutaḥ puṇḍarīkākṣaḥ sarvabhūtasamudbhavaḥ //
MBh, 12, 323, 39.2 jitaṃ te puṇḍarīkākṣa namaste viśvabhāvana //
MBh, 12, 335, 40.2 prathitaḥ puṇḍarīkākṣa pradhānaguṇakalpitaḥ //
MBh, 13, 14, 46.1 svāgataṃ puṇḍarīkākṣa saphalāni tapāṃsi naḥ /
MBh, 13, 135, 8.2 yad bhaktyā puṇḍarīkākṣaṃ stavair arcennaraḥ sadā //
MBh, 13, 135, 25.2 amoghaḥ puṇḍarīkākṣo vṛṣakarmā vṛṣākṛtiḥ //
MBh, 14, 51, 42.2 puṇḍarīkākṣa bhadraṃ te gaccha tvaṃ madhusūdana /
MBh, 14, 58, 4.2 upāyāt puṇḍarīkākṣo yuyudhānānugastadā //
MBh, 14, 59, 5.1 ityuktaḥ puṇḍarīkākṣaḥ pitrā mātustadantike /
MBh, 14, 60, 7.1 nanu tvaṃ puṇḍarīkākṣa satyavāg bhuvi viśrutaḥ /
MBh, 14, 60, 10.2 māṃ cāpi puṇḍarīkākṣa capalākṣaḥ priyo mama //
MBh, 14, 66, 2.1 puṇḍarīkākṣa paśyasva pautraṃ pārthasya dhīmataḥ /
MBh, 14, 67, 12.1 puṇḍarīkākṣa paśyasva bālāviha vinākṛtau /
MBh, 14, 67, 14.2 tvayā vā puṇḍarīkākṣa vākyam uktam idaṃ bhavet //
MBh, 14, 68, 15.2 prāñjaliḥ puṇḍarīkākṣaṃ bhūmāvevābhyavādayat //
Amarakośa
AKośa, 1, 20.1 daityāriḥ puṇḍarīkākṣo govindo garuḍadhvajaḥ /
Kūrmapurāṇa
KūPur, 1, 1, 41.2 brūhi tvaṃ puṇḍarīkākṣa yadi kālatraye 'pi ca /
KūPur, 1, 1, 98.3 brūhi me puṇḍarīkākṣa yathāvadadhunākhilam //
KūPur, 1, 23, 83.1 mama tvaṃ puṇḍarīkākṣa viśiṣṭaṃ guṇavattamam /
KūPur, 1, 24, 80.1 kimarthaṃ puṇḍarīkākṣa tapastaptaṃ tvayāvyaya /
KūPur, 2, 1, 37.1 kimarthaṃ puṇḍarīkākṣa munīndrā brahmavādinaḥ /
KūPur, 2, 1, 52.2 nirīkṣya puṇḍarīkākṣaṃ svātmayogamanuttamam //
Liṅgapurāṇa
LiPur, 1, 5, 48.2 jyāyasī puṇḍarīkākṣān vāsiṣṭhān varalocanā //
LiPur, 1, 69, 71.1 mama tvaṃ puṇḍarīkākṣa viśiṣṭaṃ guṇavattaram /
LiPur, 1, 70, 92.2 puruṣaḥ puṇḍarīkākṣo rūpaṃ tatparamātmanaḥ //
LiPur, 2, 5, 141.2 trāhyāvāṃ puṇḍarīkākṣa nātho 'si puruṣottama //
LiPur, 2, 6, 19.1 nārāyaṇa hṛṣīkeśa puṇḍarīkākṣa mādhava /
Matsyapurāṇa
MPur, 69, 32.2 sahaiva puṇḍarīkākṣa dvādaśyāṃ kṣīrabhojanam //
MPur, 70, 34.3 arcayetpuṇḍarīkākṣamanaṅgasyānukīrtanaiḥ //
MPur, 99, 5.2 pūjayetpuṇḍarīkākṣaṃ śuklamālyānulepanaiḥ //
Viṣṇupurāṇa
ViPur, 1, 8, 31.2 dhvajaś ca puṇḍarīkākṣaḥ patākā kamalālayā //
ViPur, 1, 9, 67.2 tuṣṭuvuḥ puṇḍarīkākṣaṃ pitāmahapurogamāḥ //
ViPur, 1, 19, 64.2 namas te puṇḍarīkākṣa namas te puruṣottama /
ViPur, 1, 22, 75.2 bibharti puṇḍarīkākṣastad evaṃ parameśvaraḥ //
ViPur, 3, 17, 25.2 tvadrūpaṃ puṇḍarīkākṣa tasmai kālātmane namaḥ //
ViPur, 5, 3, 1.3 garbheṇa puṇḍarīkākṣaṃ jagatāṃ trāṇakāraṇam //
ViPur, 5, 7, 31.2 na vinā puṇḍarīkākṣaṃ yāsyāmo nandagokulam //
ViPur, 5, 16, 17.2 tuṣṭuvuḥ puṇḍarīkākṣamanurāgamanoramam //
ViPur, 5, 30, 6.2 namaste puṇḍarīkākṣa bhaktānāmabhayaṃkara /
Viṣṇusmṛti
ViSmṛ, 1, 44.1 taṃ dṛṣṭvā puṇḍarīkākṣaṃ vavande madhusūdanam /
ViSmṛ, 1, 60.1 vāsudevaṃ mahātmānaṃ puṇḍarīkākṣaṃ acyutam /
ViSmṛ, 98, 97.1 puṇḍarīkākṣa //
Abhidhānacintāmaṇi
AbhCint, 2, 131.1 muñjakeśivanamālipuṇḍarīkākṣababhruśaśabinduvedhasaḥ /
Bhāratamañjarī
BhāMañj, 5, 322.1 āyāntaṃ puṇḍarīkākṣaṃ dṛṣṭvā śrīvatsavakṣasam /
BhāMañj, 13, 208.1 viśrāntaṃ puṇḍarīkākṣaṃ sthitam arjunamandire /
BhāMañj, 13, 244.2 sādaraṃ puṇḍarīkākṣo dṛśā nirvāpayanniva //
BhāMañj, 13, 828.1 bhagavānpuṇḍarīkākṣaḥ keśavo nābhipaṅkajāt /
BhāMañj, 13, 1743.2 manasā puṇḍarīkākṣaṃ natvā viṣṇumanāmayam //
Garuḍapurāṇa
GarPur, 1, 11, 44.1 arghyapādyādi vai dadyātpuṇḍarīkākṣavidyayā //
GarPur, 1, 12, 4.1 namaste puṇḍarīkākṣa namaste viśvabhāvana /
GarPur, 1, 13, 4.2 musalaṃ śātanaṃ gṛhya puṇḍarīkākṣa rakṣa mām //
GarPur, 1, 83, 6.2 taṃ dṛṣṭvā puṇḍarīkākṣaṃ mucyate vai ṛṇatrayāt //
GarPur, 1, 131, 11.2 varāhaṃ puṇḍarīkākṣaṃ nṛsiṃhaṃ daityasūdanam //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 184.2 ramasva puṇḍarīkākṣa hṛdaye mama sarvadā //
KAM, 1, 185.2 ramasva puṇḍarīkākṣa nṛsiṃha hṛdaye mama //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 27, 44.2, 12.0 puṇḍarīkākṣaḥ puṇḍaraḥ //
Dhanurveda
DhanV, 1, 192.2 maṅgalaṃ puṇḍarīkākṣo maṅgalāyatanaṃ hariḥ //
Haribhaktivilāsa
HBhVil, 3, 47.3 yaḥ smaret puṇḍarīkākṣaṃ sa bāhyābhyantaraḥ śuciḥ //
HBhVil, 3, 109.3 govindaṃ puṇḍarīkākṣaṃ gopakanyāḥ sahasraśaḥ //
HBhVil, 4, 108.2 svasthitaṃ puṇḍarīkākṣaṃ mantramūrtiṃ prabhuṃ smaret /
HBhVil, 4, 257.1 yat phalaṃ puṣkare nityaṃ puṇḍarīkākṣadarśane /