Occurrences

Mahābhārata
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Garuḍapurāṇa
Kṛṣṇāmṛtamahārṇava

Mahābhārata
MBh, 1, 212, 1.64 tvam imaṃ puṇḍarīkākṣa nītvā kanyāpuraṃ śubham /
MBh, 3, 13, 36.1 kṛtavān puṇḍarīkākṣa baladevasahāyavān /
MBh, 3, 186, 126.1 icchāmi puṇḍarīkākṣa jñātuṃ tvāham anindita /
MBh, 5, 80, 29.2 trāhi māṃ puṇḍarīkākṣa sabhartṛjñātibāndhavām //
MBh, 5, 80, 36.1 ayaṃ te puṇḍarīkākṣa duḥśāsanakaroddhṛtaḥ /
MBh, 5, 81, 3.1 tvam itaḥ puṇḍarīkākṣa suyodhanam amarṣaṇam /
MBh, 5, 139, 54.1 tad atra puṇḍarīkākṣa vidhatsva yad abhīpsitam /
MBh, 5, 145, 5.3 kim uktaḥ puṇḍarīkākṣa tannaḥ śaṃsitum arhasi //
MBh, 6, 102, 60.1 ehyehi puṇḍarīkākṣa devadeva namo 'stu te /
MBh, 7, 28, 19.2 ityuktvā puṇḍarīkākṣa pratijñāṃ svāṃ na rakṣasi //
MBh, 10, 16, 6.2 vacanaṃ puṇḍarīkākṣa na ca madvākyam anyathā //
MBh, 11, 16, 18.1 paśyaitāḥ puṇḍarīkākṣa snuṣā me nihateśvarāḥ /
MBh, 11, 18, 15.1 phullapadmaprakāśāni puṇḍarīkākṣa yoṣitām /
MBh, 11, 20, 9.2 ayaṃ te puṇḍarīkākṣa sadṛśākṣo nipātitaḥ //
MBh, 11, 25, 16.1 pāñcālarājño vipulaṃ puṇḍarīkākṣa pāṇḍuram /
MBh, 12, 43, 3.2 namaste puṇḍarīkākṣa punaḥ punar ariṃdama //
MBh, 12, 47, 62.2 yacchreyaḥ puṇḍarīkākṣa tad dhyāyasva surottama //
MBh, 12, 51, 9.2 yacchreyaḥ puṇḍarīkākṣa tad dhyāyasva surottama //
MBh, 12, 323, 39.2 jitaṃ te puṇḍarīkākṣa namaste viśvabhāvana //
MBh, 12, 335, 40.2 prathitaḥ puṇḍarīkākṣa pradhānaguṇakalpitaḥ //
MBh, 13, 14, 46.1 svāgataṃ puṇḍarīkākṣa saphalāni tapāṃsi naḥ /
MBh, 14, 51, 42.2 puṇḍarīkākṣa bhadraṃ te gaccha tvaṃ madhusūdana /
MBh, 14, 60, 7.1 nanu tvaṃ puṇḍarīkākṣa satyavāg bhuvi viśrutaḥ /
MBh, 14, 60, 10.2 māṃ cāpi puṇḍarīkākṣa capalākṣaḥ priyo mama //
MBh, 14, 66, 2.1 puṇḍarīkākṣa paśyasva pautraṃ pārthasya dhīmataḥ /
MBh, 14, 67, 12.1 puṇḍarīkākṣa paśyasva bālāviha vinākṛtau /
MBh, 14, 67, 14.2 tvayā vā puṇḍarīkākṣa vākyam uktam idaṃ bhavet //
Kūrmapurāṇa
KūPur, 1, 1, 41.2 brūhi tvaṃ puṇḍarīkākṣa yadi kālatraye 'pi ca /
KūPur, 1, 1, 98.3 brūhi me puṇḍarīkākṣa yathāvadadhunākhilam //
KūPur, 1, 23, 83.1 mama tvaṃ puṇḍarīkākṣa viśiṣṭaṃ guṇavattamam /
KūPur, 1, 24, 80.1 kimarthaṃ puṇḍarīkākṣa tapastaptaṃ tvayāvyaya /
KūPur, 2, 1, 37.1 kimarthaṃ puṇḍarīkākṣa munīndrā brahmavādinaḥ /
Liṅgapurāṇa
LiPur, 1, 69, 71.1 mama tvaṃ puṇḍarīkākṣa viśiṣṭaṃ guṇavattaram /
LiPur, 2, 5, 141.2 trāhyāvāṃ puṇḍarīkākṣa nātho 'si puruṣottama //
LiPur, 2, 6, 19.1 nārāyaṇa hṛṣīkeśa puṇḍarīkākṣa mādhava /
Matsyapurāṇa
MPur, 69, 32.2 sahaiva puṇḍarīkākṣa dvādaśyāṃ kṣīrabhojanam //
Viṣṇupurāṇa
ViPur, 1, 19, 64.2 namas te puṇḍarīkākṣa namas te puruṣottama /
ViPur, 3, 17, 25.2 tvadrūpaṃ puṇḍarīkākṣa tasmai kālātmane namaḥ //
ViPur, 5, 30, 6.2 namaste puṇḍarīkākṣa bhaktānāmabhayaṃkara /
Viṣṇusmṛti
ViSmṛ, 98, 97.1 puṇḍarīkākṣa //
Garuḍapurāṇa
GarPur, 1, 12, 4.1 namaste puṇḍarīkākṣa namaste viśvabhāvana /
GarPur, 1, 13, 4.2 musalaṃ śātanaṃ gṛhya puṇḍarīkākṣa rakṣa mām //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 184.2 ramasva puṇḍarīkākṣa hṛdaye mama sarvadā //
KAM, 1, 185.2 ramasva puṇḍarīkākṣa nṛsiṃha hṛdaye mama //