Occurrences

Bhāgavatapurāṇa

Bhāgavatapurāṇa
BhāgPur, 1, 3, 3.1 nābhihradāmbujādāsīdbrahmā viśvasṛjāṃ patiḥ /
BhāgPur, 2, 1, 26.2 mahātalaṃ viśvasṛjo 'tha gulphau talātalaṃ vai puruṣasya jaṅghe //
BhāgPur, 2, 9, 17.2 nanāma pādāmbujam asya viśvasṛg yat pāramahaṃsyena pathādhigamyate //
BhāgPur, 3, 4, 11.3 sattre purā viśvasṛjāṃ vasūnāṃ matsiddhikāmena vaso tvayeṣṭaḥ //
BhāgPur, 3, 5, 9.2 nārāyaṇo viśvasṛg ātmayonir etac ca no varṇaya vipravarya //
BhāgPur, 3, 6, 7.1 sa vai viśvasṛjāṃ garbho devakarmātmaśaktimān /
BhāgPur, 3, 6, 10.1 smaran viśvasṛjām īśo vijñāpitam adhokṣajaḥ /
BhāgPur, 3, 9, 3.2 paśyāmi viśvasṛjam ekam aviśvam ātman bhūtendriyātmakamadas ta upāśrito 'smi //
BhāgPur, 3, 11, 23.2 tāvaty eva niśā tāta yan nimīlati viśvasṛk //
BhāgPur, 3, 12, 36.2 sa vai viśvasṛjām īśo vedādīn mukhato 'sṛjat /
BhāgPur, 3, 15, 2.2 nyavedayan viśvasṛje dhvāntavyatikaraṃ diśām //
BhāgPur, 3, 18, 3.1 āhainam ehy ajña mahīṃ vimuñca no rasaukasāṃ viśvasṛjeyam arpitā /
BhāgPur, 3, 18, 8.2 abhiṣṭuto viśvasṛjā prasūnair āpūryamāṇo vibudhaiḥ paśyato 'reḥ //
BhāgPur, 3, 24, 21.2 yathoditaṃ svaduhituḥ prādād viśvasṛjāṃ tataḥ //
BhāgPur, 4, 3, 15.3 saṃsmārito marmabhidaḥ kuvāgiṣūn yān āha ko viśvasṛjāṃ samakṣataḥ //
BhāgPur, 4, 3, 24.2 yo viśvasṛgyajñagataṃ varoru mām anāgasaṃ durvacasākarot tiraḥ //
BhāgPur, 4, 7, 25.1 dakṣo gṛhītārhaṇasādanottamaṃ yajñeśvaraṃ viśvasṛjāṃ paraṃ gurum /
BhāgPur, 4, 19, 38.1 sa tvaṃ vimṛśyāsya bhavaṃ prajāpate saṃkalpanaṃ viśvasṛjāṃ pipīpṛhi /
BhāgPur, 4, 24, 72.1 idamāha purāsmākaṃ bhagavānviśvasṛkpatiḥ /
BhāgPur, 8, 8, 28.1 brahmarudrāṅgiromukhyāḥ sarve viśvasṛjo vibhum /