Occurrences

Āpastambaśrautasūtra
Mahābhārata
Manusmṛti
Amarakośa
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Bhāgavatapurāṇa
Śyainikaśāstra

Āpastambaśrautasūtra
ĀpŚS, 19, 15, 7.1 rātrisattreṣu śatarātrānteṣu samahāvrateṣu triṣu ca sārasvateṣu sattreṣu kāṭhakacāturmāsyeṣu sādhyānāṃ ṣaḍahavarjiteṣu viśvasṛjāmayane prajāpateḥ sahasrasaṃvatsarayoś ca vaiśvasṛjo 'gnir niyataḥ //
Mahābhārata
MBh, 7, 32, 11.1 viśvasṛg yatra govindaḥ pṛtanāristahārjunaḥ /
MBh, 7, 57, 54.2 viśvātmane viśvasṛje viśvam āvṛtya tiṣṭhate //
MBh, 10, 7, 7.1 śukraṃ viśvasṛjaṃ brahma brahmacāriṇam eva ca /
MBh, 12, 29, 16.3 devā viśvasṛjo rājño yajñam īyur mahātmanaḥ //
MBh, 12, 47, 29.1 yaḥ sahasrasave satre jajñe viśvasṛjām ṛṣiḥ /
MBh, 12, 323, 53.3 nārāyaṇo mahad bhūtaṃ viśvasṛgghavyakavyabhuk //
MBh, 13, 14, 5.1 dhruvāya nandine hotre goptre viśvasṛje 'gnaye /
Manusmṛti
ManuS, 12, 50.1 brahmā viśvasṛjo dharmo mahān avyaktam eva ca /
Amarakośa
AKośa, 1, 17.2 sraṣṭā prajāpatirvedhā vidhātā viśvasṛg vidhiḥ //
Kumārasaṃbhava
KumSaṃ, 1, 49.2 sā nirmitā viśvasṛjā prayatnād ekasthasaundaryadidṛkṣayeva //
KumSaṃ, 3, 28.2 prāyeṇa sāmagryavidhau guṇānāṃ parāṅmukhī viśvasṛjaḥ pravṛttiḥ //
Kūrmapurāṇa
KūPur, 1, 7, 44.1 utsasarja pitṝn sṛṣṭvā tatastāmapi viśvasṛk /
KūPur, 1, 41, 22.3 ṣaḍbhī raśmisahasraistu viṣṇustapati viśvasṛk //
KūPur, 1, 47, 4.2 upāsyate sa viśvātmā sākṣī sarvasya viśvasṛk //
KūPur, 2, 31, 31.2 mamāra ceśayogena jīvitaṃ prāpa viśvasṛk //
KūPur, 2, 37, 78.1 na jāyate na mriyate vardhate na ca viśvasṛk /
Liṅgapurāṇa
LiPur, 1, 38, 16.2 yugadharmānaśeṣāṃś ca kalpayāmāsa viśvasṛk //
LiPur, 1, 81, 56.1 idaṃ pavitraṃ paramaṃ rahasyaṃ vratottamaṃ viśvasṛjāpi sṛṣṭam /
LiPur, 1, 81, 58.1 purākṛtaṃ viśvasṛjā stavaṃ ca hitāya devena jagattrayasya /
LiPur, 1, 98, 45.2 brahmadhṛg viśvasṛk svargaḥ karṇikāraḥ priyaḥ kaviḥ //
LiPur, 2, 18, 32.1 umāpatirvirūpākṣo viśvasṛgviśvavāhanaḥ /
LiPur, 2, 51, 14.2 tadā tamāha sa vibhur hṛṣṭo brahmā ca viśvasṛṭ //
Matsyapurāṇa
MPur, 69, 25.1 namo nīlāya vai jaṅghe pādau viśvasṛje namaḥ /
MPur, 132, 27.1 viśvātmane viśvasṛje viśvamāvṛtya tiṣṭhate /
Bhāgavatapurāṇa
BhāgPur, 1, 3, 3.1 nābhihradāmbujādāsīdbrahmā viśvasṛjāṃ patiḥ /
BhāgPur, 2, 1, 26.2 mahātalaṃ viśvasṛjo 'tha gulphau talātalaṃ vai puruṣasya jaṅghe //
BhāgPur, 2, 9, 17.2 nanāma pādāmbujam asya viśvasṛg yat pāramahaṃsyena pathādhigamyate //
BhāgPur, 3, 4, 11.3 sattre purā viśvasṛjāṃ vasūnāṃ matsiddhikāmena vaso tvayeṣṭaḥ //
BhāgPur, 3, 5, 9.2 nārāyaṇo viśvasṛg ātmayonir etac ca no varṇaya vipravarya //
BhāgPur, 3, 6, 7.1 sa vai viśvasṛjāṃ garbho devakarmātmaśaktimān /
BhāgPur, 3, 6, 10.1 smaran viśvasṛjām īśo vijñāpitam adhokṣajaḥ /
BhāgPur, 3, 9, 3.2 paśyāmi viśvasṛjam ekam aviśvam ātman bhūtendriyātmakamadas ta upāśrito 'smi //
BhāgPur, 3, 11, 23.2 tāvaty eva niśā tāta yan nimīlati viśvasṛk //
BhāgPur, 3, 12, 36.2 sa vai viśvasṛjām īśo vedādīn mukhato 'sṛjat /
BhāgPur, 3, 15, 2.2 nyavedayan viśvasṛje dhvāntavyatikaraṃ diśām //
BhāgPur, 3, 18, 3.1 āhainam ehy ajña mahīṃ vimuñca no rasaukasāṃ viśvasṛjeyam arpitā /
BhāgPur, 3, 18, 8.2 abhiṣṭuto viśvasṛjā prasūnair āpūryamāṇo vibudhaiḥ paśyato 'reḥ //
BhāgPur, 3, 24, 21.2 yathoditaṃ svaduhituḥ prādād viśvasṛjāṃ tataḥ //
BhāgPur, 4, 3, 15.3 saṃsmārito marmabhidaḥ kuvāgiṣūn yān āha ko viśvasṛjāṃ samakṣataḥ //
BhāgPur, 4, 3, 24.2 yo viśvasṛgyajñagataṃ varoru mām anāgasaṃ durvacasākarot tiraḥ //
BhāgPur, 4, 7, 25.1 dakṣo gṛhītārhaṇasādanottamaṃ yajñeśvaraṃ viśvasṛjāṃ paraṃ gurum /
BhāgPur, 4, 19, 38.1 sa tvaṃ vimṛśyāsya bhavaṃ prajāpate saṃkalpanaṃ viśvasṛjāṃ pipīpṛhi /
BhāgPur, 4, 24, 72.1 idamāha purāsmākaṃ bhagavānviśvasṛkpatiḥ /
BhāgPur, 8, 8, 28.1 brahmarudrāṅgiromukhyāḥ sarve viśvasṛjo vibhum /
Śyainikaśāstra
Śyainikaśāstra, 1, 5.2 sṛṣṭā viśvasṛjā kārtsnyāt ke tān gaṇitumīśate //