Occurrences

Āpastambaśrautasūtra
Mahābhārata
Bhāgavatapurāṇa

Āpastambaśrautasūtra
ĀpŚS, 19, 15, 7.1 rātrisattreṣu śatarātrānteṣu samahāvrateṣu triṣu ca sārasvateṣu sattreṣu kāṭhakacāturmāsyeṣu sādhyānāṃ ṣaḍahavarjiteṣu viśvasṛjāmayane prajāpateḥ sahasrasaṃvatsarayoś ca vaiśvasṛjo 'gnir niyataḥ //
Mahābhārata
MBh, 12, 47, 29.1 yaḥ sahasrasave satre jajñe viśvasṛjām ṛṣiḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 3, 3.1 nābhihradāmbujādāsīdbrahmā viśvasṛjāṃ patiḥ /
BhāgPur, 3, 4, 11.3 sattre purā viśvasṛjāṃ vasūnāṃ matsiddhikāmena vaso tvayeṣṭaḥ //
BhāgPur, 3, 6, 7.1 sa vai viśvasṛjāṃ garbho devakarmātmaśaktimān /
BhāgPur, 3, 6, 10.1 smaran viśvasṛjām īśo vijñāpitam adhokṣajaḥ /
BhāgPur, 3, 12, 36.2 sa vai viśvasṛjām īśo vedādīn mukhato 'sṛjat /
BhāgPur, 3, 24, 21.2 yathoditaṃ svaduhituḥ prādād viśvasṛjāṃ tataḥ //
BhāgPur, 4, 3, 15.3 saṃsmārito marmabhidaḥ kuvāgiṣūn yān āha ko viśvasṛjāṃ samakṣataḥ //
BhāgPur, 4, 7, 25.1 dakṣo gṛhītārhaṇasādanottamaṃ yajñeśvaraṃ viśvasṛjāṃ paraṃ gurum /
BhāgPur, 4, 19, 38.1 sa tvaṃ vimṛśyāsya bhavaṃ prajāpate saṃkalpanaṃ viśvasṛjāṃ pipīpṛhi /