Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Maitrāyaṇīsaṃhitā
Āśvālāyanaśrautasūtra
Ṛgveda
Ṛgvedakhilāni
Aṣṭādhyāyī
Mahābhārata
Amarakośa
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Matsyapurāṇa
Viṣṇupurāṇa
Abhidhānacintāmaṇi
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Garuḍapurāṇa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Aitareyabrāhmaṇa
AB, 5, 16, 11.0 ā vāyo bhūṣa śucipā upa naḥ pra yābhir yāsi dāśvāṃsam acchā no niyudbhiḥ śatinībhir adhvaraṃ pra sotā jīro adhvareṣv asthād ye vāyava indramādanāso yā vāṃ śataṃ niyuto yāḥ sahasraṃ pra yad vām mitrāvaruṇā spūrdhann ā gomatā nāsatyā rathenā no deva śavasā yāhi śuṣmin pra vo yajñeṣu devayanto arcan pra kṣodasā dhāyasā sasra eṣeti praugam eti ca preti ca saptame 'hani saptamasyāhno rūpaṃ tad u traiṣṭubhaṃ triṣṭupprātaḥsavana eṣa tryahaḥ //
AB, 7, 9, 2.0 tad āhur ya āhitāgnir yadi kapālaṃ naśyet kā tatra prāyaścittir iti so 'śvibhyāṃ dvikapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye aśvinā vartir asmad ā gomatā nāsatyā rathenety āhutiṃ vāhavanīye juhuyād aśvibhyāṃ svāheti sā tatra prāyaścittiḥ //
Atharvaprāyaścittāni
AVPr, 6, 9, 2.2 barhiṣmatī rātrir viśritā gīr iṣā yātaṃ nāsatyopa vājaiḥ //
Maitrāyaṇīsaṃhitā
MS, 3, 11, 2, 25.0 hotā yakṣad barhir ūrṇamradā bhiṣaṅ ṇāsatyā bhiṣajāśvinā //
MS, 3, 11, 4, 10.1 tā nāsatyā supeśasā hiraṇyavarttanī narā /
MS, 3, 11, 9, 4.1 sarasvatī manasā peśalaṃ vasu nāsatyābhyāṃ vayati darśataṃ vapuḥ /
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 15, 2.1 eṣo uṣāḥ prātaryujeti catasro 'śvinā yajvarīr iṣa āśvināv aśvāvatyā gomad ū ṣu nāsatyā iti tṛcā /
ĀśvŚS, 4, 15, 2.4 ābhāty agnir iti sūkte grāvāṇeva nāsatyābhyām iti trīṇi dhenuḥ pratnasya ka u śravad iti sūkte /
Ṛgveda
ṚV, 1, 3, 3.1 dasrā yuvākavaḥ sutā nāsatyā vṛktabarhiṣaḥ /
ṚV, 1, 20, 3.1 takṣan nāsatyābhyām parijmānaṃ sukhaṃ ratham /
ṚV, 1, 34, 7.2 tisro nāsatyā rathyā parāvata ātmeva vātaḥ svasarāṇi gacchatam //
ṚV, 1, 34, 9.2 kadā yogo vājino rāsabhasya yena yajñaṃ nāsatyopayāthaḥ //
ṚV, 1, 34, 10.1 ā nāsatyā gacchataṃ hūyate havir madhvaḥ pibatam madhupebhir āsabhiḥ /
ṚV, 1, 34, 11.1 ā nāsatyā tribhir ekādaśair iha devebhir yātam madhupeyam aśvinā /
ṚV, 1, 46, 5.1 ādāro vām matīnāṃ nāsatyā matavacasā /
ṚV, 1, 47, 7.1 yan nāsatyā parāvati yad vā stho adhi turvaśe /
ṚV, 1, 47, 9.1 tena nāsatyā gataṃ rathena sūryatvacā /
ṚV, 1, 116, 1.1 nāsatyābhyām barhir iva pra vṛñje stomāṁ iyarmy abhriyeva vātaḥ /
ṚV, 1, 116, 2.2 tad rāsabho nāsatyā sahasram ājā yamasya pradhane jigāya //
ṚV, 1, 116, 4.1 tisraḥ kṣapas trir ahātivrajadbhir nāsatyā bhujyum ūhathuḥ pataṅgaiḥ /
ṚV, 1, 116, 9.1 parāvataṃ nāsatyānudethām uccābudhnaṃ cakrathur jihmabāram /
ṚV, 1, 116, 10.1 jujuruṣo nāsatyota vavrim prāmuñcataṃ drāpim iva cyavānāt /
ṚV, 1, 116, 11.1 tad vāṃ narā śaṃsyaṃ rādhyaṃ cābhiṣṭiman nāsatyā varūtham /
ṚV, 1, 116, 13.1 ajohavīn nāsatyā karā vām mahe yāman purubhujā purandhiḥ /
ṚV, 1, 116, 14.1 āsno vṛkasya vartikām abhīke yuvaṃ narā nāsatyāmumuktam /
ṚV, 1, 116, 16.2 tasmā akṣī nāsatyā vicakṣa ādhattaṃ dasrā bhiṣajāv anarvan //
ṚV, 1, 116, 17.2 viśve devā anv amanyanta hṛdbhiḥ sam u śriyā nāsatyā sacethe //
ṚV, 1, 116, 19.1 rayiṃ sukṣatraṃ svapatyam āyuḥ suvīryaṃ nāsatyā vahantā /
ṚV, 1, 116, 20.2 vibhindunā nāsatyā rathena vi parvatāṁ ajarayū ayātam //
ṚV, 1, 116, 22.2 śayave cin nāsatyā śacībhir jasuraye staryam pipyathur gām //
ṚV, 1, 116, 23.1 avasyate stuvate kṛṣṇiyāya ṛjūyate nāsatyā śacībhiḥ /
ṚV, 1, 117, 1.2 barhiṣmatī rātir viśritā gīr iṣā yātaṃ nāsatyopa vājaiḥ //
ṚV, 1, 117, 6.1 tad vāṃ narā śaṃsyam pajriyeṇa kakṣīvatā nāsatyā parijman /
ṚV, 1, 117, 11.2 agastye brahmaṇā vāvṛdhānā saṃ viśpalāṃ nāsatyāriṇītam //
ṚV, 1, 117, 13.2 yuvo rathaṃ duhitā sūryasya saha śriyā nāsatyāvṛṇīta //
ṚV, 1, 117, 23.2 asme rayiṃ nāsatyā bṛhantam apatyasācaṃ śrutyaṃ rarāthām //
ṚV, 1, 118, 4.2 ye apturo divyāso na gṛdhrā abhi prayo nāsatyā vahanti //
ṚV, 1, 118, 11.1 ā śyenasya javasā nūtanenāsme yātaṃ nāsatyā sajoṣāḥ /
ṚV, 1, 173, 4.2 jujoṣad indro dasmavarcā nāsatyeva sugmyo ratheṣṭhāḥ //
ṚV, 1, 180, 9.2 dhattaṃ sūribhya uta vā svaśvyaṃ nāsatyā rayiṣācaḥ syāma //
ṚV, 1, 182, 4.2 vācaṃ vācaṃ jaritū ratninīṃ kṛtam ubhā śaṃsaṃ nāsatyāvatam mama //
ṚV, 1, 182, 8.1 tad vāṃ narā nāsatyāv anu ṣyād yad vām mānāsa ucatham avocan /
ṚV, 1, 183, 3.2 yena narā nāsatyeṣayadhyai vartir yāthas tanayāya tmane ca //
ṚV, 1, 183, 5.2 diśaṃ na diṣṭām ṛjūyeva yantā me havaṃ nāsatyopa yātam //
ṚV, 1, 184, 1.2 nāsatyā kuha cit santāv aryo divo napātā sudāstarāya //
ṚV, 1, 184, 3.1 śriye pūṣann iṣukṛteva devā nāsatyā vahatuṃ sūryāyāḥ /
ṚV, 1, 184, 5.2 yātaṃ vartis tanayāya tmane cāgastye nāsatyā madantā //
ṚV, 2, 41, 7.1 gomad ū ṣu nāsatyāśvāvad yātam aśvinā /
ṚV, 3, 54, 16.1 nāsatyā me pitarā bandhupṛcchā sajātyam aśvinoś cāru nāma /
ṚV, 3, 58, 7.2 nāsatyā tiroahnyaṃ juṣāṇā somam pibatam asridhā sudānū //
ṚV, 4, 3, 6.2 parijmane nāsatyāya kṣe bravaḥ kad agne rudrāya nṛghne //
ṚV, 4, 14, 1.2 ā nāsatyorugāyā rathenemaṃ yajñam upa no yātam accha //
ṚV, 4, 37, 8.1 taṃ no vājā ṛbhukṣaṇa indra nāsatyā rayim /
ṚV, 4, 43, 7.2 uruṣyataṃ jaritāraṃ yuvaṃ ha śritaḥ kāmo nāsatyā yuvadrik //
ṚV, 4, 44, 4.1 hiraṇyayena purubhū rathenemaṃ yajñaṃ nāsatyopa yātam /
ṚV, 4, 44, 7.2 uruṣyataṃ jaritāraṃ yuvaṃ ha śritaḥ kāmo nāsatyā yuvadrik //
ṚV, 5, 46, 2.2 ubhā nāsatyā rudro adha gnāḥ pūṣā bhagaḥ sarasvatī juṣanta //
ṚV, 5, 73, 6.2 gharmaṃ yad vām arepasaṃ nāsatyāsnā bhuraṇyati //
ṚV, 5, 74, 2.1 kuha tyā kuha nu śrutā divi devā nāsatyā /
ṚV, 5, 75, 7.1 aśvināv eha gacchataṃ nāsatyā mā vi venatam /
ṚV, 5, 77, 4.1 yo bhūyiṣṭhaṃ nāsatyābhyāṃ viveṣa caniṣṭham pitvo rarate vibhāge /
ṚV, 5, 78, 1.1 aśvināv eha gacchataṃ nāsatyā mā vi venatam /
ṚV, 6, 11, 1.2 ā no mitrāvaruṇā nāsatyā dyāvā hotrāya pṛthivī vavṛtyāḥ //
ṚV, 6, 49, 5.2 yena narā nāsatyeṣayadhyai vartir yāthas tanayāya tmane ca //
ṚV, 6, 50, 10.1 uta tyā me havam ā jagmyātaṃ nāsatyā dhībhir yuvam aṅga viprā /
ṚV, 6, 63, 1.2 ā yo arvāṅ nāsatyā vavarta preṣṭhā hy asatho asya manman //
ṚV, 6, 63, 4.2 pra hotā gūrtamanā urāṇo 'yukta yo nāsatyā havīman //
ṚV, 6, 63, 7.1 ā vāṃ vayo 'śvāso vahiṣṭhā abhi prayo nāsatyā vahantu /
ṚV, 6, 63, 10.1 saṃ vāṃ śatā nāsatyā sahasrāśvānām purupanthā gire dāt /
ṚV, 7, 39, 4.2 tāṁ adhvara uśato yakṣy agne śruṣṭī bhagaṃ nāsatyā purandhim //
ṚV, 7, 67, 3.1 abhi vāṃ nūnam aśvinā suhotā stomaiḥ siṣakti nāsatyā vivakvān /
ṚV, 7, 70, 6.1 yo vāṃ yajño nāsatyā haviṣmān kṛtabrahmā samaryo bhavāti /
ṚV, 7, 71, 4.2 ā na enā nāsatyopa yātam abhi yad vāṃ viśvapsnyo jigāti //
ṚV, 7, 72, 1.1 ā gomatā nāsatyā rathenāśvāvatā puruścandreṇa yātam /
ṚV, 7, 72, 2.1 ā no devebhir upa yātam arvāk sajoṣasā nāsatyā rathena /
ṚV, 7, 72, 3.2 āvivāsan rodasī dhiṣṇyeme acchā vipro nāsatyā vivakti //
ṚV, 7, 72, 5.1 ā paścātān nāsatyā purastād āśvinā yātam adharād udaktāt /
ṚV, 7, 73, 2.1 ny u priyo manuṣaḥ sādi hotā nāsatyā yo yajate vandate ca /
ṚV, 7, 73, 5.1 ā paścātān nāsatyā purastād āśvinā yātam adharād udaktāt /
ṚV, 7, 74, 5.2 tā yaṃsato maghavadbhyo dhruvaṃ yaśaś chardir asmabhyaṃ nāsatyā //
ṚV, 8, 5, 23.1 yuvaṃ kaṇvāya nāsatyā ṛpiriptāya harmye /
ṚV, 8, 5, 32.2 puruścandrā nāsatyā //
ṚV, 8, 5, 35.2 dhījavanā nāsatyā //
ṚV, 8, 8, 14.1 yan nāsatyā parāvati yad vā stho adhy ambare /
ṚV, 8, 8, 15.1 yo vāṃ nāsatyāv ṛṣir gīrbhir vatso avīvṛdhat /
ṚV, 8, 9, 6.1 yan nāsatyā bhuraṇyatho yad vā deva bhiṣajyathaḥ /
ṚV, 8, 9, 9.1 yad adya vāṃ nāsatyokthair ācucyuvīmahi /
ṚV, 8, 9, 15.1 yan nāsatyā parāke arvāke asti bheṣajam /
ṚV, 8, 19, 16.1 yena caṣṭe varuṇo mitro aryamā yena nāsatyā bhagaḥ /
ṚV, 8, 22, 5.2 pari dyāvāpṛthivī bhūṣati śrutas tena nāsatyā gatam //
ṚV, 8, 25, 10.1 uta no devy aditir uruṣyatāṃ nāsatyā /
ṚV, 8, 26, 2.1 yuvaṃ varo suṣāmṇe mahe tane nāsatyā /
ṚV, 8, 26, 8.1 ā me asya pratīvyam indranāsatyā gatam /
ṚV, 8, 42, 4.2 nāsatyā somapītaye nabhantām anyake same //
ṚV, 8, 42, 5.2 nāsatyā somapītaye nabhantām anyake same //
ṚV, 8, 42, 6.2 nāsatyā somapītaye nabhantām anyake same //
ṚV, 8, 57, 1.2 āgacchataṃ nāsatyā śacībhir idaṃ tṛtīyaṃ savanam pibāthaḥ //
ṚV, 8, 57, 4.1 ayaṃ vām bhāgo nihito yajatremā giro nāsatyopa yātam /
ṚV, 8, 85, 1.1 ā me havaṃ nāsatyāśvinā gacchataṃ yuvam /
ṚV, 8, 85, 9.1 nū me giro nāsatyāśvinā prāvataṃ yuvam /
ṚV, 8, 101, 7.2 ubhā yātaṃ nāsatyā sajoṣasā prati havyāni vītaye //
ṚV, 9, 88, 3.1 vāyur na yo niyutvāṁ iṣṭayāmā nāsatyeva hava ā śambhaviṣṭhaḥ /
ṚV, 10, 24, 4.2 vimadena yad īḍitā nāsatyā niramanthatam //
ṚV, 10, 24, 5.2 nāsatyāv abruvan devāḥ punar ā vahatād iti //
ṚV, 10, 39, 3.2 andhasya cin nāsatyā kṛśasya cid yuvām id āhur bhiṣajā rutasya cit //
ṚV, 10, 39, 5.2 tā vāṃ nu navyāv avase karāmahe 'yaṃ nāsatyā śrad arir yathā dadhat //
ṚV, 10, 41, 2.1 prātaryujaṃ nāsatyādhi tiṣṭhathaḥ prātaryāvāṇam madhuvāhanaṃ ratham /
ṚV, 10, 61, 15.1 uta tyā me raudrāv arcimantā nāsatyāv indra gūrtaye yajadhyai /
ṚV, 10, 73, 4.1 samanā tūrṇir upa yāsi yajñam ā nāsatyā sakhyāya vakṣi /
ṚV, 10, 143, 5.2 yātam acchā patatribhir nāsatyā sātaye kṛtam //
Ṛgvedakhilāni
ṚVKh, 1, 2, 1.1 śaśvan nāsatyā yuvayor mahitvaṃ gāvo arcanti sadam it purukṣū /
ṚVKh, 1, 2, 2.1 yad aśvaṃ śvetaṃ dadhato abhighnan nāsatyā bhujyū sumatāya pedave /
ṚVKh, 1, 3, 5.1 yan nāsatyā bheṣajaṃ citrabhānu yenāvathus tokakāmām u nu ghoṣām /
ṚVKh, 1, 3, 6.1 vaṣaḍ vāṃ dasrāv asmin sute nāsatyā hotā kṛṇotu vedhāḥ /
ṚVKh, 1, 4, 2.2 ā gacchataṃ nāsatyā śacībhir idaṃ tṛtīyaṃ savanaṃ pibāthaḥ //
ṚVKh, 1, 4, 5.1 ayaṃ vāṃ bhāgo nihito yajatremā giro nāsatyopa yātam /
ṚVKh, 1, 5, 1.2 aśvinā pātam asmayū nāsatyā tiroahnyam //
ṚVKh, 1, 7, 4.1 sukhaṃ nāsatyā ratham aṃśumantaṃ syonaṃ suvahnim adhi tiṣṭhataṃ yuvam /
Aṣṭādhyāyī
Aṣṭādhyāyī, 6, 3, 75.0 nabhrāṇnapānnavedānāsatyānamucinakulanakhanapuṃsakanakṣatranakranākeṣu prakṛtyā //
Mahābhārata
MBh, 1, 2, 118.1 śaryātiyajñe nāsatyau kṛtavān somapīthinau /
MBh, 1, 2, 126.12 śaryātiyajñe nāsatyau kṛtavān somapīthinau /
MBh, 1, 3, 61.1 hiraṇmayau śakunī sāṃparāyau nāsatyadasrau sunasau vaijayantau /
MBh, 1, 3, 69.1 tau nāsatyāv aśvināv āmahe vāṃ srajaṃ ca yāṃ bibhṛthaḥ puṣkarasya /
MBh, 1, 3, 69.2 tau nāsatyāv amṛtāvṛtāvṛdhāv ṛte devās tat prapadena sūte //
MBh, 1, 28, 17.1 diśaṃ pratīcīm ādityā nāsatyā uttarāṃ diśam /
MBh, 1, 114, 59.2 nāsatyaścaiva dasraśca smṛtau dvāvaśvināviti /
MBh, 1, 189, 46.11 vīryaṃ varaṃ jñānarūpe nāsatyāvabhijagmatuḥ /
MBh, 3, 121, 23.1 nāsatyau ca kathaṃ brahman kṛtavān somapīthinau /
MBh, 3, 123, 2.2 ūcatuḥ samabhidrutya nāsatyāvaśvināvidam //
MBh, 3, 123, 20.2 hṛṣṭo 'bravīn mahātejās tau nāsatyāvidaṃ vacaḥ //
MBh, 3, 124, 9.2 ubhāvetau na somārhau nāsatyāviti me matiḥ /
MBh, 12, 201, 17.1 nāsatyaścaiva dasraśca smṛtau dvāvaśvināvapi /
MBh, 12, 326, 49.2 nāsatyaṃ caiva dasraṃ ca bhiṣajau paśya pṛṣṭhataḥ //
MBh, 14, 8, 5.1 bhūtāni ca piśācāśca nāsatyāvaśvināvapi /
Amarakośa
AKośa, 1, 61.1 nāsatyāv aśvinau dasrāv āśvineyau ca tāv ubhau /
Bṛhatkathāślokasaṃgraha
BKŚS, 23, 87.2 ākārakṣiptanāsatyāv apaśyaṃ puruṣau puraḥ //
Harivaṃśa
HV, 8, 39.1 nāsatyaś caiva dasraś ca smṛtau dvāv aśvināv iti /
Matsyapurāṇa
MPur, 11, 37.1 dasrau sutatvāt saṃjātau nāsatyau nāsikāgrataḥ /
Viṣṇupurāṇa
ViPur, 3, 14, 1.2 brahmendrarudranāsatyasūryāgnivasumārutān /
ViPur, 4, 14, 38.1 tasyāṃ ca nāsatyadasrābhyāṃ nakulasahadevau pāṇḍoḥ putrau janitau //
ViPur, 5, 1, 58.1 ete vayaṃ vṛtraripustathāyaṃ nāsatyadasrau varuṇastathaiṣaḥ /
Abhidhānacintāmaṇi
AbhCint, 2, 96.1 nāsikyāvarkajau dasrau nāsatyāvabdhijau yamau /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 408.1 nāsatyāv aśvinau dasrāv āśvineyau ca tāv ubhau /
Bhāgavatapurāṇa
BhāgPur, 2, 1, 29.2 nāsatyadasrau paramasya nāse ghrāṇo 'sya gandho mukham agniriddhaḥ //
Garuḍapurāṇa
GarPur, 1, 137, 16.2 dhanado 'gniḥ pratipadi nāsatyo dastra arcitaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 193, 9.1 nāsatyadasrāvanilaḥ sarvaśaśca tathāgnayaḥ /
SkPur (Rkh), Revākhaṇḍa, 199, 3.2 nāsatyau sattvaṃ pannau sarvaduḥkhaghnasattamau //
SkPur (Rkh), Revākhaṇḍa, 199, 4.2 ādityasya sutau tāta nāsatyau yena hetunā /
SkPur (Rkh), Revākhaṇḍa, 199, 12.1 jātau yataḥ sutau pārtha nāsatyau viśrutau tataḥ /
Sātvatatantra
SātT, 1, 20.1 marutkeśau diśaḥ sūryo nāsatyo jñānanodakāḥ /