Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 1, 41.1 divasputro bṛhadbhānuścakṣur ātmā vibhāvasuḥ /
MBh, 1, 17, 20.2 vibhāvasostulyam akuṇṭhamaṇḍalaṃ sudarśanaṃ bhīmam ajayyam uttamam //
MBh, 1, 20, 6.1 taṃ dṛṣṭvā śaraṇaṃ jagmuḥ prajāḥ sarvā vibhāvasum /
MBh, 1, 21, 11.2 tvaṃ jyotiḥ sarvabhūtānāṃ tvam ādityo vibhāvasuḥ //
MBh, 1, 25, 10.8 āsīd vibhāvasur nāma maharṣiḥ kopano bhṛśam /
MBh, 1, 25, 12.1 athābravīcca taṃ bhrātā supratīkaṃ vibhāvasuḥ /
MBh, 1, 25, 15.3 evaṃ nirbadhyamānastu śaśāpainaṃ vibhāvasuḥ /
MBh, 1, 25, 17.1 śaptastvevaṃ supratīko vibhāvasum athābravīt /
MBh, 1, 25, 18.1 evam anyonyaśāpāt tau supratīkavibhāvasū /
MBh, 1, 43, 23.1 na hi tejo 'sti vāmoru mayi supte vibhāvasoḥ /
MBh, 1, 47, 22.2 ruvanto bhairavān nādān petur dīpte vibhāvasau /
MBh, 1, 48, 22.2 patiṣyāmyavaśo 'dyāhaṃ tasmin dīpte vibhāvasau //
MBh, 1, 50, 10.1 vibhāvasuścitrabhānur mahātmā hiraṇyaretā viśvabhuk kṛṣṇavartmā /
MBh, 1, 51, 8.2 indreṇa sārdhaṃ takṣakaṃ pātayadhvaṃ vibhāvasor na tu mucyeta nāgaḥ /
MBh, 1, 51, 8.4 āyātu cendro 'pi satakṣakaḥ pated vibhāvasau nāgarājena tūrṇam /
MBh, 1, 51, 11.2 tam indreṇaiva sahitaṃ pātayadhvaṃ vibhāvasau /
MBh, 1, 52, 12.4 ete kauravyajā nāgā vibhāvasumukhaṃ gatāḥ //
MBh, 1, 81, 7.2 vardhanaḥ kuruvaṃśasya vibhāvasusamadyutiḥ //
MBh, 1, 136, 10.1 tataḥ pratāpaḥ sumahāñ śabdaścaiva vibhāvasoḥ /
MBh, 1, 160, 25.3 vapuṣā varcasā caiva śikhām iva vibhāvasoḥ /
MBh, 1, 163, 1.3 tāṃ tvāṃ saṃvaraṇasyārthe varayāmi vibhāvaso //
MBh, 1, 191, 5.1 yathendrāṇī harihaye svāhā caiva vibhāvasau /
MBh, 1, 215, 11.114 tatra sarvāṇi sattvāni nivasanti vibhāvaso /
MBh, 1, 215, 11.137 naranārāyaṇau yau tau pūrvadevau vibhāvaso /
MBh, 1, 217, 1.10 nirantarājyadhāraughair hūyamāno vibhāvasuḥ /
MBh, 1, 219, 3.5 tena nādena raudreṇa nādena ca vibhāvasoḥ /
MBh, 1, 220, 29.4 pralaye caiva kālāgnī rudrarūpī vibhāvasuḥ /
MBh, 1, 223, 6.2 evam ukto bhrātṛbhistu jaritārir vibhāvasum /
MBh, 2, 28, 20.2 cakre prasādaṃ ca tadā tasya rājño vibhāvasuḥ //
MBh, 3, 3, 23.1 saṃvatsarakaro 'śvatthaḥ kālacakro vibhāvasuḥ /
MBh, 3, 26, 16.2 yaśaś ca tejaś ca tavāpi dīptaṃ vibhāvasor bhāskarasyeva pārtha //
MBh, 3, 65, 7.2 pinaddhāṃ dhūmajālena prabhām iva vibhāvasoḥ //
MBh, 3, 81, 160.1 tasmiṃs tīrthe naraḥ snātvā pūjayitvā vibhāvasum /
MBh, 3, 160, 25.2 udīcīṃ bhajate kāṣṭhāṃ diśam eṣa vibhāvasuḥ //
MBh, 3, 160, 31.2 tejāṃsi samupādatte nivṛttaḥ san vibhāvasuḥ //
MBh, 3, 161, 9.1 yam āsthitaḥ sthāvarajaṅgamāni vibhāvasur bhāvayate 'mitaujāḥ /
MBh, 3, 260, 4.2 na sa devāsuraiḥ śakyo yuddhe jetuṃ vibhāvaso /
MBh, 3, 284, 6.1 abhiprāyam atho jñātvā mahendrasya vibhāvasuḥ /
MBh, 3, 284, 25.1 vrataṃ vai mama loko 'yaṃ vetti kṛtsno vibhāvaso /
MBh, 3, 284, 33.1 ayaṃ purāṇaḥ śloko hi svayaṃ gīto vibhāvaso /
MBh, 3, 287, 3.2 ayaṃ rājan bravīmyetad yat tad guhyaṃ vibhāvasoḥ /
MBh, 3, 290, 23.1 mayā mantrabalaṃ jñātum āhūtas tvaṃ vibhāvaso /
MBh, 3, 291, 3.2 mannimittaḥ kathaṃ na syāt kruddhād asmād vibhāvasoḥ //
MBh, 3, 292, 16.1 dhanyas te putra janako devo bhānur vibhāvasuḥ /
MBh, 5, 102, 8.1 yathā viṣṇukule lakṣmīr yathā svāhā vibhāvasoḥ /
MBh, 5, 106, 16.2 udayaṃstān hi sarvān vai krodhāddhanti vibhāvasuḥ //
MBh, 6, 13, 44.2 śrūyate paramodāraḥ pataṃgo 'sau vibhāvasuḥ /
MBh, 6, BhaGī 7, 9.1 puṇyo gandhaḥ pṛthivyāṃ ca tejaścāsmi vibhāvasau /
MBh, 6, 55, 128.2 cakrur niśāṃ saṃdhigatāṃ samīkṣya vibhāvasor lohitarājiyuktām //
MBh, 7, 14, 21.2 śvasantyau nāgakanyeva sasṛjāte vibhāvasum //
MBh, 9, 43, 39.2 śākho yayau ca bhagavān vāyumūrtir vibhāvasum /
MBh, 12, 47, 37.1 yo 'sau yugasahasrānte pradīptārcir vibhāvasuḥ /
MBh, 12, 122, 42.2 indro jāgarti bhagavān indrād agnir vibhāvasuḥ //
MBh, 12, 300, 9.1 tam aprameyo 'tibalaṃ jvalamānaṃ vibhāvasum /
MBh, 12, 306, 13.1 tato 'nuvyāhṛtaṃ śrutvā gate deve vibhāvasau /
MBh, 13, 2, 31.1 prāyācata nṛpaḥ śulkaṃ bhagavantaṃ vibhāvasum /
MBh, 13, 2, 32.1 tataḥ sāṃnidhyam adhyāpi māhiṣmatyāṃ vibhāvasoḥ /
MBh, 13, 18, 9.2 ṛṣimadhye sthitastāta tapann iva vibhāvasuḥ //
MBh, 13, 84, 19.2 jagmuḥ saṃsiddhasaṃkalpāḥ paryeṣanto vibhāvasum //
MBh, 13, 84, 25.1 tasya darśanam iṣṭaṃ vo yadi devā vibhāvasoḥ /
MBh, 13, 84, 60.1 na cetaso 'sti saṃsparśo mama deva vibhāvaso /
MBh, 13, 85, 31.2 tavaiva prasavāḥ sarve tasmād agnir vibhāvasuḥ /
MBh, 13, 92, 12.3 rakṣāṃsi cāpavartante sthite deve vibhāvasau //
MBh, 13, 134, 4.2 rohiṇī śaśinaḥ sādhvī svāhā caiva vibhāvasoḥ //
MBh, 16, 3, 10.1 vibhāvasuḥ prajvalito vāmaṃ viparivartate /
MBh, 16, 8, 26.1 tataḥ prādurabhūcchabdaḥ samiddhasya vibhāvasoḥ /