Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 44, 10.1 agne pūrvā anūṣaso vibhāvaso dīdetha viśvadarśataḥ /
ṚV, 3, 2, 2.2 havyavāḍ agnir ajaraś canohito dūḍabho viśām atithir vibhāvasuḥ //
ṚV, 5, 25, 2.2 hotāram mandrajihvam it sudītibhir vibhāvasum //
ṚV, 5, 25, 7.1 yad vāhiṣṭhaṃ tad agnaye bṛhad arca vibhāvaso /
ṚV, 8, 43, 32.1 sa tvam agne vibhāvasuḥ sṛjan sūryo na raśmibhiḥ /
ṚV, 8, 44, 6.1 mandraṃ hotāram ṛtvijaṃ citrabhānuṃ vibhāvasum /
ṚV, 8, 44, 10.1 vipraṃ hotāram adruhaṃ dhūmaketuṃ vibhāvasum /
ṚV, 8, 44, 24.1 vasur vasupatir hi kam asy agne vibhāvasuḥ /
ṚV, 8, 93, 25.1 tubhyaṃ somāḥ sutā ime stīrṇam barhir vibhāvaso /
ṚV, 10, 92, 1.1 yajñasya vo rathyaṃ viśpatiṃ viśāṃ hotāram aktor atithiṃ vibhāvasum /
ṚV, 10, 118, 4.2 rocamāno vibhāvasuḥ //
ṚV, 10, 140, 1.1 agne tava śravo vayo mahi bhrājante arcayo vibhāvaso /