Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 60, 53.1 tasyāpi nirṛtir bhāryā nairṛtā yena rākṣasāḥ /
MBh, 3, 170, 45.1 guhyakānāṃ ca saṃgrāme nairṛtānāṃ tathaiva ca /
MBh, 5, 98, 5.2 nairṛtā yātudhānāśca brahmavedodbhavāśca ye //
MBh, 5, 107, 8.1 nairṛtānāṃ sahasrāṇi bahūnyatra dvijarṣabha /
MBh, 5, 109, 10.1 atra saugandhikavanaṃ nairṛtair abhirakṣyate /
MBh, 6, 10, 50.1 śakā niṣādā niṣadhāstathaivānartanairṛtāḥ /
MBh, 6, 20, 14.1 mahārathair andhakavṛṣṇibhojaiḥ saurāṣṭrakair nairṛtair āttaśastraiḥ /
MBh, 7, 131, 98.1 sa dagdhvākṣauhiṇīṃ bāṇair nairṛtān ruruce bhṛśam /
MBh, 9, 44, 25.1 tathā devā dadustasmai senāṃ nairṛtasaṃkulām /
MBh, 9, 46, 27.3 vimānaṃ puṣpakaṃ divyaṃ nairṛtaiśvaryam eva ca //
MBh, 12, 67, 25.2 sukhe dhāsyasi naḥ sarvān kubera iva nairṛtān //
MBh, 12, 75, 5.2 te balānyavamṛdnantaḥ prācaraṃstasya nairṛtāḥ //
MBh, 12, 220, 51.2 bāṇaḥ kārtasvaro vahnir viśvadaṃṣṭro 'tha nairṛtaḥ //
MBh, 12, 220, 53.2 daityāśca kālakhañjāśca sarve te nairṛtaiḥ saha //