Occurrences

Baudhāyanagṛhyasūtra
Maitrāyaṇīsaṃhitā
Mahābhārata
Rāmāyaṇa
Amarakośa
Daśakumāracarita
Suśrutasaṃhitā
Abhidhānacintāmaṇi
Garuḍapurāṇa
Nibandhasaṃgraha
Ānandakanda
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanagṛhyasūtra
BaudhGS, 3, 13, 4.1 rudrāhutyante ca vijñāyate rudro vai krūro devānāṃ so 'sya tuṣṭaḥ prīto bhavati iti sarvatra chedanabhedanakhanananirasanapitṛrākṣasanairṛtaraudrābhicaraṇīyeṣv apa upaspṛśed iti vijñāyate āpo vai śāntāḥ śāntābhir evāsya śucaṃ śamayati iti brāhmaṇam //
Maitrāyaṇīsaṃhitā
MS, 2, 6, 1, 2.0 tan nairṛtam ekakapālam //
Mahābhārata
MBh, 1, 60, 53.1 tasyāpi nirṛtir bhāryā nairṛtā yena rākṣasāḥ /
MBh, 3, 170, 45.1 guhyakānāṃ ca saṃgrāme nairṛtānāṃ tathaiva ca /
MBh, 5, 98, 5.2 nairṛtā yātudhānāśca brahmavedodbhavāśca ye //
MBh, 5, 107, 8.1 nairṛtānāṃ sahasrāṇi bahūnyatra dvijarṣabha /
MBh, 5, 109, 10.1 atra saugandhikavanaṃ nairṛtair abhirakṣyate /
MBh, 6, 10, 50.1 śakā niṣādā niṣadhāstathaivānartanairṛtāḥ /
MBh, 6, 20, 14.1 mahārathair andhakavṛṣṇibhojaiḥ saurāṣṭrakair nairṛtair āttaśastraiḥ /
MBh, 7, 131, 98.1 sa dagdhvākṣauhiṇīṃ bāṇair nairṛtān ruruce bhṛśam /
MBh, 9, 44, 25.1 tathā devā dadustasmai senāṃ nairṛtasaṃkulām /
MBh, 9, 46, 27.3 vimānaṃ puṣpakaṃ divyaṃ nairṛtaiśvaryam eva ca //
MBh, 12, 67, 25.2 sukhe dhāsyasi naḥ sarvān kubera iva nairṛtān //
MBh, 12, 75, 5.2 te balānyavamṛdnantaḥ prācaraṃstasya nairṛtāḥ //
MBh, 12, 220, 51.2 bāṇaḥ kārtasvaro vahnir viśvadaṃṣṭro 'tha nairṛtaḥ //
MBh, 12, 220, 53.2 daityāśca kālakhañjāśca sarve te nairṛtaiḥ saha //
Rāmāyaṇa
Rām, Bā, 21, 11.2 na ca suptaṃ pramattaṃ vā dharṣayiṣyanti nairṛtāḥ //
Rām, Ki, 61, 6.1 nairṛto rāvaṇo nāma tasyā bhāryāṃ hariṣyati /
Rām, Su, 45, 3.2 rathaṃ samāsthāya yayau sa vīryavān mahāhariṃ taṃ prati nairṛtarṣabhaḥ //
Rām, Su, 50, 15.2 tvayā manonandana nairṛtānāṃ yuddhāyatir nāśayituṃ na yuktā //
Rām, Yu, 4, 46.1 nairṛtaṃ nairṛtānāṃ ca nakṣatram abhipīḍyate /
Rām, Yu, 36, 11.2 uvāca paramaprīto harṣayan sarvanairṛtān //
Rām, Yu, 36, 23.2 praviveśa purīṃ laṅkāṃ harṣayan sarvanairṛtān //
Rām, Yu, 41, 6.2 uvāca nairṛtāṃstatra samīpaparivartinaḥ //
Rām, Yu, 47, 3.2 uvāca tānnairṛtayodhamukhyān indro yathā cāmarayodhamukhyān //
Rām, Yu, 48, 20.2 dadṛśur nairṛtavyāghraṃ śayānaṃ bhīmadarśanam //
Rām, Yu, 48, 23.2 dadṛśur nairṛtavyāghraṃ kumbhakarṇaṃ mahābalam //
Rām, Yu, 48, 25.2 cakrur nairṛtaśārdūlā rāśim annasya cādbhutam //
Rām, Yu, 48, 56.1 sa sarvān sāntvayāmāsa nairṛtānnairṛtarṣabhaḥ /
Rām, Yu, 48, 56.1 sa sarvān sāntvayāmāsa nairṛtānnairṛtarṣabhaḥ /
Rām, Yu, 48, 70.2 mahodaro nairṛtayodhamukhyaḥ kṛtāñjalir vākyam idaṃ babhāṣe //
Rām, Yu, 55, 98.1 sa tasya cāpanirghoṣāt kupito nairṛtarṣabhaḥ /
Rām, Yu, 57, 10.1 tato 'ham aham ityevaṃ garjanto nairṛtarṣabhāḥ /
Rām, Yu, 57, 18.2 nirjagmur nairṛtaśreṣṭhāḥ ṣaḍ ete yuddhakāṅkṣiṇaḥ //
Rām, Yu, 57, 27.2 vṛto nairṛtaśārdūlair vajrapāṇir ivāmaraiḥ //
Rām, Yu, 57, 41.2 dīptānalaraviprakhyair nairṛtaiḥ sarvato vṛtam //
Rām, Yu, 58, 1.1 narāntakaṃ hataṃ dṛṣṭvā cukruśur nairṛtarṣabhāḥ /
Rām, Yu, 58, 5.1 sa tribhir devadarpaghnair nairṛtendrair abhidrutaḥ /
Rām, Yu, 58, 12.1 sa tribhir nairṛtaśreṣṭhair yugapat samabhidrutaḥ /
Rām, Yu, 58, 19.1 tato 'ṅgadaṃ parikṣiptaṃ tribhir nairṛtapuṃgavaiḥ /
Rām, Yu, 58, 37.2 nanāda girisaṃkāśastrāsayan sarvanairṛtān //
Rām, Yu, 58, 54.1 tasmin hate bhrātari rāvaṇasya tannairṛtānāṃ balam arṇavābham /
Rām, Yu, 61, 17.1 nairṛtendramahāvīryasvareṇa tvābhilakṣaye /
Rām, Yu, 61, 18.1 añjanā suprajā yena mātariśvā ca nairṛta /
Rām, Yu, 61, 21.2 śṛṇu nairṛtaśārdūla yasmāt pṛcchāmi mārutim //
Rām, Yu, 65, 2.1 nairṛtaḥ krodhaśokābhyāṃ dvābhyāṃ tu parimūrchitaḥ /
Rām, Yu, 72, 3.1 nairṛtādhipate vākyaṃ yad uktaṃ te vibhīṣaṇa /
Rām, Yu, 78, 49.2 tam apratibalaṃ dṛṣṭvā hataṃ nairṛtapuṃgavam //
Rām, Yu, 80, 12.1 adya nairṛtakanyānāṃ śroṣyāmyantaḥpure ravam /
Rām, Yu, 88, 15.2 jahāra lakṣmaṇaḥ śrīmānnairṛtasya mahābalaḥ //
Rām, Yu, 97, 21.1 gatāsur bhīmavegastu nairṛtendro mahādyutiḥ /
Rām, Utt, 3, 28.1 nairṛtānāṃ sahasraistu hṛṣṭaiḥ pramuditaiḥ sadā /
Rām, Utt, 3, 29.1 atha tatrāvasat prīto dharmātmā nairṛtādhipaḥ /
Rām, Utt, 11, 21.1 prahasta śīghraṃ gatvā tvaṃ brūhi nairṛtapuṃgavam /
Rām, Utt, 14, 6.2 abhūnnairṛtarājasya giriṃ saṃcālayann iva //
Amarakośa
AKośa, 1, 71.1 yātudhānaḥ puṇyajano nairṛto yāturakṣasī /
AKośa, 1, 89.2 indro vahniḥ pitṛpatirnairṛto varuṇo marut //
Daśakumāracarita
DKCar, 2, 6, 286.1 kathamapaharatyakāmāmapi striyamanācāro nairṛtaḥ iti gaganagamanamandaśaktiraśastraś cātapye //
Suśrutasaṃhitā
Su, Śār., 3, 30.1 pañcame manaḥ pratibuddhataraṃ bhavati ṣaṣṭhe buddhiḥ saptame sarvāṅgapratyaṅgavibhāgaḥ pravyaktataro 'ṣṭame 'sthirībhavatyojas tatra jātaś cenna jīven nirojastvān nairṛtabhāgatvācca tato baliṃ māṃsaudanamasmai dāpayet navamadaśamaikādaśadvādaśānām anyatamasmin jāyate ato 'nyathā vikārī bhavati //
Abhidhānacintāmaṇi
AbhCint, 2, 83.1 tiryagdiśāṃ tu pataya indrāgniyamanairṛtāḥ /
Garuḍapurāṇa
GarPur, 1, 12, 3.39 kṣaiṃ narasiṃhāya bhūr varāhya kaṃ vainateyāya jaṃ khaṃ vaṃ sudarśanāya khaṃ caṃ phaṃ ṣaṃ gadāyai vaṃ laṃ maṃ kṣaṃ pāñcajanyāya ghaṃ ḍhaṃ bhaṃ haṃ śriyai gaṃ ḍaṃ vaṃ śaṃ puṣṭyai dhaṃ vaṃ vanamālāyai daṃ śaṃ śrīvatsāya chaṃ ḍaṃ yaṃ kaustubhāya śaṃ śārṅgāya iṃ iṣudhibhyāṃ caṃ carmaṇe khaṃ khaḍgāya indrāya surāya partaye agnaye tejo'dhipataye yamāya dharmādhipataye kṣaṃ nairṛtāya rakṣo'dhipataye varuṇāya jalādhipataye yoṃ vāyave prāṇādhipataye dhāṃ dhanadāya dhanādhipataye hāṃ īśānāya vidyādhipataye oṃ vajrāya śaktyai oṃ daṇḍāya khaḍgāya oṃ pāśāya dhvajāya gadāyai triśūlāya laṃ anantāya pātālādhipataye khaṃ brahmaṇe sarvalokādhipataye oṃ namo bhagavate vāsudevāya namaḥ /
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 34, 5.0 suratalakṣaṇavyāyāmajoṣmavidrutam gacchet viśeṣeṇa putrīyakaraṇaṃ śabdādiṣu nairṛtāya jalakṣepaṇī //
NiSaṃ zu Su, Utt., 1, 8.1, 6.0 santa triḥparivṛtāṃ hi nairṛtāya iti sūyate pratipadyate rājarṣitvaṃ karālabhadraśaunakādipraṇītāḥ //
Ānandakanda
ĀK, 1, 2, 140.2 kāntabaddhaṃ yamamarunnairṛtāḥ samapūjayan //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 28, 17.1 sarpā yantrasthitā ghorāḥ śamye varuṇanairṛtau /
SkPur (Rkh), Revākhaṇḍa, 150, 14.2 pranṛtya devāpsaragītasaṃkule pravāti vāte yamanairṛtākule //