Occurrences

Baudhāyanagṛhyasūtra
Mahābhārata
Rāmāyaṇa
Suśrutasaṃhitā
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanagṛhyasūtra
BaudhGS, 3, 13, 4.1 rudrāhutyante ca vijñāyate rudro vai krūro devānāṃ so 'sya tuṣṭaḥ prīto bhavati iti sarvatra chedanabhedanakhanananirasanapitṛrākṣasanairṛtaraudrābhicaraṇīyeṣv apa upaspṛśed iti vijñāyate āpo vai śāntāḥ śāntābhir evāsya śucaṃ śamayati iti brāhmaṇam //
Mahābhārata
MBh, 9, 44, 25.1 tathā devā dadustasmai senāṃ nairṛtasaṃkulām /
MBh, 9, 46, 27.3 vimānaṃ puṣpakaṃ divyaṃ nairṛtaiśvaryam eva ca //
Rāmāyaṇa
Rām, Su, 45, 3.2 rathaṃ samāsthāya yayau sa vīryavān mahāhariṃ taṃ prati nairṛtarṣabhaḥ //
Rām, Yu, 47, 3.2 uvāca tānnairṛtayodhamukhyān indro yathā cāmarayodhamukhyān //
Rām, Yu, 48, 20.2 dadṛśur nairṛtavyāghraṃ śayānaṃ bhīmadarśanam //
Rām, Yu, 48, 23.2 dadṛśur nairṛtavyāghraṃ kumbhakarṇaṃ mahābalam //
Rām, Yu, 48, 25.2 cakrur nairṛtaśārdūlā rāśim annasya cādbhutam //
Rām, Yu, 48, 56.1 sa sarvān sāntvayāmāsa nairṛtānnairṛtarṣabhaḥ /
Rām, Yu, 48, 70.2 mahodaro nairṛtayodhamukhyaḥ kṛtāñjalir vākyam idaṃ babhāṣe //
Rām, Yu, 55, 98.1 sa tasya cāpanirghoṣāt kupito nairṛtarṣabhaḥ /
Rām, Yu, 57, 10.1 tato 'ham aham ityevaṃ garjanto nairṛtarṣabhāḥ /
Rām, Yu, 57, 18.2 nirjagmur nairṛtaśreṣṭhāḥ ṣaḍ ete yuddhakāṅkṣiṇaḥ //
Rām, Yu, 57, 27.2 vṛto nairṛtaśārdūlair vajrapāṇir ivāmaraiḥ //
Rām, Yu, 58, 1.1 narāntakaṃ hataṃ dṛṣṭvā cukruśur nairṛtarṣabhāḥ /
Rām, Yu, 58, 5.1 sa tribhir devadarpaghnair nairṛtendrair abhidrutaḥ /
Rām, Yu, 58, 12.1 sa tribhir nairṛtaśreṣṭhair yugapat samabhidrutaḥ /
Rām, Yu, 58, 19.1 tato 'ṅgadaṃ parikṣiptaṃ tribhir nairṛtapuṃgavaiḥ /
Rām, Yu, 61, 17.1 nairṛtendramahāvīryasvareṇa tvābhilakṣaye /
Rām, Yu, 61, 21.2 śṛṇu nairṛtaśārdūla yasmāt pṛcchāmi mārutim //
Rām, Yu, 72, 3.1 nairṛtādhipate vākyaṃ yad uktaṃ te vibhīṣaṇa /
Rām, Yu, 78, 49.2 tam apratibalaṃ dṛṣṭvā hataṃ nairṛtapuṃgavam //
Rām, Yu, 80, 12.1 adya nairṛtakanyānāṃ śroṣyāmyantaḥpure ravam /
Rām, Yu, 97, 21.1 gatāsur bhīmavegastu nairṛtendro mahādyutiḥ /
Rām, Utt, 3, 29.1 atha tatrāvasat prīto dharmātmā nairṛtādhipaḥ /
Rām, Utt, 11, 21.1 prahasta śīghraṃ gatvā tvaṃ brūhi nairṛtapuṃgavam /
Rām, Utt, 14, 6.2 abhūnnairṛtarājasya giriṃ saṃcālayann iva //
Suśrutasaṃhitā
Su, Śār., 3, 30.1 pañcame manaḥ pratibuddhataraṃ bhavati ṣaṣṭhe buddhiḥ saptame sarvāṅgapratyaṅgavibhāgaḥ pravyaktataro 'ṣṭame 'sthirībhavatyojas tatra jātaś cenna jīven nirojastvān nairṛtabhāgatvācca tato baliṃ māṃsaudanamasmai dāpayet navamadaśamaikādaśadvādaśānām anyatamasmin jāyate ato 'nyathā vikārī bhavati //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 150, 14.2 pranṛtya devāpsaragītasaṃkule pravāti vāte yamanairṛtākule //