Occurrences

Ṛgveda
Mahābhārata
Rāmāyaṇa
Saundarānanda
Śvetāśvataropaniṣad
Amarakośa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Kumārasaṃbhava
Kāvyādarśa
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Śatakatraya
Ṛtusaṃhāra
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Gītagovinda
Hitopadeśa
Kṛṣiparāśara
Rasamañjarī
Rasaratnasamuccaya
Skandapurāṇa
Tantrāloka
Vetālapañcaviṃśatikā
Gorakṣaśataka
Kokilasaṃdeśa
Nāḍīparīkṣā
Paraśurāmakalpasūtra
Skandapurāṇa (Revākhaṇḍa)

Ṛgveda
ṚV, 1, 94, 7.1 yo viśvataḥ supratīkaḥ sadṛṅṅ asi dūre cit san taḍid ivāti rocase /
Mahābhārata
MBh, 1, 20, 14.4 taḍitprabham /
MBh, 1, 125, 9.2 sārkaḥ sendrāyudhataḍit sasaṃdhya iva toyadaḥ //
MBh, 1, 218, 14.3 tato 'śanimuco ghorāṃstaḍitstanitaniḥsvanān //
MBh, 3, 12, 8.2 sārkaraśmitaḍiccakraṃ sabalākam ivāmbudam //
MBh, 3, 186, 65.1 tato gajakulaprakhyās taḍinmālāvibhūṣitāḥ /
MBh, 7, 138, 15.2 prakāśyamānā dadṛśur niśāyāṃ yathāntarikṣe jaladās taḍidbhiḥ //
MBh, 7, 154, 8.1 jyānemighoṣastanayitnumān vai dhanustaḍinmaṇḍalaketuśṛṅgaḥ /
Rāmāyaṇa
Rām, Ki, 27, 28.1 taḍitpatākābhir alaṃkṛtānām udīrṇagambhīramahāravāṇām /
Rām, Ki, 57, 17.2 asite rākṣase bhāti yathā vā taḍidambude //
Rām, Su, 6, 7.1 nārīpravekair iva dīpyamānaṃ taḍidbhir ambhodavad arcyamānam /
Rām, Su, 46, 23.2 dhanur visphārayāmāsa taḍidūrjitaniḥsvanam //
Rām, Yu, 55, 12.1 sa śūlam āvidhya taḍitprakāśaṃ giriṃ yathā prajvalitāgraśṛṅgam /
Rām, Yu, 55, 45.2 vyāvidhya śūlaṃ ca taḍitprakāśaṃ cikṣepa haryṛkṣapater vadhāya //
Rām, Yu, 94, 2.2 taḍitpatākāgahanaṃ darśitendrāyudhāyudham /
Rām, Utt, 7, 25.2 rarāsa rākṣaso harṣāt sataḍit toyado yathā //
Rām, Utt, 7, 43.2 naktaṃcarānmuktavidhūtakeśān yathāśanībhiḥ sataḍinmahendraḥ //
Saundarānanda
SaundĀ, 10, 39.1 tāḥ niḥsṛtāḥ prekṣya vanāntarebhyastaḍitpatākā iva toyadebhyaḥ /
Śvetāśvataropaniṣad
ŚvetU, 4, 4.1 nīlaḥ pataṅgo harito lohitākṣas taḍidgarbha ṛtavaḥ samudrāḥ /
Amarakośa
AKośa, 1, 97.2 taḍit saudāmanī vidyuc cañcalā capalā api //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 171.1 mṛgājināni te kṣiptvā taḍitkāntijaṭāguṇāḥ /
BKŚS, 14, 46.1 athāsthimayakāyānāṃ taḍidbabhrujaṭābhṛtām /
BKŚS, 18, 163.2 athāsyāḥ svāminī caṇḍam ākrandat taḍitodarī //
BKŚS, 22, 141.2 sendracāpataḍiddāmnā ghaneneva niśākaraḥ //
BKŚS, 26, 9.2 taḍidguṇa ivāmbhodaṃ prāviśan mandirodaram //
Daśakumāracarita
DKCar, 1, 1, 45.1 deva sakalasya bhūpālakulasya madhye tejovariṣṭho gariṣṭho bhavānadya vindhyavanamadhyaṃ nivasatīti jalabudbudasamānā virājamānā sampattaḍillateva sahasaivodeti naśyati ca /
DKCar, 1, 2, 14.1 lokaikavīreṇa kumāreṇa rakṣyamāṇaḥ saṃtuṣṭāntaraṅgo mātaṅgo 'pi bilaṃ śaśiśekharakathitābhijñānaparijñātaṃ niḥśaṅkaṃ praviśya gṛhītatāmraśāsano rasātalaṃ pathā tenaivopetya tatra kasyacitpattanasya nikaṭe kelīkānanakāsārasya vitatasārasasya samīpe nānāvidheneśaśāsanavidhānopapāditena haviṣā homaṃ viracya pratyūhaparihāriṇi savismayaṃ vilokayati rājavāhane samidhājyasamujjvalite jvalane puṇyagehaṃ dehaṃ mantrapūrvakam āhutīkṛtya taḍitsamānakāntiṃ divyāṃ tanumalabhata //
DKCar, 2, 7, 5.0 tadākarṇya ka eṣa siddhaḥ kiṃ cānena kiṅkareṇa kariṣyate iti didṛkṣākrāntahṛdayaḥ kiṅkaragatayā diśā kiṃcid antaraṃ gatas taralataranarāsthiśakalaracitālaṃkārākrāntakāyaṃ dahanadagdhakāṣṭhaniṣṭhāṅgārarajaḥkṛtāṅgarāgam taḍillatākārajaṭādharam hiraṇyaretasyaraṇyacakrāndhakārarākṣase kṣaṇagṛhītanānendhanagrāsacañcadarciṣi dakṣiṇetareṇa kareṇa tilasiddhārthakādīn nirantaracaṭacaṭāyitān ākirantaṃ kaṃcid adrākṣam //
Kirātārjunīya
Kir, 5, 46.2 rodhobhuvāṃ muhur amutra hiraṇmayīnāṃ bhāsas taḍidvilasitāni viḍambayanti //
Kir, 10, 19.1 sajalajaladharaṃ nabho vireje vivṛtim iyāya rucis taḍillatānām /
Kir, 13, 22.2 vidadhe vilasattaḍillatābhaiḥ kiraṇair vyomani mārgaṇasya mārgaḥ //
Kir, 16, 5.2 na hetayaḥ prāptataḍittviṣaḥ khe vivasvadaṃśujvalitāḥ patanti //
Kir, 16, 37.1 jihvāśatāny ullasayanty ajasraṃ lasattaḍillolaviṣānalāni /
Kir, 16, 55.1 tato dharitrīdharatulyarodhasas taḍillatāliṅgitanīlamūrtayaḥ /
Kumārasaṃbhava
KumSaṃ, 4, 33.1 śaśinā saha yāti kaumudī saha meghena taḍit pralīyate /
KumSaṃ, 5, 25.2 vyalokayann unmiṣitais taḍinmayair mahātapaḥsākṣya iva sthitāḥ kṣapāḥ //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 105.2 calaṃ ca taḍitāṃ dāma balaṃ kusumadhanvanaḥ //
Kāvyālaṃkāra
KāvyAl, 2, 24.1 taḍidvalayakakṣyāṇāṃ balākāmālabhāriṇām /
KāvyAl, 4, 23.1 sphurattaḍidvalayino vitatāmbhogarīyasaḥ /
Kūrmapurāṇa
KūPur, 2, 43, 34.1 tato gajakulonnādās taḍidbhiḥ samalaṃkṛtāḥ /
Liṅgapurāṇa
LiPur, 1, 96, 63.2 na taḍiccandrasadṛśamanaupamyaṃ maheśvaram //
Matsyapurāṇa
MPur, 150, 72.1 āyāntīṃ tāṃ samālokya taḍitsaṃghātamaṇḍitām /
MPur, 163, 12.2 śaktiṃ prajvalitāṃ ghorāṃ dhautaśastrataḍitprabhām //
Meghadūta
Megh, Uttarameghaḥ, 17.2 madgehinyāḥ priya iti sakhe cetasā kātareṇa prekṣyopāntasphuritataḍitaṃ tvāṃ tam eva smarāmi //
Suśrutasaṃhitā
Su, Sū., 30, 16.2 ameghopaplave yaśca śakracāpataḍidguṇān //
Su, Utt., 7, 19.2 pittenādityakhadyotaśakracāpataḍidguṇān //
Viṣṇupurāṇa
ViPur, 5, 18, 40.2 śakracāpataḍinmālāvicitramiva toyadam //
Viṣṇusmṛti
ViSmṛ, 99, 9.2 meghe tathā lambapayodhare ca śakrāyudhāḍhye ca taḍitprakāśe //
Śatakatraya
ŚTr, 3, 37.1 āyuḥ kallolalolaṃ katipayadivasasthāyinī yauvanaśrīrarthāḥ saṅkalpakalpā ghanasamayataḍidvibhramā bhogapūgāḥ /
ŚTr, 3, 67.2 ko vā vīciṣu budbudeṣu ca taḍillekhāsu ca śrīṣu ca jvālāgreṣu ca pannageṣu saridvegeṣu ca capratyayaḥ //
Ṛtusaṃhāra
ṚtuS, Dvitīyaḥ sargaḥ, 1.1 sasīkarāmbhodharamattakuñjarastaḍitpatāko 'śaniśabdamardalaḥ /
ṚtuS, Dvitīyaḥ sargaḥ, 4.1 balāhakāścāśaniśabdamardalāḥ surendracāpaṃ dadhatastaḍidguṇam /
ṚtuS, Dvitīyaḥ sargaḥ, 10.2 taḍitprabhādarśitamārgabhūmayaḥ prayānti rāgādabhisārikāḥ striyaḥ //
ṚtuS, Dvitīyaḥ sargaḥ, 11.1 payodharair bhīmagabhīranisvanais taḍidbhir udvejitacetaso bhṛśam /
ṚtuS, Dvitīyaḥ sargaḥ, 20.1 taḍillatāśakradhanurvibhūṣitāḥ payodharāstoyabharāvalambinaḥ /
Abhidhānacintāmaṇi
AbhCint, 2, 4.1 asurā nāgāstaḍitaḥ suparṇakā vahnayo 'nilāḥ stanitāḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 6, 28.2 kālaḥ prādurabhūt kāle taḍit saudāmanī yathā //
BhāgPur, 1, 12, 8.2 apīvyadarśanaṃ śyāmaṃ taḍidvāsasam acyutam //
BhāgPur, 2, 6, 14.2 graharkṣaketavastārāstaḍitaḥ stanayitnavaḥ //
BhāgPur, 4, 5, 2.1 kruddhaḥ sudaṣṭauṣṭhapuṭaḥ sa dhūrjaṭir jaṭāṃ taḍidvahnisaṭograrociṣam /
BhāgPur, 4, 6, 27.2 juṣṭāṃ puṇyajanastrībhir yathā khaṃ sataḍidghanam //
BhāgPur, 4, 9, 2.1 sa vai dhiyā yogavipākatīvrayā hṛtpadmakośe sphuritaṃ taḍitprabham /
BhāgPur, 4, 10, 23.2 visphurattaḍitā dikṣu trāsayatstanayitnunā //
Bhāratamañjarī
BhāMañj, 1, 1365.2 taḍidghanākulaṃ vyoma jvālādhūmavṛtaṃ vanam //
BhāMañj, 5, 6.1 athāvadadghanaśyāmaḥ kaustubhāṃśutaḍidghanaḥ /
BhāMañj, 7, 296.1 taḍitāṃ maṇḍaleneva piṅgaṃ gāṇḍīvatejasā /
BhāMañj, 13, 379.2 uvāca śrīryathā rājñāṃ na karoti taḍidbhramam //
BhāMañj, 13, 787.1 taḍittaraṅgataralaṃ caratyāratacañcalam /
BhāMañj, 13, 1151.2 āvaho nāma pavanastaḍidvibhramakṛnmuneḥ //
BhāMañj, 13, 1784.1 atha jyotistaḍitpiñjarāṃśuśatācitam /
BhāMañj, 16, 48.1 taḍittaralaratnāṃśupuñjaritāmbarāḥ /
Gītagovinda
GītGov, 5, 21.2 taḍit iva pīte rativiparīte rājasi sukṛtavipāke //
Hitopadeśa
Hitop, 4, 142.2 prāleyādreḥ sutāyāḥ praṇayanivasatiś candramauliḥ sa yāvad yāval lakṣmīr murārer jalada iva taḍin mānase visphurantī /
Kṛṣiparāśara
KṛṣiPar, 1, 40.1 etāsu caṇḍavāto vā taḍidvṛṣṭirathāpi vā /
Rasamañjarī
RMañj, 10, 9.2 taḍidvātoṣitān meghān nirmale gagane carān //
Rasaratnasamuccaya
RRS, 1, 14.2 naktamuddāmataḍitāmanukurvanti vārmucām //
Skandapurāṇa
SkPur, 9, 19.2 upatasthe ca deveśaṃ dīpyamānā yathā taḍit //
Tantrāloka
TĀ, 8, 124.1 senānīvāyur atraite mūkameghāstaḍinmucaḥ /
Vetālapañcaviṃśatikā
VetPV, Intro, 9.2 pralayāgnisamaḥ kope taḍitkoṭisamaprabhaḥ //
VetPV, Intro, 45.2 cañcaccitāgnitaḍitaṃ kālamegha ivotthitaḥ //
Gorakṣaśataka
GorŚ, 1, 20.1 taptacāmīkarābhāsaṃ taḍillekheva visphurat /
Kokilasaṃdeśa
KokSam, 2, 18.2 prāsādo 'syāḥ paramabhimataḥ ko 'pi māhendranīlas tasmin dṛśyā taḍidiva ghane cārurūpā priyā me //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 88.2 ūrdhvahastaṃ taḍidvegā saptāhar mriyate naraḥ //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 3, 3.1 mūlādividhibilaparyantaṃ taḍitkoṭikaḍārāṃ taruṇadivākarapiñjarāṃ jvalantīṃ mūlasaṃvidaṃ dhyātvā tadraśminihatakaśmalajālaḥ kādiṃ hādiṃ vā mūlavidyāṃ manasā daśavāram āvartya //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 8, 24.1 tasyāstīre mayā dṛṣṭaṃ taḍitsūryasamaprabham /
SkPur (Rkh), Revākhaṇḍa, 15, 23.1 mṛtyuṃ paśyāmi nṛtyantaṃ taḍitpiṅgalamūrddhajam /
SkPur (Rkh), Revākhaṇḍa, 19, 44.2 vibhrājate sāpyasamānamūrtiḥ śaśāṅkaśṛṅge ca taḍidvilagnā //