Occurrences

Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Kauśikasūtra
Mānavagṛhyasūtra
Āśvalāyanagṛhyasūtra
Mahābhārata
Amarakośa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Sūryasiddhānta
Viṣṇupurāṇa
Ṭikanikayātrā
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Garuḍapurāṇa
Kṛṣiparāśara
Parāśarasmṛtiṭīkā
Rasamañjarī
Rasaratnākara
Tantrāloka
Āryāsaptaśatī
Gokarṇapurāṇasāraḥ
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra

Baudhāyanagṛhyasūtra
BaudhGS, 2, 8, 40.1 saṃkṣālanaṃ prāgudīcyāṃ diśi ninayati namo rudrāya bhaumāya svāhā iti //
Bhāradvājagṛhyasūtra
BhārGS, 3, 12, 15.1 vyāhṛtībhiś catasraḥ samidho 'bhyādhāya pariṣicya hastena juhoty agnaye svāhā somāya svāhā prajāpataye svāhā dhanvantaraye svāhā dhruvāya svāhā dhruvāya bhaumāya svāhā dhruvakṣitaye svāhācyutakṣitaye svāhā viśvebhyo devebhyaḥ svāhā sarvābhyo devatābhyaḥ svāhāgnaye svāhāgnaye 'mavate svāhāgnaye 'nnādāya svāhāgnaye sviṣṭakṛte svāheti //
Kauśikasūtra
KauśS, 5, 2, 12.0 bhaumasya dṛtikarmāṇi //
KauśS, 5, 2, 16.0 asaṃtāpe jyotirāyatanasyaikato 'nyaṃ śayāno bhaumaṃ japati //
Mānavagṛhyasūtra
MānGS, 2, 16, 1.1 sarpebhyo bibhyacchrāvaṇyāṃ tūṣṇīṃ bhaumam ekakapālaṃ śrapayitvākṣatasaktūn piṣṭvā svakṛta iriṇe darbhān āstīryācyutāya dhruvāya bhaumāya svāheti juhoti //
Āśvalāyanagṛhyasūtra
ĀśvGS, 2, 1, 4.0 astamite sthālīpākaṃ śrapayitvaikakapālaṃ ca puroᄆāśam agne naya supathā rāye 'smān iti catasṛbhiḥ pratyṛcaṃ hutvā pāṇinaikakapālam acyutāya bhaumāya svāheti //
Mahābhārata
MBh, 12, 47, 18.2 bhaumasya brahmaṇo guptyai dīptam agnim ivāraṇiḥ //
MBh, 12, 201, 9.1 aṅgaścaivaurasaḥ śrīmān rājā bhaumaśca vīryavān /
MBh, 12, 220, 49.1 pṛthur ailo mayo bhaumo narakaḥ śambarastathā /
MBh, 13, 151, 12.2 śukro bṛhaspatir bhaumo budho rāhuḥ śanaiścaraḥ //
Amarakośa
AKośa, 1, 113.2 aṅgārakaḥ kujo bhaumo lohitāṅgo mahīsutaḥ //
Kūrmapurāṇa
KūPur, 1, 39, 10.2 lakṣadvayena bhaumasya sthito devapurohitaḥ //
KūPur, 1, 41, 25.3 bhaumo mandastathā rāhuḥ ketumānapi cāṣṭamaḥ //
KūPur, 1, 41, 39.2 aṣṭabhiścātha bhaumasya ratho haimaḥ suśobhanaḥ //
Liṅgapurāṇa
LiPur, 1, 57, 3.1 aṣṭāśvaścātha bhaumasya ratho haimaḥ suśobhanaḥ /
LiPur, 1, 61, 24.1 navaraśmi tu bhaumasya lohitaṃ sthānam uttamam /
Matsyapurāṇa
MPur, 72, 28.2 śūdrastūṣṇīṃ smaranbhaumamāste bhogavivarjitaḥ //
MPur, 72, 38.1 dadyāttenaiva mantreṇa bhaumaṃ gomithunānvitam /
MPur, 93, 10.1 sūryaḥ somastathā bhaumo budhajīvasitārkajāḥ /
MPur, 93, 34.2 agnirmūrdhā divo mantra iti bhaumāya kīrtayet //
MPur, 93, 54.1 ādityaścandramā bhaumo budho jīvaḥ sito'rkajaḥ /
MPur, 93, 60.2 raktaṃ dhuraṃdharaṃ dadyādbhaumāya ca kakudminam //
MPur, 127, 4.1 tato bhaumarathaścāpi aṣṭāṅgaḥ kāñcanaḥ smṛtaḥ /
Sūryasiddhānta
SūrSiddh, 2, 10.1 bhaumādayo 'lpamūrtitvāc chīghramandoccasaṃjñakaiḥ /
SūrSiddh, 2, 43.1 māndaṃ karmaikam arkendor bhaumādīnām athocyate /
Viṣṇupurāṇa
ViPur, 1, 12, 91.1 sūryāt somāt tathā bhaumāt somaputrād bṛhaspateḥ /
ViPur, 2, 7, 8.2 lakṣadvaye tu bhaumasya sthito devapurohitaḥ //
ViPur, 2, 12, 18.1 aṣṭāśvaḥ kāñcanaḥ śrīmānbhaumasyāpi ratho mahān /
ViPur, 4, 24, 65.1 kaliṅgamāhiṣamahendrabhaumān guhā bhokṣyanti //
ViPur, 5, 6, 24.2 yāvad bhaumamahotpātadoṣo nābhibhavedvrajam //
Ṭikanikayātrā
Ṭikanikayātrā, 7, 4.1 bhaumārkārkiśaśāṅkair lagne vadhabandhamaraṇasaṃtrāsāḥ /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 388.1 aṅgārakaḥ kujo bhaumo rauhiṇeyo budho dvijaḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 10, 29.2 pradyumnasāmbāmbasutādayo 'parā yāścāhṛtā bhaumavadhe sahasraśaḥ //
BhāgPur, 10, 2, 2.1 anyaiścāsurabhūpālairbāṇabhaumādibhiryutaḥ /
Garuḍapurāṇa
GarPur, 1, 19, 6.2 śeṣo 'rkaḥ phaṇipaś candras takṣako bhauma īritaḥ //
GarPur, 1, 58, 26.1 aṣṭāśvaḥ kāñcanaḥ śrīmān bhaumasyāpi ratho mahān //
GarPur, 1, 59, 29.2 trayodaśī śukrabhaumau śanau śreṣṭhā caturdaśī //
GarPur, 1, 59, 36.1 dhaniṣṭhātritayaṃ bhaume budhe vai revatītrayam /
GarPur, 1, 59, 46.2 bhaume caivottarāṣāḍhā dhaniṣṭhā ca budhe hara //
GarPur, 1, 61, 14.1 bhaumamandaśaśāṅkārkā budhaḥ śreṣṭhaścaturthake /
GarPur, 1, 67, 5.2 dakṣanāḍīpravāhe tu śanirbhaumaśca saihikaḥ //
GarPur, 1, 131, 16.1 bhaumasya brahmaṇo guptyai tasmai brahmātmane namaḥ /
Kṛṣiparāśara
KṛṣiPar, 1, 13.2 vṛṣṭirmandā sadā bhaume candraje vṛṣṭiruttamā //
KṛṣiPar, 1, 93.1 vilabdhiṃ gomayasyāpi ravibhaumaśanerdine /
KṛṣiPar, 1, 94.2 śanibhaumārkavāreṣu gavāṃ hānikaraḥ smṛtaḥ //
KṛṣiPar, 1, 172.2 mūṣikāṇāṃ bhayaṃ bhaume mande śalabhakīṭayoḥ //
KṛṣiPar, 1, 213.2 bhaumārkibudhavāreṣu muṣṭisaṃgrahaṇaṃ tyajet //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 196.1 riktāṃ pañcadaśīṃ caiva sauribhaumadinaṃ tathā /
Rasamañjarī
RMañj, 9, 9.2 bhaume prātaḥ samuddhṛtya kaṭyāṃ baddhvā na vīryamuk //
Rasaratnākara
RRĀ, Ras.kh., 7, 15.2 bhaume prāptaḥ samuddhṛtya bandhet kaṭyāṃ ca vīryadhṛk //
Tantrāloka
TĀ, 6, 66.2 ketuḥ sūrye vidhau rāhurbhaumādervārabhāginaḥ //
TĀ, 8, 145.1 pratyekaṃ bhaumataḥ sūryasutānte pañcakaṃ viduḥ /
Āryāsaptaśatī
Āsapt, 2, 285.2 bhaumeneva nijaṃ kulam aṅgārakavatkṛtaṃ yena //
Gokarṇapurāṇasāraḥ
GokPurS, 9, 26.3 māsi bhādrapade kṛṣṇaṣaṣṭhī bhaumārkasaṃyutā //
GokPurS, 10, 73.2 atrer aṅgirasaś caiva tathā bhaumasya cāśramaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 29, 40.1 bhaume tu bhūtajāyoge vyatīpāte ca saṃkrame /
Sātvatatantra
SātT, 2, 55.1 bhaumaṃ nihatya sagaṇaṃ divi devamātur dātuṃ tadīyamaṇikuṇḍalam ādidevaḥ /
Uḍḍāmareśvaratantra
UḍḍT, 6, 1.1 kṛṣṇacchāgaromakṛṣṇamārjāraromakṛṣṇakākaromāṇi kṛṣṇāṣṭamyāṃ kṛṣṇacaturdaśyāṃ vā śanibhaumayor vāre 'śleṣānakṣatre ārdrānakṣatre vā samabhāgāni kṛtvā kūpataḍāganadīpayasā peṣayitvā guṭikāṃ kṛtvā saṃgrāme copaviśet /