Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Atharvavedapariśiṣṭa
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaikhānasaśrautasūtra
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Aṣṭādhyāyī
Mahābhārata
Rāmāyaṇa
Amarakośa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Sūryaśataka
Tantrākhyāyikā
Ṛtusaṃhāra
Bhāgavatapurāṇa
Garuḍapurāṇa
Kathāsaritsāgara
Rasaprakāśasudhākara
Sūryaśatakaṭīkā
Āryāsaptaśatī
Caurapañcaśikā
Gokarṇapurāṇasāraḥ
Kokilasaṃdeśa
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 1, 21, 8.0 ābhāti agnir uṣasām anīkam iti sūktam //
AB, 1, 21, 17.0 arūrucad uṣasaḥ pṛśnir agriya iti rucitavatī rucam evāsmiṃs tad dadhāti //
AB, 2, 15, 2.0 ete vāva devāḥ prātaryāvāṇo yad agnir uṣā aśvinau ta ete saptabhiḥ saptabhiś chandobhir āgacchanti //
AB, 2, 18, 10.0 abhūd uṣā ruśatpaśur ity uttamayā paridadhāti //
AB, 2, 18, 12.0 abhūd uṣā ruśatpaśur ity uṣaso rūpam āgnir adhāyy ṛtviya ity agner ayoji vāṃ vṛṣaṇvasū ratho dasrāv amartyo mādhvī mama śrutaṃ havam ity aśvinor evam u hāsyaikayarcā paridadhataḥ sarve trayaḥ kratavaḥ parihitā bhavanti bhavanti //
AB, 2, 18, 12.0 abhūd uṣā ruśatpaśur ity uṣaso rūpam āgnir adhāyy ṛtviya ity agner ayoji vāṃ vṛṣaṇvasū ratho dasrāv amartyo mādhvī mama śrutaṃ havam ity aśvinor evam u hāsyaikayarcā paridadhataḥ sarve trayaḥ kratavaḥ parihitā bhavanti bhavanti //
AB, 3, 33, 1.0 prajāpatir vai svāṃ duhitaram abhyadhyāyad divam ity anya āhur uṣasam ity anye tām ṛśyo bhūtvā rohitam bhūtām abhyait taṃ devā apaśyann akṛtaṃ vai prajāpatiḥ karotīti te tam aicchan ya enam āriṣyaty etam anyonyasmin nāvindaṃs teṣāṃ yā eva ghoratamās tanva āsaṃs tā ekadhā samabharaṃs tāḥ saṃbhṛtā eṣa devo 'bhavat tad asyaitad bhūtavan nāma //
AB, 3, 48, 3.0 dive caruṃ yā dyauḥ sānumatiḥ so eva gāyatry uṣase caruṃ yoṣāḥ sā rākā so eva triṣṭub gave caruṃ yā gauḥ sā sinīvālī so eva jagatī pṛthivyai caruṃ yā pṛthivī sā kuhūḥ so evānuṣṭup //
AB, 3, 48, 3.0 dive caruṃ yā dyauḥ sānumatiḥ so eva gāyatry uṣase caruṃ yoṣāḥ sā rākā so eva triṣṭub gave caruṃ yā gauḥ sā sinīvālī so eva jagatī pṛthivyai caruṃ yā pṛthivī sā kuhūḥ so evānuṣṭup //
AB, 4, 8, 2.0 tā uṣasam anvāgacchatāṃ tām abrūtām apodihy āvāṃ vā idaṃ jeṣyāva iti sā tathety abravīt tasyai vai mamehāpyastv iti tatheti tasyā apy atrākurutāṃ tasmād uṣasyam āśvine śasyate //
AB, 4, 9, 2.0 gobhir aruṇair uṣā ājim adhāvat tasmād uṣasy āgatāyām aruṇam ivaiva prabhāty uṣaso rūpam //
AB, 4, 9, 2.0 gobhir aruṇair uṣā ājim adhāvat tasmād uṣasy āgatāyām aruṇam ivaiva prabhāty uṣaso rūpam //
AB, 4, 9, 2.0 gobhir aruṇair uṣā ājim adhāvat tasmād uṣasy āgatāyām aruṇam ivaiva prabhāty uṣaso rūpam //
AB, 5, 18, 8.0 kuvid aṅga namasā ye vṛdhāsaḥ pīvoannāṁ rayivṛdhaḥ sumedhā ucchann uṣasaḥ sudinā ariprā uśantā dūtā na dabhāya gopā yāvat taras tanvo yāvad ojaḥ prati vāṃ sūra udite sūktair dhenuḥ pratnasya kāmyaṃ duhānā brahmā ṇā indropa yāhi vidvān ūrdhvo agniḥ sumatiṃ vasvo aśred uta syā naḥ sarasvatī juṣāṇeti praugam prativad antarvad dvihūtavad ūrdhvavad aṣṭame 'hany aṣṭamasyāhno rūpam //
AB, 7, 6, 3.0 tad āhur yasya sarva evāgnayo mithaḥ saṃsṛjyeran kā tatra prāyaścittir iti so 'gnaye vivicaye 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye svar ṇa vastor uṣasām aroci tvām agne mānuṣīr īᄆate viśa ity āhutiṃ vāhavanīye juhuyād agnaye vivicaye svāheti sā tatra prāyaścittiḥ //
AB, 7, 16, 12.0 tam aśvinā ūcatur uṣasaṃ nu stuhy atha tvotsrakṣyāma iti sa uṣasaṃ tuṣṭāvāta uttarena tṛcena //
AB, 7, 16, 12.0 tam aśvinā ūcatur uṣasaṃ nu stuhy atha tvotsrakṣyāma iti sa uṣasaṃ tuṣṭāvāta uttarena tṛcena //
Atharvaprāyaścittāni
AVPr, 4, 1, 18.1 sa tvaṃ no agne 'vamo bhavotī nediṣṭho asyā uṣaso vyuṣṭau /
AVPr, 6, 9, 14.2 uṣase svāhā /
Atharvaveda (Paippalāda)
AVP, 1, 84, 7.1 yat te sūryaṃ yad uṣasaṃ mano jagāma dūrakam /
AVP, 4, 5, 3.1 ud uṣā ud u sūrya uc chuṣmā oṣadhīnām /
AVP, 4, 21, 3.2 pra ropīr asya pātaya sūryaḥ pūrvā ivoṣasaḥ //
AVP, 4, 31, 6.1 sam adhvarāyoṣaso namanta dadhikrāveva śucaye padāya /
AVP, 4, 31, 7.1 aśvāvatīr gomatīr na uṣāso vīravatīḥ sadam uchantu bhadrāḥ /
AVP, 10, 6, 2.1 bhagaṃ purastāt pratibudhyamānāḥ paśyema devīm uṣasaṃ vibhātīm /
AVP, 12, 11, 3.1 vaśā deṣṭrī sinīvālī vaśoṣā nirṛtir vaśā /
AVP, 12, 12, 4.2 āt sūryaṃ janayan dyām uṣāsaṃ tādītnā śatruṃ na kilā vivitse //
AVP, 12, 14, 7.2 yaḥ sūryaṃ ya uṣasaṃ jajāna yo apāṃ netā sa janāsa indraḥ //
AVP, 12, 16, 10.1 śaṃ no devaḥ savitā trāyamāṇaḥ śaṃ no bhavantūṣaso vibhātīḥ /
Atharvaveda (Śaunaka)
AVŚ, 3, 7, 7.1 apavāse nakṣatrāṇām apavāsa uṣasām uta /
AVŚ, 3, 16, 6.1 sam adhvarāyoṣaso namanta dadhikrāveva śucaye padāya /
AVŚ, 3, 16, 7.1 aśvāvatīr gomatīr na uṣāso vīravatīḥ sadam ucchantu bhadrāḥ /
AVŚ, 4, 4, 2.1 ud uṣā ud u sūrya ud idaṃ māmakaṃ vacaḥ /
AVŚ, 4, 21, 1.2 prajāvatīḥ pururūpā iha syur indrāya pūrvīr uṣaso duhānāḥ //
AVŚ, 7, 22, 2.1 bradhnaḥ samīcīr uṣasaḥ sam airayan /
AVŚ, 7, 69, 1.3 śaṃ uṣā no vy ucchatu //
AVŚ, 7, 73, 6.2 vi nākam akhyat savitā vareṇyo 'nuprayāṇam uṣaso vi rājati //
AVŚ, 7, 81, 2.1 navonavo bhavasi jāyamāno 'hnāṃ ketur uṣasām eṣy agram /
AVŚ, 7, 82, 4.1 anv agnir uṣasām agram akhyad anv ahāni prathamo jātavedāḥ /
AVŚ, 7, 82, 4.2 anu sūrya uṣaso anu raśmīn anu dyāvāpṛthivī ā viveśa //
AVŚ, 7, 82, 5.1 praty agnir uṣasām agram akhyat prati ahāni prathamo jātavedāḥ /
AVŚ, 8, 9, 12.1 chandaḥpakṣe uṣasā pepiśāne samānaṃ yonim anu saṃcarete /
AVŚ, 9, 6, 45.1 tasmā uṣā hiṅ kṛṇoti savitā pra stauti /
AVŚ, 10, 1, 32.1 yathā sūryo mucyate tamasas pari rātriṃ jahāty uṣasaśca ketūn /
AVŚ, 10, 2, 16.2 uṣasaṃ kenānv ainddha kena sāyaṃbhavaṃ dade //
AVŚ, 10, 7, 31.1 nāma nāmnā johavīti purā sūryāt puroṣasaḥ /
AVŚ, 10, 8, 30.2 mahī devy uṣaso vibhātī saikenaikena miṣatā vi caṣṭe //
AVŚ, 11, 6, 7.1 muñcantu mā śapathyād ahorātre atho uṣāḥ /
AVŚ, 12, 2, 45.2 sugārhapatyo vitapann arātim uṣāmuṣāṃ śreyasīṃ dhehy asmai //
AVŚ, 12, 2, 45.2 sugārhapatyo vitapann arātim uṣāmuṣāṃ śreyasīṃ dhehy asmai //
AVŚ, 13, 2, 46.1 abodhy agniḥ samidhā janānāṃ prati dhenum ivāyatīm uṣasam /
AVŚ, 14, 1, 24.1 navo navo bhavasi jāyamāno 'hnāṃ ketur uṣasām eṣy agram /
AVŚ, 14, 2, 31.2 indrāṇīva subudhā budhyamānā jyotiragrā uṣasaḥ pratijāgarāsi //
AVŚ, 14, 2, 43.2 sugū suputrau sugṛhau tarātho jīvāv uṣaso vibhātīḥ //
AVŚ, 14, 2, 44.1 navaṃ vasānaḥ surabhiḥ suvāsā udāgāṃ jīva uṣaso vibhātīḥ /
AVŚ, 15, 2, 2.5 tasya dakṣiṇāyāṃ diśy uṣāḥ puṃścalī mantro māgadho vijñānaṃ vāso 'har uṣṇīṣaṃ rātrī keśā haritau pravartau kalmalir maṇiḥ /
AVŚ, 16, 4, 6.0 svasty adyoṣaso doṣasaś ca sarva āpaḥ sarvagaṇo aśīya //
AVŚ, 16, 6, 2.0 uṣo yasmād duṣvapnyād abhaiṣmāpa tad ucchatu //
AVŚ, 16, 6, 5.0 uṣā devī vācā saṃvidānā vāg devy uṣasā saṃvidānā //
AVŚ, 16, 6, 5.0 uṣā devī vācā saṃvidānā vāg devy uṣasā saṃvidānā //
AVŚ, 17, 1, 30.2 vyucchantīr uṣasaḥ parvatā dhruvāḥ sahasraṃ prāṇā mayy āyatantām //
AVŚ, 18, 1, 20.1 so cit nu bhadrā kṣumatī yaśasvaty uṣā uvāsa manave svarvatī /
AVŚ, 18, 1, 27.1 anv agnir uṣasām agram akhyad anv ahāni prathamo jātavedāḥ /
AVŚ, 18, 1, 27.2 anu sūrya uṣaso anu raśmīn dyāvāpṛthivī ā viveśa //
AVŚ, 18, 1, 28.1 praty agnir uṣasām agram akhyat praty ahāni prathamo jātavedāḥ /
AVŚ, 18, 3, 24.1 akarma te svapaso abhūma ṛtam avasrann uṣaso vibhātīḥ /
AVŚ, 18, 4, 58.1 vṛṣā matīnāṃ pavate vicakṣaṇaḥ sūro ahnāṃ pratarītoṣasāṃ divaḥ /
Atharvavedapariśiṣṭa
AVPariś, 32, 1.1 oṃ bhūs tat savituḥ śaṃ no devīḥ śāntā dyauḥ śaṃ na indrāgnī śaṃ no vāto vātu uṣā apa svasus tama iti śāntigaṇaḥ //
Bhāradvājagṛhyasūtra
BhārGS, 3, 2, 6.0 aparaṃ caturgṛhītaṃ gṛhītvānukhyāṃ juhoty anv agnir uṣasām agram akhyad ity etayā //
Bhāradvājaśrautasūtra
BhārŚS, 1, 4, 15.3 barhiḥ sūryasya raśmibhir uṣasāṃ ketum ārabha iti //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 1, 1.1 uṣā vā aśvasya medhyasya śiraḥ /
BĀU, 6, 3, 6.7 madhu naktam utoṣaso madhumat pārthivaṃ rajaḥ /
Gopathabrāhmaṇa
GB, 2, 3, 13, 7.0 yad v eva maitrāvaruṇāni śaṃsati prati vāṃ sūra udite vidhema namobhir mitrāvaruṇota havyair uta vām uṣaso budhi sākaṃ sūryasya raśmibhir ity ṛcābhyanūktam //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 46, 5.3 tato māsān ardhamāsān ahorātrāṇy uṣaso 'sṛjata /
JUB, 1, 46, 5.4 tad asya māsā ardhamāsā ahorātrāṇy uṣaso 'nūpatiṣṭhante //
Jaiminīyabrāhmaṇa
JB, 1, 81, 11.0 arūrucad uṣasaḥ pṛśnir agrayur iti prajākāmasya //
JB, 1, 210, 6.0 agneḥ prathamo ratha āsīd athoṣaso 'thāśvinoḥ //
JB, 1, 210, 13.0 tau dravantāv uṣāḥ paryudatiṣṭhat //
JB, 1, 210, 20.0 ya u evaitām agneś coṣasaś cānvābhaktiṃ veda yatra kāmayate 'nvābhakta iha syām ity anvābhaktas tatra bhavati //
JB, 1, 213, 2.0 prajāpatir uṣasaṃ svāṃ duhitaraṃ bṛhaspataye prāyacchat //
JB, 1, 213, 10.0 agneḥ prathamo ratha āsīd athoṣaso 'thāśvinoḥ //
JB, 1, 213, 14.0 agnaye prathamāya stuvanty athoṣase 'thāśvibhyām //
JB, 1, 349, 4.0 yan mām āmantrayiṣyateti hovāca dvādaśaivaitān ekarcān upetyaindraṃ dvādaśam agne vivasvad uṣasa ity etasmiṃs tṛce rāthantaraṃ saṃdhim astoṣyat //
JB, 1, 349, 6.0 uṣasa ity uṣasyāt //
Kauśikasūtra
KauśS, 12, 2, 1.3 madhu naktam utoṣaso madhumat pārthivaṃ rajaḥ /
KauśS, 13, 9, 2.1 udetu śrīr uṣasaḥ kalpayantī pūlyān kṛtvā palita etu cāraḥ /
Kauṣītakibrāhmaṇa
KauṣB, 6, 1, 3.0 agnir vāyur ādityaścandramā uṣāḥ pañcamī //
KauṣB, 6, 1, 6.0 tān dīkṣitāṃstepānān uṣāḥ prājāpatyāpsarorūpaṃ kṛtvā purastāt pratyudait //
KauṣB, 8, 7, 16.0 ābhāty agnir uṣasām anīkam ity aparāhṇe //
KauṣB, 8, 7, 22.0 rucito gharma ityukte arūrucad uṣasaḥ pṛśnir agriya iti rucitavatīm abhirūpām abhiṣṭauti //
Kāṭhakagṛhyasūtra
KāṭhGS, 46, 7.2 sugārhapatyo vinudann arātīr uṣām uṣāṃ śreyasīṃ śreyasīṃ naḥ /
KāṭhGS, 46, 7.2 sugārhapatyo vinudann arātīr uṣām uṣāṃ śreyasīṃ śreyasīṃ naḥ /
Kāṭhakasaṃhitā
KS, 8, 2, 1.0 yad vā ime vyaitāṃ yad amuṣyā yajñiyam āsīt tad imām abhyasṛjyatoṣāḥ //
KS, 15, 7, 23.0 hiraṇyavarṇam uṣaso vyuṣṭā ayassthūṇam uditau sūryasya //
KS, 19, 3, 1.0 anv agnir uṣasām agram akhyad ity anukśātyai //
KS, 19, 11, 11.0 naktoṣāsety ahorātrābhyām evainaṃ parigṛhṇāti //
KS, 19, 11, 66.0 agre bṛhann uṣasām ūrdhvo asthād iti //
Maitrāyaṇīsaṃhitā
MS, 1, 7, 1, 7.2 yā iṣṭā uṣaso yāś ca yājyās tāḥ saṃdadhāmi manasā ghṛtena //
MS, 1, 8, 9, 1.1 anv agnir uṣasām agram akśad anv ahāni prathamo jātavedāḥ /
MS, 2, 6, 9, 24.0 hiraṇyavarṇam uṣaso vyuṣṭā ayaḥsthūṇam uditau sūryasya //
MS, 2, 7, 8, 2.1 naktoṣāsā samanasā virūpe dhāpayete śiśum ekaṃ samīcī /
MS, 2, 7, 8, 3.2 vi nākam akśat savitā vareṇyo 'nu prayāṇam uṣaso virājati //
MS, 2, 7, 8, 6.2 agre bṛhann uṣasām ūrdhvo asthān nirjaganvān tamaso jyotiṣāgāt /
MS, 2, 7, 9, 4.2 vasuḥ sūnuḥ sahaso apsu rājā vibhāty agra uṣasām idhānaḥ //
MS, 2, 7, 9, 7.1 naktoṣāsā /
MS, 2, 7, 16, 5.1 madhu naktam utoṣaso madhumat pārthivaṃ rajaḥ /
MS, 2, 7, 16, 10.1 naktoṣāsā /
MS, 2, 10, 1, 5.3 pāvakayā yaś citayantyā kṛpā kṣāman ruruca uṣaso na ketunā /
MS, 2, 10, 6, 5.1 naktoṣāsā /
MS, 2, 12, 3, 1.8 sajūr uṣā āruṇībhiḥ /
MS, 2, 13, 7, 1.4 abodhy agniḥ samidhā janānāṃ prati dhenum ivāyatīm uṣāsam /
MS, 2, 13, 8, 5.1 kṣapo rājann uta tmanāgne vastor utoṣasaḥ /
MS, 2, 13, 10, 1.2 ekā satī bahudhoṣo vyucchājīrṇā tvaṃ jaraya sarvam anyat //
MS, 2, 13, 10, 4.1 chandasvatī uṣasau pepiśāne samānaṃ yonim anusaṃcarete /
MS, 2, 13, 10, 11.1 ruśadvidhānā samanā purastāt prajānatī yāmam uṣā ayāsīt /
MS, 3, 11, 1, 1.1 samiddhā indra uṣasām anīke purorucā pūrvakṛd vāvṛdhānaḥ /
MS, 3, 11, 3, 6.1 uṣāsā naktam aśvinā divendraṃ sāyam indriyaiḥ /
MS, 3, 11, 5, 9.0 devī uṣāsā aśvinā sutrāmendraṃ sarasvatī //
MS, 3, 11, 10, 22.1 samāvṛtat pṛthivī sam uṣāḥ sam u sūryaḥ /
MS, 3, 16, 2, 6.2 uṣāsā vāṃ suhiraṇye suśilpe ṛtasya yonā iha sādayāmi //
MS, 3, 16, 3, 3.2 sam uṣadbhir ajāyathāḥ //
Pañcaviṃśabrāhmaṇa
PB, 8, 2, 10.0 prajāpatir uṣasam adhyait svāṃ duhitaraṃ tasya retaḥ parāpatat tad asyāṃ nyaṣicyata tad aśrīṇād idaṃ me mā duṣad iti tat sad akarot paśūn eva //
PB, 9, 3, 4.0 agne vivasvad uṣasa iti sandhinā stuyuḥ prāṇā vai trivṛt stomānāṃ pratiṣṭhā rathantaraṃ sāmnāṃ prāṇāṃś caivopayanti pratiṣṭhāṃ ca //
PB, 13, 2, 3.0 agneś cikitra uṣasām ivetaya itītānīva hyetarhyahānīty ā te yatante rathyo yathā pṛthag ity eva hyetarhyahāni yatante //
Pāraskaragṛhyasūtra
PārGS, 2, 9, 8.0 uṣase bhūtānāṃ ca pataye param //
PārGS, 3, 3, 5.19 samānamarthaṃ svapasyamānā bibhratī jarām ajara uṣa āgāḥ svāhā /
PārGS, 3, 3, 5.21 ekā satī bahudhoṣo vyaucchat sājīrṇā tvaṃ jarayasi sarvamanyatsvāheti //
Sāmavidhānabrāhmaṇa
SVidhB, 2, 4, 8.1 eṣo uṣā apūrvyeti saṃviśan sadā prayuñjītākālaṃ svastyayanam /
SVidhB, 3, 3, 2.1 sadā bhojanasyopanītasyāgram agnau juhuyād agne vivasvad uṣasa iti pūrveṇa /
Taittirīyabrāhmaṇa
TB, 1, 2, 1, 20.10 uṣasaḥ śreyasīś śreyasīr dadhat //
TB, 1, 2, 1, 23.2 anv agnir uṣasām agram akhyat /
TB, 3, 1, 6, 3.1 uṣā vā akāmayata /
TB, 3, 1, 6, 3.3 saitam uṣase caruṃ niravapat /
TB, 3, 1, 6, 3.9 uṣase svāhā vyuṣṭyai svāhā /
Taittirīyasaṃhitā
TS, 2, 2, 12, 20.2 prācī dyāvāpṛthivī brahmaṇā kṛdhi suvar ṇa śukram uṣaso vi didyutuḥ //
TS, 5, 1, 2, 53.1 anv agnir uṣasām agram akhyad iti āha //
TS, 5, 1, 10, 40.1 naktoṣāseti uttarayā //
TS, 5, 1, 11, 6.2 uṣāsā vāṃ suhiraṇye suśilpe ṛtasya yonāv iha sādayāmi //
TS, 5, 2, 1, 5.1 agre bṛhann uṣasām ūrdhvo asthād ity āha /
TS, 5, 4, 7, 14.0 naktoṣāseti puronuvākyām anvāha //
TS, 5, 4, 9, 22.0 naktoṣāseti kṛṣṇāyai śvetavatsāyai payasā juhoti //
Taittirīyāraṇyaka
TĀ, 2, 15, 3.1 ya evaṃ vidvān mahārātra uṣasy udite vrajaṃs tiṣṭhann āsīnaḥ śayāno 'raṇye grāme vā yāvattarasaṃ svādhyāyam adhīte sarvāṃllokāñ jayati sarvāṃllokān anṛṇo 'nusaṃcarati tad eṣābhyuktā //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 1, 4.0 sāyam adhivṛkṣasūrye 'rdhāstamitasūrye vā jvalantaṃ gārhapatyād āhavanīyam uddharati prātar uṣasi prāg udayād vāpi vā naktam āhavanīyaṃ dhārayet //
VaikhŚS, 2, 2, 9.0 nakṣatraṃ dṛṣṭvā pradoṣe niśāyām upoṣasi purodayaṃ samayāviṣita udite vā //
Vaitānasūtra
VaitS, 2, 1, 10.1 uṣasi śāntyudakaṃ karoti cityādibhir ātharvaṇībhiḥ kapurviparvārodākāvṛkkāvatīnāḍānirdahantībhir āṅgirasībhiś ca /
VaitS, 2, 3, 11.3 sajūr uṣaseti juṣāṇaḥ sūrya iti prātaḥ //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 3, 10.3 sajūr devena savitrā sajūr uṣasendravatyā /
VSM, 10, 16.1 hiraṇyarūpā uṣaso viroka ubhāv indrā udithaḥ sūryaś ca /
VSM, 11, 17.1 anv agnir uṣasām agram akhyad anv ahāni prathamo jātavedāḥ /
VSM, 12, 2.1 naktoṣāsā samanasā virūpe dhāpayete śiśum ekaṃ samīcī /
VSM, 12, 3.2 vi nākam akhyat savitā vareṇyo 'nu prayāṇam uṣaso virājati //
VSM, 12, 13.1 agre bṛhann uṣasām ūrdhvo asthān nirjaganvān tamaso jyotiṣāgāt /
VSM, 12, 22.2 vasuḥ sūnuḥ sahaso apsu rājā vibhāty agra uṣasām idhānaḥ //
VSM, 12, 74.1 sajūr abdo ayavobhiḥ sajūr uṣā aruṇībhiḥ sajoṣasāv aśvinā daṃsobhiḥ sajūḥ sūra etaśena sajūr vaiśvānara iḍayā ghṛtena svāhā //
VSM, 13, 28.1 madhu naktam utoṣaso madhumat pārthivaṃ rajaḥ /
Vārāhaśrautasūtra
VārŚS, 1, 2, 1, 27.2 barhiḥ sūryasya raśmibhir uṣasāṃ ketum ārabhe /
VārŚS, 1, 5, 4, 39.2 yā iṣṭā uṣaso yāśca yājyās tāḥ saṃdadhāmi manasā ghṛtena /
VārŚS, 2, 1, 3, 2.1 naktoṣāseti kṛṣṇājinam //
VārŚS, 2, 1, 3, 7.1 naktoṣāseti kṛṣṇājinam //
VārŚS, 2, 1, 3, 14.1 agre bṛhann uṣasām ity unmucya japati //
VārŚS, 2, 1, 7, 3.1 viṣādya naktoṣāsā /
VārŚS, 3, 2, 2, 15.3 bradhnaḥ samīcīruṣasaḥ samairayat /
VārŚS, 3, 3, 2, 41.0 hiraṇyavarṇam uṣasa ity udyatabāhuṃ tiṣṭhantam abhimantrayate //
Āpastambaśrautasūtra
ĀpŚS, 1, 4, 15.2 barhiḥ sūryasya raśmibhir uṣasāṃ ketum ārabha iti barhir ārabhate /
ĀpŚS, 6, 4, 9.1 uṣasy upodayaṃ samayāviṣita udite vā prātaḥ //
ĀpŚS, 16, 2, 8.0 anv agnir uṣasām agram akhyad iti valmīkavapāyāḥ prakrāmati //
ĀpŚS, 16, 10, 14.1 ud uttamam iti śikyapāśam unmucyā tvāhārṣam ity āhṛtyopatiṣṭhate 'gre bṛhann uṣasām ūrdhvo asthād iti //
ĀpŚS, 20, 12, 10.1 yad akrandaḥ prathamaṃ jāyamāna ity aśvastomīyaṃ hutvaikasmai svāhety etān anuvākān punaḥpunar abhyāsaṃ rātriśeṣaṃ hutvoṣase svāhety uṣasi /
ĀpŚS, 20, 12, 10.1 yad akrandaḥ prathamaṃ jāyamāna ity aśvastomīyaṃ hutvaikasmai svāhety etān anuvākān punaḥpunar abhyāsaṃ rātriśeṣaṃ hutvoṣase svāhety uṣasi /
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 6, 3.15 ābhāty agnir grāvāṇeveḍe dyāvāpṛthivī iti prāg uttamāyā arūrucad uṣasaḥ pṛśnir agriya ity āvapetottareṇārdharcena patnīm īkṣetottamayā parihite samutthāpyainān adhvaryavo vācayantīti tu pūrvaṃ paṭalam //
ĀśvŚS, 4, 13, 7.8 ūrdhva ū ṣu ṇaḥ sasasya yad viyuteti pañca bhadraṃ te agna iti sūkte somasya mā tavasaṃ praty agnir uṣasa iti trīṇy ā hoteti daśānāṃ tṛtīyāṣṭame uddharet /
ĀśvŚS, 4, 14, 2.1 prati ṣyā sūnarī kas ta uṣa iti tisra iti gāyatram /
ĀśvŚS, 4, 14, 2.3 idaṃ śreṣṭhaṃ pṛthū ratha iti sūkte pratyarcir ity aṣṭau dyutadyāmānam uṣo vājenedam u tyad ud u śriya iti sūkte vy uṣā āvo divijā iti ṣaḍ iti traiṣṭubham /
ĀśvŚS, 4, 14, 2.3 idaṃ śreṣṭhaṃ pṛthū ratha iti sūkte pratyarcir ity aṣṭau dyutadyāmānam uṣo vājenedam u tyad ud u śriya iti sūkte vy uṣā āvo divijā iti ṣaḍ iti traiṣṭubham /
ĀśvŚS, 4, 14, 2.5 uṣas tac citram ābhareti tisra auṣṇiham /
ĀśvŚS, 4, 15, 2.1 eṣo uṣāḥ prātaryujeti catasro 'śvinā yajvarīr iṣa āśvināv aśvāvatyā gomad ū ṣu nāsatyā iti tṛcā /
ĀśvŚS, 9, 9, 9.2 tṛtīyena ābhiplavikenoktaṃ tṛtīyasavanaṃ citravatīṣu cet stuvīraṃs tvaṃ naś citra ūtyāgne vivasvad uṣasa ity agniṣṭomasāmnaḥ stotriyānurūpau ṣoḍaśī tv iha //
Śatapathabrāhmaṇa
ŚBM, 5, 4, 1, 15.2 hiraṇyarūpā uṣaso viroka ubhāvindro udithaḥ sūryaśca /
ŚBM, 6, 1, 3, 7.2 tad bhūmir abhavat tām aprathayat sā pṛthivyabhavat tasyāmasyām pratiṣṭhāyām bhūtāni ca bhūtānāṃ ca patiḥ saṃvatsarāyādīkṣanta bhūtānām patirgṛhapatirāsīd uṣāḥ patnī //
ŚBM, 6, 1, 3, 8.2 ṛtavaste 'tha yaḥ sa bhūtānām patiḥ saṃvatsaraḥ so 'tha yā soṣāḥ patnyauṣasī sā tānīmāni bhūtāni ca bhūtānāṃ ca patiḥ saṃvatsara uṣasi reto 'siñcant sa saṃvatsare kumāro 'jāyata so 'rodīt //
ŚBM, 6, 1, 3, 8.2 ṛtavaste 'tha yaḥ sa bhūtānām patiḥ saṃvatsaraḥ so 'tha yā soṣāḥ patnyauṣasī sā tānīmāni bhūtāni ca bhūtānāṃ ca patiḥ saṃvatsara uṣasi reto 'siñcant sa saṃvatsare kumāro 'jāyata so 'rodīt //
ŚBM, 6, 3, 3, 6.1 anvagniruṣasām agram akhyaditi /
ŚBM, 6, 3, 3, 6.2 tad enam uṣaḥsvaicchann anvahāni prathamo jātavedā iti tad enam ahaḥsvaicchann anu sūryasya purutrā ca raśmīniti tadenaṃ sūryasya raśmiṣvaicchann anu dyāvāpṛthivī ātatantheti tadenaṃ dyāvāpṛthivyoraicchaṃs tam avindaṃs tathaivainam ayametad vindati taṃ yadā parāpaśyaty atha tām avāsyaty āgacchanti mṛdam //
ŚBM, 6, 7, 2, 3.2 naktoṣāsā samanasā virūpe ity ahorātre vai naktoṣāsā samanasā virūpe /
ŚBM, 6, 7, 2, 3.2 naktoṣāsā samanasā virūpe ity ahorātre vai naktoṣāsā samanasā virūpe /
ŚBM, 6, 7, 2, 4.6 tam eṣa udyann evānuvipaśyan yan u prayāṇam uṣaso virājatīty uṣā vā agre vyucchati /
ŚBM, 6, 7, 2, 4.6 tam eṣa udyann evānuvipaśyan yan u prayāṇam uṣaso virājatīty uṣā vā agre vyucchati /
ŚBM, 6, 7, 3, 10.1 agre bṛhann uṣasām ūrdhvo asthād ity agre hy eṣa bṛhann uṣasām ūrdhvas tiṣṭhati /
ŚBM, 6, 7, 3, 10.1 agre bṛhann uṣasām ūrdhvo asthād ity agre hy eṣa bṛhann uṣasām ūrdhvas tiṣṭhati /
ŚBM, 10, 6, 4, 1.1 uṣā vā aśvasya medhyasya śiraḥ sūryaś cakṣur vātaḥ prāṇo vyāttam agnir vaiśvānaraḥ /
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 12, 4, 4.1 alardo nāma jāto 'si purā sūryāt puroṣasaḥ /
Ṛgveda
ṚV, 1, 6, 3.2 sam uṣadbhir ajāyathāḥ //
ṚV, 1, 30, 20.1 kas ta uṣaḥ kadhapriye bhuje marto amartye /
ṚV, 1, 32, 4.2 āt sūryaṃ janayan dyām uṣāsaṃ tādītnā śatruṃ na kilā vivitse //
ṚV, 1, 34, 3.2 trir vājavatīr iṣo aśvinā yuvaṃ doṣā asmabhyam uṣasaś ca pinvatam //
ṚV, 1, 34, 10.2 yuvor hi pūrvaṃ savitoṣaso ratham ṛtāya citraṃ ghṛtavantam iṣyati //
ṚV, 1, 44, 1.1 agne vivasvad uṣasaś citraṃ rādho amartya /
ṚV, 1, 44, 2.2 sajūr aśvibhyām uṣasā suvīryam asme dhehi śravo bṛhat //
ṚV, 1, 44, 8.1 savitāram uṣasam aśvinā bhagam agniṃ vyuṣṭiṣu kṣapaḥ /
ṚV, 1, 44, 10.1 agne pūrvā anūṣaso vibhāvaso dīdetha viśvadarśataḥ /
ṚV, 1, 44, 14.2 pibatu somaṃ varuṇo dhṛtavrato 'śvibhyām uṣasā sajūḥ //
ṚV, 1, 46, 1.1 eṣo uṣā apūrvyā vy ucchati priyā divaḥ /
ṚV, 1, 46, 14.1 yuvor uṣā anu śriyam parijmanor upācarat /
ṚV, 1, 48, 1.1 saha vāmena na uṣo vy ucchā duhitar divaḥ /
ṚV, 1, 48, 2.2 ud īraya prati mā sūnṛtā uṣaś coda rādho maghonām //
ṚV, 1, 48, 3.1 uvāsoṣā ucchāc ca nu devī jīrā rathānām /
ṚV, 1, 48, 4.1 uṣo ye te pra yāmeṣu yuñjate mano dānāya sūrayaḥ /
ṚV, 1, 48, 5.1 ā ghā yoṣeva sūnary uṣā yāti prabhuñjatī /
ṚV, 1, 48, 7.2 śataṃ rathebhiḥ subhagoṣā iyaṃ vi yāty abhi mānuṣān //
ṚV, 1, 48, 8.2 apa dveṣo maghonī duhitā diva uṣā ucchad apa sridhaḥ //
ṚV, 1, 48, 11.1 uṣo vājaṃ hi vaṃsva yaś citro mānuṣe jane /
ṚV, 1, 48, 12.1 viśvān devāṁ ā vaha somapītaye 'ntarikṣād uṣas tvam /
ṚV, 1, 48, 12.2 sāsmāsu dhā gomad aśvāvad ukthyam uṣo vājaṃ suvīryam //
ṚV, 1, 48, 13.2 sā no rayiṃ viśvavāraṃ supeśasam uṣā dadātu sugmyam //
ṚV, 1, 48, 14.2 sā na stomāṁ abhi gṛṇīhi rādhasoṣaḥ śukreṇa śociṣā //
ṚV, 1, 48, 15.1 uṣo yad adya bhānunā vi dvārāv ṛṇavo divaḥ /
ṚV, 1, 48, 16.2 saṃ dyumnena viśvaturoṣo mahi saṃ vājair vājinīvati //
ṚV, 1, 49, 1.1 uṣo bhadrebhir ā gahi divaś cid rocanād adhi /
ṚV, 1, 49, 2.1 supeśasaṃ sukhaṃ rathaṃ yam adhyasthā uṣas tvam /
ṚV, 1, 49, 3.2 uṣaḥ prārann ṛtūṃr anu divo antebhyas pari //
ṚV, 1, 49, 4.2 tāṃ tvām uṣar vasūyavo gīrbhiḥ kaṇvā ahūṣata //
ṚV, 1, 56, 4.1 devī yadi taviṣī tvāvṛdhotaya indraṃ siṣakty uṣasaṃ na sūryaḥ /
ṚV, 1, 62, 5.1 gṛṇāno aṅgirobhir dasma vi var uṣasā sūryeṇa gobhir andhaḥ /
ṚV, 1, 62, 8.2 kṛṣṇebhir aktoṣā ruśadbhir vapurbhir ā carato anyānyā //
ṚV, 1, 69, 9.1 uṣo na jāro vibhāvosraḥ saṃjñātarūpaś ciketad asmai //
ṚV, 1, 71, 1.2 svasāraḥ śyāvīm aruṣīm ajuṣrañ citram ucchantīm uṣasaṃ na gāvaḥ //
ṚV, 1, 73, 7.2 naktā ca cakrur uṣasā virūpe kṛṣṇaṃ ca varṇam aruṇaṃ ca saṃ dhuḥ //
ṚV, 1, 79, 1.2 śucibhrājā uṣaso navedā yaśasvatīr apasyuvo na satyāḥ //
ṚV, 1, 79, 6.1 kṣapo rājann uta tmanāgne vastor utoṣasaḥ /
ṚV, 1, 90, 7.1 madhu naktam utoṣaso madhumat pārthivaṃ rajaḥ /
ṚV, 1, 92, 1.1 etā u tyā uṣasaḥ ketum akrata pūrve ardhe rajaso bhānum añjate /
ṚV, 1, 92, 4.2 jyotir viśvasmai bhuvanāya kṛṇvatī gāvo na vrajaṃ vy uṣā āvar tamaḥ //
ṚV, 1, 92, 7.2 prajāvato nṛvato aśvabudhyān uṣo goagrāṁ upa māsi vājān //
ṚV, 1, 92, 8.1 uṣas tam aśyāṃ yaśasaṃ suvīraṃ dāsapravargaṃ rayim aśvabudhyam /
ṚV, 1, 92, 14.1 uṣo adyeha gomaty aśvāvati vibhāvari /
ṚV, 1, 94, 5.2 citraḥ praketa uṣaso mahāṁ asy agne sakhye mā riṣāmā vayaṃ tava //
ṚV, 1, 113, 1.2 yathā prasūtā savituḥ savāyaṁ evā rātry uṣase yonim āraik //
ṚV, 1, 113, 4.2 prārpyā jagad vy u no rāyo akhyad uṣā ajīgar bhuvanāni viśvā //
ṚV, 1, 113, 5.2 dabhram paśyadbhya urviyā vicakṣa uṣā ajīgar bhuvanāni viśvā //
ṚV, 1, 113, 6.2 visadṛśā jīvitābhipracakṣa uṣā ajīgar bhuvanāni viśvā //
ṚV, 1, 113, 7.2 viśvasyeśānā pārthivasya vasva uṣo adyeha subhage vy uccha //
ṚV, 1, 113, 8.2 vyucchantī jīvam udīrayanty uṣā mṛtaṃ kaṃ cana bodhayantī //
ṚV, 1, 113, 9.1 uṣo yad agniṃ samidhe cakartha vi yad āvaś cakṣasā sūryasya /
ṚV, 1, 113, 11.1 īyuṣ ṭe ye pūrvatarām apaśyan vyucchantīm uṣasam martyāsaḥ /
ṚV, 1, 113, 12.2 sumaṅgalīr bibhratī devavītim ihādyoṣaḥ śreṣṭhatamā vy uccha //
ṚV, 1, 113, 13.1 śaśvat puroṣā vy uvāsa devy atho adyedaṃ vy āvo maghonī /
ṚV, 1, 113, 14.2 prabodhayanty aruṇebhir aśvair oṣā yāti suyujā rathena //
ṚV, 1, 113, 15.2 īyuṣīṇām upamā śaśvatīnāṃ vibhātīnām prathamoṣā vy aśvait //
ṚV, 1, 113, 17.1 syūmanā vāca ud iyarti vahniḥ stavāno rebha uṣaso vibhātīḥ /
ṚV, 1, 113, 18.1 yā gomatīr uṣasaḥ sarvavīrā vyucchanti dāśuṣe martyāya /
ṚV, 1, 113, 20.1 yac citram apna uṣaso vahantījānāya śaśamānāya bhadram /
ṚV, 1, 115, 2.1 sūryo devīm uṣasaṃ rocamānām maryo na yoṣām abhy eti paścāt /
ṚV, 1, 118, 11.2 have hi vām aśvinā rātahavyaḥ śaśvattamāyā uṣaso vyuṣṭau //
ṚV, 1, 121, 6.1 adha pra jajñe taraṇir mamattu pra rocy asyā uṣaso na sūraḥ /
ṚV, 1, 123, 2.2 uccā vy akhyad yuvatiḥ punarbhūr oṣā agan prathamā pūrvahūtau //
ṚV, 1, 123, 3.1 yad adya bhāgaṃ vibhajāsi nṛbhya uṣo devi martyatrā sujāte /
ṚV, 1, 123, 5.1 bhagasya svasā varuṇasya jāmir uṣaḥ sūnṛte prathamā jarasva /
ṚV, 1, 123, 6.2 spārhā vasūni tamasāpagūᄆhāviṣkṛṇvanty uṣaso vibhātīḥ //
ṚV, 1, 123, 7.2 parikṣitos tamo anyā guhākar adyaud uṣāḥ śośucatā rathena //
ṚV, 1, 123, 11.2 bhadrā tvam uṣo vitaraṃ vy uccha na tat te anyā uṣaso naśanta //
ṚV, 1, 123, 11.2 bhadrā tvam uṣo vitaraṃ vy uccha na tat te anyā uṣaso naśanta //
ṚV, 1, 123, 12.2 parā ca yanti punar ā ca yanti bhadrā nāma vahamānā uṣāsaḥ //
ṚV, 1, 123, 13.2 uṣo no adya suhavā vy ucchāsmāsu rāyo maghavatsu ca syuḥ //
ṚV, 1, 124, 1.1 uṣā ucchantī samidhāne agnā udyan sūrya urviyā jyotir aśret /
ṚV, 1, 124, 2.2 īyuṣīṇām upamā śaśvatīnām āyatīnām prathamoṣā vy adyaut //
ṚV, 1, 124, 7.2 jāyeva patya uśatī suvāsā uṣā hasreva ni riṇīte apsaḥ //
ṚV, 1, 124, 9.2 tāḥ pratnavan navyasīr nūnam asme revad ucchantu sudinā uṣāsaḥ //
ṚV, 1, 124, 10.1 pra bodhayoṣaḥ pṛṇato maghony abudhyamānāḥ paṇayaḥ sasantu /
ṚV, 1, 124, 12.2 amā sate vahasi bhūri vāmam uṣo devi dāśuṣe martyāya //
ṚV, 1, 124, 13.1 astoḍhvaṃ stomyā brahmaṇā me 'vīvṛdhadhvam uśatīr uṣāsaḥ /
ṚV, 1, 131, 6.1 uto no asyā uṣaso juṣeta hy arkasya bodhi haviṣo havīmabhiḥ svarṣātā havīmabhiḥ /
ṚV, 1, 134, 3.3 pra cakṣaya rodasī vāsayoṣasaḥ śravase vāsayoṣasaḥ //
ṚV, 1, 134, 3.3 pra cakṣaya rodasī vāsayoṣasaḥ śravase vāsayoṣasaḥ //
ṚV, 1, 134, 4.1 tubhyam uṣāsaḥ śucayaḥ parāvati bhadrā vastrā tanvate daṃsu raśmiṣu citrā navyeṣu raśmiṣu /
ṚV, 1, 137, 2.2 uta vām uṣaso budhi sākaṃ sūryasya raśmibhiḥ /
ṚV, 1, 151, 5.2 svaranti tā uparatāti sūryam ā nimruca uṣasas takvavīr iva //
ṚV, 1, 157, 1.1 abodhy agnir jma ud eti sūryo vy uṣāś candrā mahy āvo arciṣā /
ṚV, 1, 179, 1.1 pūrvīr ahaṃ śaradaḥ śaśramāṇā doṣā vastor uṣaso jarayantīḥ /
ṚV, 1, 180, 1.2 hiraṇyayā vām pavayaḥ pruṣāyan madhvaḥ pibantā uṣasaḥ sacethe //
ṚV, 1, 183, 2.2 vapur vapuṣyā sacatām iyaṃ gīr divo duhitroṣasā sacethe //
ṚV, 1, 184, 1.1 tā vām adya tāv aparaṃ huvemocchantyām uṣasi vahnir ukthaiḥ /
ṚV, 1, 188, 6.2 uṣāsāv eha sīdatām //
ṚV, 2, 2, 2.1 abhi tvā naktīr uṣaso vavāśire 'gne vatsaṃ na svasareṣu dhenavaḥ /
ṚV, 2, 2, 7.2 prācī dyāvāpṛthivī brahmaṇā kṛdhi svar ṇa śukram uṣaso vi didyutaḥ //
ṚV, 2, 2, 8.1 sa idhāna uṣaso rāmyā anu svar ṇa dīded aruṣeṇa bhānunā /
ṚV, 2, 8, 3.1 ya u śriyā dameṣv ā doṣoṣasi praśasyate /
ṚV, 2, 12, 7.2 yaḥ sūryaṃ ya uṣasaṃ jajāna yo apāṃ netā sa janāsa indraḥ //
ṚV, 2, 15, 6.1 sodañcaṃ sindhum ariṇān mahitvā vajreṇāna uṣasaḥ sam pipeṣa /
ṚV, 2, 20, 5.2 muṣṇann uṣasaḥ sūryeṇa stavān aśnasya cicchiśnathat pūrvyāṇi //
ṚV, 2, 21, 4.2 radhracodaḥ śnathano vīḍitas pṛthur indraḥ suyajña uṣasaḥ svar janat //
ṚV, 2, 28, 2.2 upāyana uṣasāṃ gomatīnām agnayo na jaramāṇā anu dyūn //
ṚV, 2, 34, 12.1 te daśagvāḥ prathamā yajñam ūhire te no hinvantūṣaso vyuṣṭiṣu /
ṚV, 2, 34, 12.2 uṣā na rāmīr aruṇair aporṇute maho jyotiṣā śucatā goarṇasā //
ṚV, 3, 4, 6.1 ā bhandamāne uṣasā upāke uta smayete tanvā virūpe /
ṚV, 3, 5, 1.1 praty agnir uṣasaś cekitāno 'bodhi vipraḥ padavīḥ kavīnām /
ṚV, 3, 5, 2.2 pūrvīr ṛtasya saṃdṛśaś cakānaḥ saṃ dūto adyaud uṣaso viroke //
ṚV, 3, 6, 7.1 divaś cid ā te rucayanta rokā uṣo vibhātīr anu bhāsi pūrvīḥ /
ṚV, 3, 7, 10.1 pṛkṣaprayajo draviṇaḥ suvācaḥ suketava uṣaso revad ūṣuḥ /
ṚV, 3, 14, 3.1 dravatāṃ ta uṣasā vājayantī agne vātasya pathyābhir accha /
ṚV, 3, 15, 2.1 tvaṃ no asyā uṣaso vyuṣṭau tvaṃ sūra udite bodhi gopāḥ /
ṚV, 3, 17, 3.1 trīṇy āyūṃṣi tava jātavedas tisra ājānīr uṣasas te agne /
ṚV, 3, 20, 1.1 agnim uṣasam aśvinā dadhikrāṃ vyuṣṭiṣu havate vahnir ukthaiḥ /
ṚV, 3, 20, 5.1 dadhikrām agnim uṣasaṃ ca devīm bṛhaspatiṃ savitāraṃ ca devam /
ṚV, 3, 30, 13.1 didṛkṣanta uṣaso yāmann aktor vivasvatyā mahi citram anīkam /
ṚV, 3, 31, 15.2 indro nṛbhir ajanad dīdyānaḥ sākaṃ sūryam uṣasaṃ gātum agnim //
ṚV, 3, 32, 8.2 dādhāra yaḥ pṛthivīṃ dyām utemāṃ jajāna sūryam uṣasaṃ sudaṃsāḥ //
ṚV, 3, 44, 2.1 haryann uṣasam arcayaḥ sūryaṃ haryann arocayaḥ /
ṚV, 3, 55, 1.1 uṣasaḥ pūrvā adha yad vyūṣur mahad vi jajñe akṣaram pade goḥ /
ṚV, 3, 58, 1.2 ā dyotaniṃ vahati śubhrayāmoṣasa stomo aśvināv ajīgaḥ //
ṚV, 3, 61, 1.1 uṣo vājena vājini pracetā stomaṃ juṣasva gṛṇato maghoni /
ṚV, 3, 61, 2.1 uṣo devy amartyā vi bhāhi candrarathā sūnṛtā īrayantī /
ṚV, 3, 61, 3.1 uṣaḥ pratīcī bhuvanāni viśvordhvā tiṣṭhasy amṛtasya ketuḥ /
ṚV, 3, 61, 4.1 ava syūmeva cinvatī maghony uṣā yāti svasarasya patnī /
ṚV, 3, 61, 5.1 acchā vo devīm uṣasaṃ vibhātīm pra vo bharadhvaṃ namasā suvṛktim /
ṚV, 3, 61, 6.2 āyatīm agna uṣasaṃ vibhātīṃ vāmam eṣi draviṇam bhikṣamāṇaḥ //
ṚV, 3, 61, 7.1 ṛtasya budhna uṣasām iṣaṇyan vṛṣā mahī rodasī ā viveśa /
ṚV, 4, 1, 5.1 sa tvaṃ no agne 'vamo bhavotī nediṣṭho asyā uṣaso vyuṣṭau /
ṚV, 4, 1, 13.2 aśmavrajāḥ sudughā vavre antar ud usrā ājann uṣaso huvānāḥ //
ṚV, 4, 1, 17.1 neśat tamo dudhitaṃ rocata dyaur ud devyā uṣaso bhānur arta /
ṚV, 4, 2, 8.1 yas tvā doṣā ya uṣasi praśaṃsāt priyaṃ vā tvā kṛṇavate haviṣmān /
ṚV, 4, 2, 15.1 adhā mātur uṣasaḥ sapta viprā jāyemahi prathamā vedhaso nṝn /
ṚV, 4, 2, 19.1 akarma te svapaso abhūma ṛtam avasrann uṣaso vibhātīḥ /
ṚV, 4, 3, 11.2 śunaṃ naraḥ pari ṣadann uṣāsam āviḥ svar abhavaj jāte agnau //
ṚV, 4, 5, 13.2 kadā no devīr amṛtasya patnīḥ sūro varṇena tatanann uṣāsaḥ //
ṚV, 4, 12, 2.2 sa idhānaḥ prati doṣām uṣāsam puṣyan rayiṃ sacate ghnann amitrān //
ṚV, 4, 13, 1.1 praty agnir uṣasām agram akhyad vibhātīnāṃ sumanā ratnadheyam /
ṚV, 4, 14, 1.1 praty agnir uṣaso jātavedā akhyad devo rocamānā mahobhiḥ /
ṚV, 4, 14, 3.2 prabodhayantī suvitāya devy uṣā īyate suyujā rathena //
ṚV, 4, 14, 4.1 ā vāṃ vahiṣṭhā iha te vahantu rathā aśvāsa uṣaso vyuṣṭau /
ṚV, 4, 19, 8.1 pūrvīr uṣasaḥ śaradaś ca gūrtā vṛtraṃ jaghanvāṁ asṛjad vi sindhūn /
ṚV, 4, 23, 5.1 kathā kad asyā uṣaso vyuṣṭau devo martasya sakhyaṃ jujoṣa /
ṚV, 4, 23, 7.2 ṛṇā cid yatra ṛṇayā na ugro dūre ajñātā uṣaso babādhe //
ṚV, 4, 30, 9.2 uṣāsam indra sam piṇak //
ṚV, 4, 30, 10.1 apoṣā anasaḥ sarat sampiṣṭād aha bibhyuṣī /
ṚV, 4, 39, 1.2 ucchantīr mām uṣasaḥ sūdayantv ati viśvāni duritāni parṣan //
ṚV, 4, 39, 3.1 yo aśvasya dadhikrāvṇo akārīt samiddhe agnā uṣaso vyuṣṭau /
ṚV, 4, 40, 1.1 dadhikrāvṇa id u nu carkirāma viśvā in mām uṣasaḥ sūdayantu /
ṚV, 4, 40, 1.2 apām agner uṣasaḥ sūryasya bṛhaspater āṅgirasasya jiṣṇoḥ //
ṚV, 4, 40, 2.1 satvā bhariṣo gaviṣo duvanyasacchravasyād iṣa uṣasas turaṇyasat /
ṚV, 4, 45, 2.1 ud vām pṛkṣāso madhumanta īrate rathā aśvāsa uṣaso vyuṣṭiṣu /
ṚV, 4, 51, 1.2 nūnaṃ divo duhitaro vibhātīr gātuṃ kṛṇavann uṣaso janāya //
ṚV, 4, 51, 2.1 asthur u citrā uṣasaḥ purastān mitā iva svaravo 'dhvareṣu /
ṚV, 4, 51, 3.1 ucchantīr adya citayanta bhojān rādhodeyāyoṣaso maghonīḥ /
ṚV, 4, 51, 4.1 kuvit sa devīḥ sanayo navo vā yāmo babhūyād uṣaso vo adya /
ṚV, 4, 51, 5.2 prabodhayantīr uṣasaḥ sasantaṃ dvipāc catuṣpāc carathāya jīvam //
ṚV, 4, 51, 6.2 śubhaṃ yacchubhrā uṣasaś caranti na vi jñāyante sadṛśīr ajuryāḥ //
ṚV, 4, 51, 7.1 tā ghā tā bhadrā uṣasaḥ purāsur abhiṣṭidyumnā ṛtajātasatyāḥ /
ṚV, 4, 51, 8.2 ṛtasya devīḥ sadaso budhānā gavāṃ na sargā uṣaso jarante //
ṚV, 4, 51, 9.1 tā in nv eva samanā samānīr amītavarṇā uṣasaś caranti /
ṚV, 4, 51, 11.1 tad vo divo duhitaro vibhātīr upa bruva uṣaso yajñaketuḥ /
ṚV, 4, 52, 2.2 sakhābhūd aśvinor uṣāḥ //
ṚV, 4, 52, 3.2 utoṣo vasva īśiṣe //
ṚV, 4, 52, 5.2 oṣā aprā uru jrayaḥ //
ṚV, 4, 52, 6.2 uṣo anu svadhām ava //
ṚV, 4, 52, 7.2 uṣaḥ śukreṇa śociṣā //
ṚV, 4, 55, 9.1 uṣo maghony ā vaha sūnṛte vāryā puru /
ṚV, 5, 1, 1.1 abodhy agniḥ samidhā janānām prati dhenum ivāyatīm uṣāsam /
ṚV, 5, 1, 4.2 yad īṃ suvāte uṣasā virūpe śveto vājī jāyate agre ahnām //
ṚV, 5, 5, 6.2 doṣām uṣāsam īmahe //
ṚV, 5, 28, 1.1 samiddho agnir divi śocir aśret pratyaṅṅ uṣasam urviyā vi bhāti /
ṚV, 5, 37, 1.2 tasmā amṛdhrā uṣaso vy ucchān ya indrāya sunavāmety āha //
ṚV, 5, 45, 1.1 vidā divo viṣyann adrim ukthair āyatyā uṣaso arcino guḥ /
ṚV, 5, 51, 8.1 sajūr viśvebhir devebhir aśvibhyām uṣasā sajūḥ /
ṚV, 5, 59, 8.1 mimātu dyaur aditir vītaye naḥ saṃ dānucitrā uṣaso yatantām /
ṚV, 5, 62, 8.1 hiraṇyarūpam uṣaso vyuṣṭāv ayasthūṇam uditā sūryasya /
ṚV, 5, 75, 9.1 abhūd uṣā ruśatpaśur āgnir adhāyy ṛtviyaḥ /
ṚV, 5, 76, 1.1 ā bhāty agnir uṣasām anīkam ud viprāṇāṃ devayā vāco asthuḥ /
ṚV, 5, 79, 1.1 mahe no adya bodhayoṣo rāye divitmatī /
ṚV, 5, 79, 6.1 aiṣu dhā vīravad yaśa uṣo maghoni sūriṣu /
ṚV, 5, 79, 7.1 tebhyo dyumnam bṛhad yaśa uṣo maghony ā vaha /
ṚV, 5, 79, 10.1 etāvad ved uṣas tvam bhūyo vā dātum arhasi /
ṚV, 5, 80, 1.2 devīm uṣasaṃ svar āvahantīm prati viprāso matibhir jarante //
ṚV, 5, 80, 2.2 bṛhadrathā bṛhatī viśvaminvoṣā jyotir yacchaty agre ahnām //
ṚV, 5, 80, 5.2 apa dveṣo bādhamānā tamāṃsy uṣā divo duhitā jyotiṣāgāt //
ṚV, 5, 81, 2.2 vi nākam akhyat savitā vareṇyo 'nu prayāṇam uṣaso vi rājati //
ṚV, 6, 15, 5.1 pāvakayā yaś citayantyā kṛpā kṣāman ruruca uṣaso na bhānunā /
ṚV, 6, 17, 5.1 yebhiḥ sūryam uṣasam mandasāno 'vāsayo 'pa dṛᄆhāni dardrat /
ṚV, 6, 28, 1.2 prajāvatīḥ pururūpā iha syur indrāya pūrvīr uṣaso duhānāḥ //
ṚV, 6, 30, 5.2 rājābhavo jagataś carṣaṇīnāṃ sākaṃ sūryaṃ janayan dyām uṣāsam //
ṚV, 6, 38, 4.2 vardhāhainam uṣaso yāmann aktor vardhān māsāḥ śarado dyāva indram //
ṚV, 6, 39, 3.2 imaṃ ketum adadhur nū cid ahnāṃ śucijanmana uṣasaś cakāra //
ṚV, 6, 44, 23.1 ayam akṛṇod uṣasaḥ supatnīr ayaṃ sūrye adadhāj jyotir antaḥ /
ṚV, 6, 47, 5.1 ayaṃ vidac citradṛśīkam arṇaḥ śukrasadmanām uṣasām anīke /
ṚV, 6, 50, 8.2 yo datravāṁ uṣaso na pratīkaṃ vyūrṇute dāśuṣe vāryāṇi //
ṚV, 6, 52, 4.1 avantu mām uṣaso jāyamānā avantu mā sindhavaḥ pinvamānāḥ /
ṚV, 6, 60, 2.1 tā yodhiṣṭam abhi gā indra nūnam apaḥ svar uṣaso agna ūᄆhāḥ /
ṚV, 6, 60, 2.2 diśaḥ svar uṣasa indra citrā apo gā agne yuvase niyutvān //
ṚV, 6, 64, 1.1 ud u śriya uṣaso rocamānā asthur apāṃ normayo ruśantaḥ /
ṚV, 6, 64, 2.2 āvir vakṣaḥ kṛṇuṣe śumbhamānoṣo devi rocamānā mahobhiḥ //
ṚV, 6, 64, 5.1 sā vaha yokṣabhir avātoṣo varaṃ vahasi joṣam anu /
ṚV, 6, 64, 6.2 amā sate vahasi bhūri vāmam uṣo devi dāśuṣe martyāya //
ṚV, 6, 65, 2.1 vi tad yayur aruṇayugbhir aśvaiś citram bhānty uṣasaś candrarathāḥ /
ṚV, 6, 65, 3.1 śravo vājam iṣam ūrjaṃ vahantīr ni dāśuṣa uṣaso martyāya /
ṚV, 6, 65, 4.1 idā hi vo vidhate ratnam astīdā vīrāya dāśuṣa uṣāsaḥ /
ṚV, 6, 65, 5.1 idā hi ta uṣo adrisāno gotrā gavām aṅgiraso gṛṇanti /
ṚV, 6, 72, 2.1 indrāsomā vāsayatha uṣāsam ut sūryaṃ nayatho jyotiṣā saha /
ṚV, 7, 3, 5.1 tam id doṣā tam uṣasi yaviṣṭham agnim atyaṃ na marjayanta naraḥ /
ṚV, 7, 5, 5.2 patiṃ kṛṣṭīnāṃ rathyaṃ rayīṇāṃ vaiśvānaram uṣasāṃ ketum ahnām //
ṚV, 7, 6, 5.1 yo dehyo anamayad vadhasnair yo aryapatnīr uṣasaś cakāra /
ṚV, 7, 8, 1.2 naro havyebhir īᄆate sabādha āgnir agra uṣasām aśoci //
ṚV, 7, 9, 1.1 abodhi jāra uṣasām upasthāddhotā mandraḥ kavitamaḥ pāvakaḥ /
ṚV, 7, 9, 3.2 citrabhānur uṣasām bhāty agre 'pāṃ garbhaḥ prasva ā viveśa //
ṚV, 7, 10, 2.1 svar ṇa vastor uṣasām aroci yajñaṃ tanvānā uśijo na manma /
ṚV, 7, 18, 20.1 na ta indra sumatayo na rāyaḥ saṃcakṣe pūrvā uṣaso na nūtnāḥ /
ṚV, 7, 33, 7.2 trayo gharmāsa uṣasaṃ sacante sarvāṁ it tāṁ anu vidur vasiṣṭhāḥ //
ṚV, 7, 35, 10.1 śaṃ no devaḥ savitā trāyamāṇaḥ śaṃ no bhavantūṣaso vibhātīḥ /
ṚV, 7, 39, 2.2 viśām aktor uṣasaḥ pūrvahūtau vāyuḥ pūṣā svastaye niyutvān //
ṚV, 7, 41, 6.1 sam adhvarāyoṣaso namanta dadhikrāveva śucaye padāya /
ṚV, 7, 41, 7.1 aśvāvatīr gomatīr na uṣāso vīravatīḥ sadam ucchantu bhadrāḥ /
ṚV, 7, 42, 5.2 ā naktā barhiḥ sadatām uṣāsośantā mitrāvaruṇā yajeha //
ṚV, 7, 44, 1.1 dadhikrāṃ vaḥ prathamam aśvinoṣasam agniṃ samiddham bhagam ūtaye huve /
ṚV, 7, 44, 3.1 dadhikrāvāṇam bubudhāno agnim upa bruva uṣasaṃ sūryaṃ gām /
ṚV, 7, 44, 4.2 saṃvidāna uṣasā sūryeṇādityebhir vasubhir aṅgirobhiḥ //
ṚV, 7, 63, 3.1 vibhrājamāna uṣasām upasthād rebhair ud ety anumadyamānaḥ /
ṚV, 7, 67, 2.2 aceti ketur uṣasaḥ purastācchriye divo duhitur jāyamānaḥ //
ṚV, 7, 68, 9.1 eṣa sya kārur jarate sūktair agre budhāna uṣasāṃ sumanmā /
ṚV, 7, 69, 5.2 tena naḥ śaṃ yor uṣaso vyuṣṭau ny aśvinā vahataṃ yajñe asmin //
ṚV, 7, 71, 1.1 apa svasur uṣaso nag jihīte riṇakti kṛṣṇīr aruṣāya panthām /
ṚV, 7, 72, 3.1 ud u stomāso aśvinor abudhrañ jāmi brahmāṇy uṣasaś ca devīḥ /
ṚV, 7, 72, 4.1 vi ced ucchanty aśvinā uṣāsaḥ pra vām brahmāṇi kāravo bharante /
ṚV, 7, 75, 1.1 vy uṣā āvo divijā ṛtenāviṣkṛṇvānā mahimānam āgāt /
ṚV, 7, 75, 2.1 mahe no adya suvitāya bodhy uṣo mahe saubhagāya pra yandhi /
ṚV, 7, 75, 3.1 ete tye bhānavo darśatāyāś citrā uṣaso amṛtāsa āguḥ /
ṚV, 7, 75, 5.2 ṛṣiṣṭutā jarayantī maghony uṣā ucchati vahnibhir gṛṇānā //
ṚV, 7, 75, 6.1 prati dyutānām aruṣāso aśvāś citrā adṛśrann uṣasaṃ vahantaḥ /
ṚV, 7, 75, 7.2 rujad dṛᄆhāni dadad usriyāṇām prati gāva uṣasaṃ vāvaśanta //
ṚV, 7, 75, 8.1 nū no gomad vīravad dhehi ratnam uṣo aśvāvat purubhojo asme /
ṚV, 7, 76, 1.2 kratvā devānām ajaniṣṭa cakṣur āvir akar bhuvanaṃ viśvam uṣāḥ //
ṚV, 7, 76, 2.2 abhūd u ketur uṣasaḥ purastāt pratīcy āgād adhi harmyebhyaḥ //
ṚV, 7, 76, 3.2 yataḥ pari jāra ivācaranty uṣo dadṛkṣe na punar yatīva //
ṚV, 7, 76, 4.2 gūᄆhaṃ jyotiḥ pitaro anv avindan satyamantrā ajanayann uṣāsam //
ṚV, 7, 76, 6.2 gavāṃ netrī vājapatnī na ucchoṣaḥ sujāte prathamā jarasva //
ṚV, 7, 76, 7.1 eṣā netrī rādhasaḥ sūnṛtānām uṣā ucchantī ribhyate vasiṣṭhaiḥ /
ṚV, 7, 77, 3.2 uṣā adarśi raśmibhir vyaktā citrāmaghā viśvam anu prabhūtā //
ṚV, 7, 77, 5.1 asme śreṣṭhebhir bhānubhir vi bhāhy uṣo devi pratirantī na āyuḥ /
ṚV, 7, 77, 6.1 yāṃ tvā divo duhitar vardhayanty uṣaḥ sujāte matibhir vasiṣṭhāḥ /
ṚV, 7, 78, 1.2 uṣo arvācā bṛhatā rathena jyotiṣmatā vāmam asmabhyaṃ vakṣi //
ṚV, 7, 78, 2.2 uṣā yāti jyotiṣā bādhamānā viśvā tamāṃsi duritāpa devī //
ṚV, 7, 78, 3.1 etā u tyāḥ praty adṛśran purastāj jyotir yacchantīr uṣaso vibhātīḥ /
ṚV, 7, 78, 4.1 aceti divo duhitā maghonī viśve paśyanty uṣasaṃ vibhātīm /
ṚV, 7, 78, 5.2 tilvilāyadhvam uṣaso vibhātīr yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 79, 1.1 vy uṣā āvaḥ pathyā janānām pañca kṣitīr mānuṣīr bodhayantī /
ṚV, 7, 79, 2.1 vy añjate divo anteṣv aktūn viśo na yuktā uṣaso yatante /
ṚV, 7, 79, 3.1 abhūd uṣā indratamā maghony ajījanat suvitāya śravāṃsi /
ṚV, 7, 79, 4.1 tāvad uṣo rādho asmabhyaṃ rāsva yāvat stotṛbhyo arado gṛṇānā /
ṚV, 7, 80, 1.1 prati stomebhir uṣasaṃ vasiṣṭhā gīrbhir viprāsaḥ prathamā abudhran /
ṚV, 7, 80, 2.1 eṣā syā navyam āyur dadhānā gūḍhvī tamo jyotiṣoṣā abodhi /
ṚV, 7, 80, 3.1 aśvāvatīr gomatīr na uṣāso vīravatīḥ sadam ucchantu bhadrāḥ /
ṚV, 7, 81, 3.1 prati tvā duhitar diva uṣo jīrā abhutsmahi /
ṚV, 7, 81, 5.1 tac citraṃ rādha ā bharoṣo yad dīrghaśruttamam /
ṚV, 7, 81, 6.2 codayitrī maghonaḥ sūnṛtāvaty uṣā ucchad apa sridhaḥ //
ṚV, 7, 85, 1.2 ghṛtapratīkām uṣasaṃ na devīṃ tā no yāmann uruṣyatām abhīke //
ṚV, 7, 88, 4.2 stotāraṃ vipraḥ sudinatve ahnāṃ yān nu dyāvas tatanan yād uṣāsaḥ //
ṚV, 7, 90, 4.1 ucchann uṣasaḥ sudinā ariprā uru jyotir vividur dīdhyānāḥ /
ṚV, 7, 91, 1.2 te vāyave manave bādhitāyāvāsayann uṣasaṃ sūryeṇa //
ṚV, 7, 99, 4.1 uruṃ yajñāya cakrathur u lokaṃ janayantā sūryam uṣāsam agnim /
ṚV, 8, 5, 2.2 sacethe aśvinoṣasam //
ṚV, 8, 9, 17.1 pra bodhayoṣo aśvinā pra devi sūnṛte mahi /
ṚV, 8, 9, 18.1 yad uṣo yāsi bhānunā saṃ sūryeṇa rocase /
ṚV, 8, 19, 31.2 tvam mahīnām uṣasām asi priyaḥ kṣapo vastuṣu rājasi //
ṚV, 8, 22, 14.1 tāv id doṣā tā uṣasi śubhas patī tā yāman rudravartanī /
ṚV, 8, 27, 2.1 ā paśuṃ gāsi pṛthivīṃ vanaspatīn uṣāsā naktam oṣadhīḥ /
ṚV, 8, 35, 1.2 sajoṣasā uṣasā sūryeṇa ca somam pibatam aśvinā //
ṚV, 8, 35, 2.2 sajoṣasā uṣasā sūryeṇa ca somam pibatam aśvinā //
ṚV, 8, 35, 3.2 sajoṣasā uṣasā sūryeṇa ca somam pibatam aśvinā //
ṚV, 8, 35, 4.2 sajoṣasā uṣasā sūryeṇa ceṣaṃ no voᄆham aśvinā //
ṚV, 8, 35, 5.2 sajoṣasā uṣasā sūryeṇa ceṣaṃ no voᄆham aśvinā //
ṚV, 8, 35, 6.2 sajoṣasā uṣasā sūryeṇa ceṣaṃ no voᄆham aśvinā //
ṚV, 8, 35, 7.2 sajoṣasā uṣasā sūryeṇa ca trir vartir yātam aśvinā //
ṚV, 8, 35, 8.2 sajoṣasā uṣasā sūryeṇa ca trir vartir yātam aśvinā //
ṚV, 8, 35, 9.2 sajoṣasā uṣasā sūryeṇa ca trir vartir yātam aśvinā //
ṚV, 8, 35, 10.2 sajoṣasā uṣasā sūryeṇa corjaṃ no dhattam aśvinā //
ṚV, 8, 35, 11.2 sajoṣasā uṣasā sūryeṇa corjaṃ no dhattam aśvinā //
ṚV, 8, 35, 12.2 sajoṣasā uṣasā sūryeṇa corjaṃ no dhattam aśvinā //
ṚV, 8, 35, 13.2 sajoṣasā uṣasā sūryeṇa cādityair yātam aśvinā //
ṚV, 8, 35, 14.2 sajoṣasā uṣasā sūryeṇa cādityair yātam aśvinā //
ṚV, 8, 35, 15.2 sajoṣasā uṣasā sūryeṇa cādityair yātam aśvinā //
ṚV, 8, 35, 16.2 sajoṣasā uṣasā sūryeṇa ca somaṃ sunvato aśvinā //
ṚV, 8, 35, 17.2 sajoṣasā uṣasā sūryeṇa ca somaṃ sunvato aśvinā //
ṚV, 8, 35, 18.2 sajoṣasā uṣasā sūryeṇa ca somaṃ sunvato aśvinā //
ṚV, 8, 35, 19.2 sajoṣasā uṣasā sūryeṇa cāśvinā tiroahnyam //
ṚV, 8, 35, 20.2 sajoṣasā uṣasā sūryeṇa cāśvinā tiroahnyam //
ṚV, 8, 35, 21.2 sajoṣasā uṣasā sūryeṇa cāśvinā tiroahnyam //
ṚV, 8, 43, 5.2 uṣasām iva ketavaḥ //
ṚV, 8, 47, 16.2 tritāya ca dvitāya coṣo duṣṣvapnyaṃ vahānehaso va ūtayaḥ suūtayo va ūtayaḥ //
ṚV, 8, 47, 18.2 uṣo yasmād duṣṣvapnyād abhaiṣmāpa tad ucchatv anehaso va ūtayaḥ suūtayo va ūtayaḥ //
ṚV, 8, 58, 2.2 ekaivoṣāḥ sarvam idaṃ vi bhāty ekaṃ vā idaṃ vi babhūva sarvam //
ṚV, 8, 73, 16.1 aruṇapsur uṣā abhūd akar jyotir ṛtāvarī /
ṚV, 8, 96, 1.1 asmā uṣāsa ātiranta yāmam indrāya naktam ūrmyāḥ suvācaḥ /
ṚV, 9, 10, 5.1 āpānāso vivasvato jananta uṣaso bhagam /
ṚV, 9, 41, 5.2 uṣāḥ sūryo na raśmibhiḥ //
ṚV, 9, 71, 7.2 sahasraṇītir yatiḥ parāyatī rebho na pūrvīr uṣaso vi rājati //
ṚV, 9, 75, 3.2 abhīm ṛtasya dohanā anūṣatādhi tripṛṣṭha uṣaso vi rājati //
ṚV, 9, 83, 3.1 arūrucad uṣasaḥ pṛśnir agriya ukṣā bibharti bhuvanāni vājayuḥ /
ṚV, 9, 84, 2.2 kṛṇvan saṃcṛtaṃ vicṛtam abhiṣṭaya induḥ siṣakty uṣasaṃ na sūryaḥ //
ṚV, 9, 86, 19.1 vṛṣā matīnām pavate vicakṣaṇaḥ somo ahnaḥ pratarītoṣaso divaḥ /
ṚV, 9, 86, 21.1 ayam punāna uṣaso vi rocayad ayaṃ sindhubhyo abhavad u lokakṛt /
ṚV, 9, 90, 4.2 apaḥ siṣāsann uṣasaḥ svar gāḥ saṃ cikrado maho asmabhyaṃ vājān //
ṚV, 10, 1, 1.1 agre bṛhann uṣasām ūrdhvo asthān nir jaganvān tamaso jyotiṣāgāt /
ṚV, 10, 6, 3.1 īśe yo viśvasyā devavīter īśe viśvāyur uṣaso vyuṣṭau /
ṚV, 10, 8, 4.1 uṣa uṣo hi vaso agram eṣi tvaṃ yamayor abhavo vibhāvā /
ṚV, 10, 8, 4.1 uṣa uṣo hi vaso agram eṣi tvaṃ yamayor abhavo vibhāvā /
ṚV, 10, 11, 3.1 so cin nu bhadrā kṣumatī yaśasvaty uṣā uvāsa manave svarvatī /
ṚV, 10, 29, 2.1 pra te asyā uṣasaḥ prāparasyā nṛtau syāma nṛtamasya nṛṇām /
ṚV, 10, 31, 5.1 iyaṃ sā bhūyā uṣasām iva kṣā yaddha kṣumantaḥ śavasā samāyan /
ṚV, 10, 31, 7.2 saṃtasthāne ajare itaūtī ahāni pūrvīr uṣaso jaranta //
ṚV, 10, 35, 1.1 abudhram u tya indravanto agnayo jyotir bharanta uṣaso vyuṣṭiṣu /
ṚV, 10, 35, 2.2 anāgāstvaṃ sūryam uṣāsam īmahe bhadraṃ somaḥ suvāno adyā kṛṇotu naḥ //
ṚV, 10, 35, 3.2 uṣā ucchanty apa bādhatām aghaṃ svasty agniṃ sam idhānam īmahe //
ṚV, 10, 35, 5.1 pra yāḥ sisrate sūryasya raśmibhir jyotir bharantīr uṣaso vyuṣṭiṣu /
ṚV, 10, 35, 6.1 anamīvā uṣasa ā carantu na ud agnayo jihatāṃ jyotiṣā bṛhat /
ṚV, 10, 41, 1.2 parijmānaṃ vidathyaṃ suvṛktibhir vayaṃ vyuṣṭā uṣaso havāmahe //
ṚV, 10, 45, 5.2 vasuḥ sūnuḥ sahaso apsu rājā vi bhāty agra uṣasām idhānaḥ //
ṚV, 10, 55, 4.1 yad uṣa aucchaḥ prathamā vibhānām ajanayo yena puṣṭasya puṣṭam /
ṚV, 10, 58, 8.1 yat te sūryaṃ yad uṣasam mano jagāma dūrakam /
ṚV, 10, 64, 3.2 sūryāmāsā candramasā yamaṃ divi tritaṃ vātam uṣasam aktum aśvinā //
ṚV, 10, 65, 10.1 tvaṣṭāraṃ vāyum ṛbhavo ya ohate daivyā hotārā uṣasaṃ svastaye /
ṚV, 10, 67, 5.2 bṛhaspatir uṣasaṃ sūryaṃ gām arkaṃ viveda stanayann iva dyauḥ //
ṚV, 10, 73, 6.1 sanāmānā cid dhvasayo ny asmā avāhann indra uṣaso yathānaḥ /
ṚV, 10, 78, 7.1 uṣasāṃ na ketavo 'dhvaraśriyaḥ śubhaṃyavo nāñjibhir vy aśvitan /
ṚV, 10, 85, 19.1 navo navo bhavati jāyamāno 'hnāṃ ketur uṣasām ety agram /
ṚV, 10, 88, 12.2 ā yas tatānoṣaso vibhātīr apo ūrṇoti tamo arciṣā yan //
ṚV, 10, 88, 19.1 yāvanmātram uṣaso na pratīkaṃ suparṇyo vasate mātariśvaḥ /
ṚV, 10, 89, 12.1 pra śośucatyā uṣaso na ketur asinvā te vartatām indra hetiḥ /
ṚV, 10, 91, 4.2 ā te cikitra uṣasām ivetayo 'repasaḥ sūryasyeva raśmayaḥ //
ṚV, 10, 91, 5.1 tava śriyo varṣyasyeva vidyutaś citrāś cikitra uṣasāṃ na ketavaḥ /
ṚV, 10, 92, 2.2 aktuṃ na yahvam uṣasaḥ purohitaṃ tanūnapātam aruṣasya niṃsate //
ṚV, 10, 95, 2.1 kim etā vācā kṛṇavā tavāham prākramiṣam uṣasām agriyeva /
ṚV, 10, 101, 1.2 dadhikrām agnim uṣasaṃ ca devīm indrāvato 'vase ni hvaye vaḥ //
ṚV, 10, 111, 7.1 sacanta yad uṣasaḥ sūryeṇa citrām asya ketavo rām avindan /
ṚV, 10, 122, 7.1 tvām id asyā uṣaso vyuṣṭiṣu dūtaṃ kṛṇvānā ayajanta mānuṣāḥ /
ṚV, 10, 127, 3.1 nir u svasāram askṛtoṣasaṃ devy āyatī /
ṚV, 10, 127, 7.2 uṣa ṛṇeva yātaya //
ṚV, 10, 134, 1.1 ubhe yad indra rodasī āpaprāthoṣā iva /
ṚV, 10, 138, 1.2 yatrā daśasyann uṣaso riṇann apaḥ kutsāya manmann ahyaś ca daṃsayaḥ //
ṚV, 10, 138, 5.2 indrasya vajrād abibhed abhiśnathaḥ prākrāmacchundhyūr ajahād uṣā anaḥ //
ṚV, 10, 172, 4.1 uṣā apa svasus tamaḥ saṃ vartayati vartaniṃ sujātatā //
Ṛgvedakhilāni
ṚVKh, 1, 4, 7.2 saṃ vām aśvibhyām uṣasā sajūs tam ūrvaṃ gavyaṃ mahi gṛṇāna indra //
ṚVKh, 3, 18, 1.2 ekaivoṣāḥ sarvam idaṃ vibhāty ekaivā idaṃ vibabhūva sarvam //
ṚVKh, 3, 18, 2.3 yāvanmātram uṣaso na pratīkam //
ṚVKh, 4, 9, 4.1 mahiṣī vo agnir dhūmaketur uṣarbudho vaiśvānara uṣasām agram akhyad aty akramīd draviṇodā vājy arvākas su lokaṃ sukṛtaḥ pṛthivyāṃ tataḥ khanema supratīkam agniṃ vaiśvānaraṃ svo ruhāṇā adhi nāke asminn adhā poṣasva poṣeṇa punar no naṣṭam ā kṛdhi punar no rayim ā kṛdhi //
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 2, 31.0 vāyvṛtupitruṣaso yat //
Aṣṭādhyāyī, 6, 2, 117.0 sor manasī alomoṣasī //
Aṣṭādhyāyī, 6, 3, 31.0 uṣāsoṣasaḥ //
Mahābhārata
MBh, 1, 191, 6.6 girijā giriśe yadvad uṣā bhānau yathā sthirā /
MBh, 5, 1, 1.3 viśramya catvāryuṣasaḥ pratītāḥ sabhāṃ virāṭasya tato 'bhijagmuḥ //
Rāmāyaṇa
Rām, Ay, 57, 18.1 tatra vāg uṣasi vyaktā prādurāsīd vanaukasaḥ /
Amarakośa
AKośa, 1, 127.2 pratyūṣo 'harmukhaṃ kalyam uṣaḥpratyuṣasī api //
Bṛhatkathāślokasaṃgraha
BKŚS, 7, 7.2 paścimācalakūṭasthatimirā dyaur ivoṣasi //
BKŚS, 18, 57.1 tataś ca tāramadhuraṃ dīrghaveṇor ivoṣasi /
Daśakumāracarita
DKCar, 2, 3, 201.1 uṣasi snātvā kṛtamaṅgalo mantribhiḥ saha samagacche //
DKCar, 2, 6, 80.1 pratyuṣasyadṛśyata kimapi vahitram //
Kirātārjunīya
Kir, 5, 40.1 iha saniyamayoḥ surāpagāyām uṣasi sayāvakasavyapādarekhā /
Kir, 18, 31.2 namaskriyā coṣasi dātur ity aho nisargadurbodham idaṃ tavehitam //
Kumārasaṃbhava
KumSaṃ, 8, 85.2 mūrcchanāparigṛhītakaiśikaiḥ kinnarair uṣasi gītamaṅgalaḥ //
Kūrmapurāṇa
KūPur, 2, 18, 4.1 uṣaḥkāle 'tha samprāpte kṛtvā cāvaśyakaṃ budhaḥ /
Liṅgapurāṇa
LiPur, 1, 91, 21.1 sūryodaye pratyuṣasi pratyakṣaṃ yasya vai śivāḥ /
Matsyapurāṇa
MPur, 93, 35.1 agne vivasvaduṣasa iti somasutāya vai /
MPur, 93, 48.1 eṣo uṣā apūrvyā ityaśvinormantra ucyate /
MPur, 101, 36.1 māghamāsyuṣasi snānaṃ kṛtvā dāmpatyamarcayet /
MPur, 124, 85.2 uṣā rātriḥ smṛtā viprairvyuṣṭiścāpi ahaḥ smṛtam //
Suśrutasaṃhitā
Su, Sū., 6, 14.1 tatra pūrvāhṇe vasantasya liṅgaṃ madhyāhne grīṣmasya aparāhṇe prāvṛṣaḥ pradoṣe vārṣikaṃ śāradamardharātre pratyuṣasi haimantam upalakṣayet evamahorātram api varṣam iva śītoṣṇavarṣalakṣaṇaṃ doṣopacayaprakopopaśamair jānīyāt //
Sūryaśataka
SūryaŚ, 1, 17.2 padminyucchvāsyate yairuṣasi jagadapi dhvaṃsayitvā tamisrām usrā visraṃsayantu drutamanabhimataṃ te sahasratviṣo vaḥ //
Tantrākhyāyikā
TAkhy, 2, 52.1 sa pratyuṣasy utthāya kiṃcid vanam anupraviśya śīghram eva mṛgaṃ viddhvā kṛtamāṃsasañcayaḥ pratyāgacchan mahati tīrthāvatāre avataran mahiṣaśāvatulyam uddhṛtaviṣāṇaṃ kardamapiṇḍāvaliptagātraṃ sūkaram apaśyat //
TAkhy, 2, 71.1 sa tvaṃ pratyuṣasy utthāya samitkuśādyānayanārthaṃ vanaṃ gaccha //
Ṛtusaṃhāra
ṚtuS, Caturthaḥ sargaḥ, 7.2 tṛṇāgralagnaistuhinaiḥ patadbhir ākrandatīvoṣasi śītakālaḥ //
ṚtuS, Pañcamaḥ sargaḥ, 12.2 tyajati gurunitambā nimnanābhiḥ sumadhyā uṣasi śayanamanyā kāminī cāruśobhām //
ṚtuS, Pañcamaḥ sargaḥ, 13.2 uṣasi vadanabimbairaṃsasaṃsaktakeśaiḥ śriya iva gṛhamadhye saṃsthitā yoṣito 'dya //
Bhāgavatapurāṇa
BhāgPur, 3, 20, 46.2 mithunībhūya gāyantas tam evoṣasi karmabhiḥ //
Garuḍapurāṇa
GarPur, 1, 50, 2.2 uṣaḥkāle tu samprāpte kṛtvā cāvaśyakaṃ budhaḥ //
Kathāsaritsāgara
KSS, 4, 1, 146.1 utthāya coṣasi tataḥ prakṛtīr vidhāya tatsvapnakīrtanasudhārasatarpitās tāḥ /
Rasaprakāśasudhākara
RPSudh, 6, 47.1 snānaṃ kuryāduṣasyevaṃ kaṇḍūḥ pāmā ca naśyati /
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 9.2, 21.0 pūrvāhṇe pratyuṣasi viprakīrṇā bhavanti //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 17.2, 4.0 yaiḥ padminī jagaccoṣasi prātaḥkāle ucchvāsyate //
Āryāsaptaśatī
Āsapt, 2, 121.1 uṣasi parivartayantyā muktādāmopavītatāṃ nītam /
Āsapt, 2, 232.2 kim uṣasi viyogakātaram asameṣur ivārdhanārācam //
Āsapt, 2, 627.2 uṣasi dadatī pradīpaṃ sakhībhir upahasyate bālā //
Caurapañcaśikā
CauP, 1, 5.2 śṛṅgārasārakamalākararājahaṃsīṃ vrīḍāvinamravadanām uṣasi smarāmi //
Gokarṇapurāṇasāraḥ
GokPurS, 12, 69.1 tatra snātvā ca kāveryām uṣaḥkāle samāhitau /
Kokilasaṃdeśa
KokSam, 1, 60.1 padmopāntāduṣasi ramaṇe prāpnuvatyeva pārśvaṃ madhye mārajvaraparavaśāṃ vīkṣamāṇo rathāṅgīm /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 183, 15.2 nāghamāse hyuṣaḥkāle snātvā māsaṃ jitendriyaḥ //
SkPur (Rkh), Revākhaṇḍa, 189, 20.1 tataḥ prabhāte hyuṣasi saṃsnātvā narmadājale /
SkPur (Rkh), Revākhaṇḍa, 200, 7.2 uṣaḥkāle tu dhyātavyā sandhyā sandhāna uttame //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 6, 3, 8.0 bṛhadrathantare ma ūrū vāmadevyam ātmā yajñāyajñīyaṃ pratiṣṭhā bhūr ahaṃ bhuvar ahaṃ svar aham aśmāham aśmākhaṇaḥ sutrāmāṇam iti japitvā dakṣiṇāvṛd āgnīdhrīye bhūr bhuvaḥ svaḥ svāhā agnaye svāhoṣase svāhāśvibhyāṃ svāhā sarasvatyai svāhā juṣāṇāni mahāṃsi savanānyājyasya vyantu svāheti sruveṇa hutvā savyāvṛddhavirdhānayoḥ pūrvasyāṃ dvāry upaviśati //
ŚāṅkhŚS, 15, 3, 2.0 imaṃ mahe vidathyāyoṣasaḥ pūrvā ityṛkchaḥ //
ŚāṅkhŚS, 15, 8, 13.0 eṣo uṣā dūrād ihaivodīrāthām ā me havam ity anupūrvaṃ navarcāni //