Occurrences

Bhāradvājaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Amarakośa
Kūrmapurāṇa
Abhidhānacintāmaṇi
Garuḍapurāṇa
Rājanighaṇṭu
Tantrāloka
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Bhāradvājaśrautasūtra
BhārŚS, 1, 11, 8.1 nāsyāmāvasyāṃ rātriṃ kumārā api payaḥ pibanti //
Kāṭhakagṛhyasūtra
KāṭhGS, 4, 17.0 amāvasyāṃ paurṇamāsīṃ ca //
Kāṭhakasaṃhitā
KS, 6, 6, 59.0 paurṇamāsīṃ ca rātrīm amāvasyāṃ ca juhuyāt //
KS, 7, 5, 6.0 indrāgnyor vā etad bhāgadheyaṃ yad amāvasyā //
KS, 7, 10, 24.0 sāmāvasyā //
KS, 8, 1, 75.0 pūrṇamāse vāmāvasyāyāṃ vādadhīta //
KS, 8, 1, 78.0 tasmād iṣṭyā vāgrāyaṇena vā paśunā vā somena vā pūrṇamāse vāmāvasyāyāṃ vā yajeta //
KS, 8, 10, 26.0 adityai ghṛte carum amāvasyāyāṃ paśukāmo 'nunirvapet //
KS, 9, 13, 15.0 śrotrāya kam amāvasyejyate na śrotrasya gṛhaye ya evaṃ veda //
KS, 9, 13, 24.0 āyuṣe kam amāvasyejyate //
KS, 9, 14, 67.0 pañcahotrāmāvasyāyāṃ havīṃṣy āsannāṇy abhimṛśet //
KS, 9, 14, 69.0 svargyāmāvasyā //
KS, 10, 5, 1.0 agnaye pathikṛte 'ṣṭākapālaṃ nirvaped yasya paurṇamāsī vāmāvasyā vātipadyeta //
KS, 10, 5, 2.0 bahiṣpathaṃ vā eṣa eti yasya paurṇamāsī vāmāvasyā vātipadyate //
KS, 10, 5, 7.0 ya evāsā āgneyo 'ṣṭākapālaḥ pūrṇamāse yo 'māvasyāyāṃ tam agnaye pathikṛte kuryāt //
KS, 10, 5, 32.0 amāvasyāṃ rātrīṃ niśi yajeta //
KS, 10, 5, 33.0 amāvasyāṃ vai rātrīṃ niśi rakṣāṃsi prerate //
KS, 11, 3, 50.0 taṃ vaiśvadevena caruṇāmāvasyāṃ rātrīm ayājayat //
KS, 11, 3, 53.0 vaiśvadevena caruṇāmāvasyāṃ rātrīṃ yajeta yo rājayakṣmād bibhīyāt //
KS, 12, 8, 21.0 yā pūrvāmāvasyā sā sinīvālī //
KS, 12, 8, 26.0 yac candramā amāvasyāyā adhi prajāyate tan mithunam //
Amarakośa
AKośa, 1, 134.1 amāvāsyā tv amāvasyā darśaḥ sūryendusaṃgamaḥ /
Kūrmapurāṇa
KūPur, 2, 33, 102.1 amāvasyāyāṃ brahmāṇaṃ samuddiśya pitāmaham /
Abhidhānacintāmaṇi
AbhCint, 2, 64.2 amāmāvasyamāvasyā darśasūryendusaṃgamaḥ //
Garuḍapurāṇa
GarPur, 1, 99, 1.3 amāvasyāṣṭakāvṛddhikṛṣṇapakṣāyanadvayam //
Rājanighaṇṭu
RājNigh, Sattvādivarga, 61.1 darśastu syād amāvāsyāmāvasyārkendusaṃgamaḥ /
Tantrāloka
TĀ, 6, 94.1 sāmāvasyātra sa kṣīṇaścandraḥ prāṇārkamāviśet /
Haribhaktivilāsa
HBhVil, 4, 126.2 dhātrīphalair amāvasyāsaptamīnavamīṣu ca /
HBhVil, 4, 128.2 tathā saptamyamāvasyāsaṅkrāntigrahaṇeṣu ca /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 172, 63.1 pūrṇimāyāmamāvasyāṃ vyatīpāte 'rkasaṃkrame /