Occurrences

Mahābhārata
Kirātārjunīya
Tantrākhyāyikā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhramarāṣṭaka

Mahābhārata
MBh, 1, 122, 13.6 tato 'nyonyam avaikṣanta vrīḍayāvanatānanāḥ /
MBh, 3, 238, 4.2 bhūmer vivaram anvaicchaṃ praveṣṭuṃ vrīḍayānvitaḥ //
MBh, 3, 239, 11.3 vrīḍayābhiparītātmā nairāśyam agamat param //
MBh, 5, 175, 29.2 avamānabhayāccaiva vrīḍayā ca mahāmune //
Kirātārjunīya
Kir, 9, 24.2 vyaṃśukasphuṭamukhīm atijihmāṃ vrīḍayā navavadhūm iva lokaḥ //
Kir, 9, 47.2 vrīḍayā saha vinīvi nitambād aṃśukaṃ śithilatām upapade //
Kir, 9, 66.2 vrīḍayā viphalayā vanitānāṃ na sthitaṃ na vigataṃ hṛdayeṣu //
Tantrākhyāyikā
TAkhy, 1, 282.1 kim anayā vrīḍayā //
Viṣṇupurāṇa
ViPur, 5, 38, 54.2 alaṃ te vrīḍayā pārtha na tvaṃ śocitum arhasi /
Bhāgavatapurāṇa
BhāgPur, 3, 20, 31.1 gūhantīṃ vrīḍayātmānaṃ nīlālakavarūthinīm /
BhāgPur, 4, 25, 24.2 vastrāntena nigūhantīṃ vrīḍayā gajagāminīm //
BhāgPur, 4, 25, 31.2 unnīya me darśaya valguvācakaṃ yadvrīḍayā nābhimukhaṃ śucismite //
Bhramarāṣṭaka
Bhramarāṣṭaka, 1, 6.2 nāsmin gandho na ca madhukaṇā nāsti tatsaukumāryaṃ ghūrṇanmūrdhnā bata nataśirā vrīḍayā nirjagāma //