Occurrences

Vasiṣṭhadharmasūtra
Mahābhārata
Rāmāyaṇa
Saundarānanda
Amarakośa
Bodhicaryāvatāra
Daśakumāracarita
Divyāvadāna
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Śatakatraya
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Gītagovinda
Mṛgendratantra
Mṛgendraṭīkā
Nibandhasaṃgraha
Rasamañjarī
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rasārṇava
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Bhāvaprakāśa
Haribhaktivilāsa
Haṃsadūta

Vasiṣṭhadharmasūtra
VasDhS, 6, 13.2 yathāsukhamukhaḥ kuryāt prāṇabādhābhayeṣu ca //
Mahābhārata
MBh, 3, 131, 11.2 na bādhā vidyate yatra taṃ dharmaṃ samudācaret //
MBh, 4, 1, 13.3 deśaḥ puṇyaḥ samuddiṣṭaḥ sarvabādhāvivarjitaḥ /
MBh, 4, 4, 27.1 yasya kopo mahābādhaḥ prasādaśca mahāphalaḥ /
MBh, 13, 132, 46.1 alpābādhāstathā kecinmahābādhāstathāpare /
MBh, 13, 133, 42.2 eṣa devi satāṃ mārgo bādhā yatra na vidyate //
Rāmāyaṇa
Rām, Utt, 3, 26.2 nirdoṣastatra te vāso na ca bādhāsti kasyacit //
Rām, Utt, 56, 14.2 sthātavyaṃ cāvirodhena yathā bādhā na kasyacit //
Saundarānanda
SaundĀ, 16, 4.1 bādhātmakaṃ duḥkhamidaṃ prasaktaṃ duḥkhasya hetuḥ prabhavātmako 'yam /
Amarakośa
AKośa, 1, 258.2 pīḍā bādhā vyathā duḥkhamāmanasyaṃ prasūtijam //
Bodhicaryāvatāra
BoCA, 8, 97.1 tadduḥkhena na me bādhetyato yadi na rakṣyate /
BoCA, 8, 97.2 nāgāmikāyaduḥkhānme bādhā tatkena rakṣyate //
BoCA, 9, 8.2 anyathā lokabādhā syādaśucistrīnirūpaṇe //
BoCA, 9, 98.2 kimarthamayamāyāsaḥ bādhā kasya kuto bhavet //
Daśakumāracarita
DKCar, 1, 5, 21.9 madudantamevamākhyāya śirīṣakusumasukumārāyā yathā śarīrabādhā na jāyeta tathāvidhamupāyamācara iti //
Divyāvadāna
Divyāv, 18, 119.1 yato naimittakavaidyacikitsakairabhihitaṃ nāsyāḥ kaścidanyastadrūpo rogo nāpi bhūtagrahāveśo bādhākara utpannaḥ //
Kūrmapurāṇa
KūPur, 1, 2, 31.1 pūrvakalpe prajā jātāḥ sarvabādhāvivarjitāḥ /
Liṅgapurāṇa
LiPur, 1, 8, 81.1 nācareddehabādhāyāṃ daurmanasyādisambhave /
LiPur, 1, 85, 207.2 utpāte śatrubādhāyāṃ juhuyādayutaṃ śuciḥ //
LiPur, 1, 85, 208.2 ābhicārikabādhāyāmetaddevi samācaret //
LiPur, 2, 50, 6.1 strībādhāṃ bālabādhāṃ ca gavāmapi viśeṣataḥ /
LiPur, 2, 50, 6.1 strībādhāṃ bālabādhāṃ ca gavāmapi viśeṣataḥ /
Matsyapurāṇa
MPur, 103, 19.3 kena vā viklavībhūtaḥ kā bādhā te kimapriyam //
Suśrutasaṃhitā
Su, Sū., 19, 20.1 vātātaparajodhūmāvaśyāyātisevanātibhojanāniṣṭabhojanāśravaṇadarśanerṣyāmarṣabhayakrodhaśokadhyānarātrijāgaraṇaviṣamāśanaśayanopavāsavāgvyāyāmasthānacaṅkramaṇaśītavātaviruddhādhyaśanājīrṇamakṣikādyā bādhāḥ pariharet //
Su, Utt., 43, 4.2 kurvanti hṛdaye bādhāṃ hṛdrogaṃ taṃ pracakṣate //
Tantrākhyāyikā
TAkhy, 2, 354.1 kiṃ suvarṇena śrotrabādhākareṇa //
Viṣṇupurāṇa
ViPur, 1, 6, 12.1 yathecchāvāsaniratāḥ sarvabādhāvivarjitāḥ /
ViPur, 1, 6, 19.2 śītātapādibādhānāṃ praśamāya mahāmate //
Śatakatraya
ŚTr, 2, 79.1 śāstrajño 'pi praguṇitanayo 'tyantabādhāpi bāḍhaṃ saṃsāre 'smin bhavati viralo bhājanaṃ sadgatīnām /
Dhanvantarinighaṇṭu
DhanvNigh, 6, 36.1 saṃskārahīnaṃ khalu sūtarājaṃ seveta yastasya karoti bādhām /
Garuḍapurāṇa
GarPur, 1, 65, 26.1 balimadhyagatā nābhiḥ śūlabādhāṃ karoti hi /
GarPur, 1, 146, 2.2 yakṣmātaṅkagadā bādhāḥ śabdāḥ paryāyavācinaḥ //
GarPur, 1, 166, 10.1 śrotrādīndriyabādhāṃ ca tvaci sphoṭanarūkṣatām /
Gītagovinda
GītGov, 1, 31.2 amandam kandarpajvarajanitacintākulatayā valadbādhām rādhām sarasam idam ūce sahacarī //
GītGov, 4, 36.2 vimuktabādhām kuruṣe na rādhām upendra vajrāt api dāruṇaḥ asi //
GītGov, 7, 73.1 bādhām vidhehi malayānila pañcabāṇa prāṇān gṛhāṇa na gṛham punaḥ āśrayiṣye /
Mṛgendratantra
MṛgT, Vidyāpāda, 3, 6.2 sambandhāgrahaṇe bādhā mānasyābhyeti kasyacit //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 11.2, 10.0 yathā cāśarīradevatāviśeṣasambhavo 'saṃbhavadbādhas tatheśvarasiddhiprakaraṇe vakṣyāmaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.2, 1.0 nanv asya sthitijanmādeḥ kāryasyāvinābhāvalakṣaṇasambandho yadi kadācij jagatkartrā saha kenacidapi gṛhītaḥ syāt tadaitad anumānaṃ sidhyet sambandhasyaiva tu agrahaṇāt kathaṃ nāsya bādheti yadi kasyacin mataṃ syāt tadidam apyasau pratyanuyojya ityāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 7.1, 1.0 saiṣā bādhā sarvasyāpy anumānavādinaḥ prasaktā //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 26.1, 4.0 ā anyaistu āgantuprabhṛtayaḥ atividdhe sūkṣmaṃ durviddhe vyālakṛtā sarvābādhāśca ke etenaitaduktaṃ anye anye prakope apare saṃkhyayā pṛthagvidhā amaravaraṃ anye avivarṇamiti tasya tejobhūta annapānarasaḥ yāvatā ārtavamāgneyaṃ anudhāvati atra tatra etena hi upakaraṇāni liṅgaṃ hṛllāso atra ātmajānīti sakthisadanam yasyā anye tejaḥ ojo'śeṣadhātudhāma dukūlapaṭṭaḥ nanu alabdhadaurhṛdā śītaḥ ekīyamatam nanu anyaistu āgantuprabhṛtayaḥ etenaitaduktaṃ vyālakṛtā sarvābādhāśca amaravaraṃ annapānarasaḥ tejobhūta ārtavamāgneyaṃ avivarṇamiti ojo'śeṣadhātudhāma alabdhadaurhṛdā ekīyamatam ātmajānīti dukūlapaṭṭaḥ sarvābādhāśca etenaitaduktaṃ annapānarasaḥ ojo'śeṣadhātudhāma ātmajānīti ojo'śeṣadhātudhāma pūrvaṃ hṛdayameva nātimahāmukhaśastrakṛtam //
Rasamañjarī
RMañj, 1, 37.1 saṃskārahīnaṃ khalu sūtarājaṃ yaḥ sevate tasya karoti bādhām /
Rasaratnasamuccaya
RRS, 7, 1.1 rasaśālāṃ prakurvīta sarvabādhāvivarjite /
Rasendracūḍāmaṇi
RCūM, 3, 1.1 rasaśālāṃ prakurvīta sarvabādhāvivarjite /
RCūM, 16, 93.1 dviguṇajaritakānto vyādhibādhāṃ hinasti harati ca rasa uccairvyādhivakraṃ kṣaṇena /
Rasārṇava
RArṇ, 2, 40.2 sugupte suṣame sthāne sarvabādhāvivarjite //
Tantrāloka
TĀ, 9, 27.2 bhāsate niyamenaiva bādhāśūnyena tāvati //
Ānandakanda
ĀK, 1, 19, 69.1 priyāḥ prītāḥ samāśliṣyenna bādhā śītadoṣajā /
Āryāsaptaśatī
Āsapt, 2, 327.1 na prāpyase karābhyāṃ hṛdayān nāpaiṣi vitanuṣe bādhām /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 28, 19.2, 3.0 śukraṃ hi duṣṭaṃ sāpatyaṃ sadāraṃ bādhate naramiti atrāpatyabādhā rogiklībādyapatyajanakatvena dārabādhā tu srāvigarbhādijanakatvena //
ĀVDīp zu Ca, Sū., 28, 19.2, 3.0 śukraṃ hi duṣṭaṃ sāpatyaṃ sadāraṃ bādhate naramiti atrāpatyabādhā rogiklībādyapatyajanakatvena dārabādhā tu srāvigarbhādijanakatvena //
Bhāvaprakāśa
BhPr, 6, 8, 100.1 saṃskārahīnaṃ khalu sūtarājaṃ yaḥ sevate tasya karoti bādhām /
Haribhaktivilāsa
HBhVil, 3, 170.2 bhītiṣu prāṇabādhāyāṃ kuryān malavisarjanam //
Haṃsadūta
Haṃsadūta, 1, 2.2 tadāmāṅkṣīc cintāsariti ghanaghūrṇaparicayair agādhāyāṃ bādhāmayapayasi rādhā virahiṇī //