Occurrences

Mahābhārata
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhadrabāhucarita
Bhāratamañjarī
Garuḍapurāṇa
Rasendracintāmaṇi
Toḍalatantra
Ānandakanda
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Rasakāmadhenu
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Mahābhārata
MBh, 1, 57, 68.102 trir agniṃ tu parikramya samabhyarcya hutāśanam /
MBh, 3, 80, 111.2 devikāyāṃ naraḥ snātvā samabhyarcya maheśvaram //
MBh, 3, 81, 85.2 tatra gaṅgāhrade snātvā samabhyarcya ca mānavaḥ /
MBh, 3, 83, 25.1 tatreśānaṃ samabhyarcya trirātropoṣito naraḥ /
MBh, 14, 62, 13.2 tad ānayāma bhadraṃ te samabhyarcya kapardinam //
Kūrmapurāṇa
KūPur, 1, 19, 29.1 sa tu sūryaṃ samabhyarcya rājā vasumanāḥ śubham /
KūPur, 1, 30, 15.1 samabhyarcya tathā śiṣyairmāhātmyaṃ kṛttivāsasaḥ /
KūPur, 2, 26, 20.2 gandhādibhiḥ samabhyarcya vācayed vā svayaṃ vadet //
KūPur, 2, 30, 26.1 samabhyarcya mahādevaṃ tatra bhairavarūpiṇam /
KūPur, 2, 33, 102.2 brāhmaṇāṃstrīn samabhyarcya mucyate sarvapātakaiḥ //
KūPur, 2, 33, 105.1 ekādaśyāṃ nirāhāraḥ samabhyarcya janārdanam /
KūPur, 2, 34, 19.1 suvarṇākṣaṃ mahādevaṃ samabhyarcya kapardinam /
KūPur, 2, 35, 8.2 dṛṣṭvā rudraṃ samabhyarcya rudrasāmīpyamāpnuyāt //
Liṅgapurāṇa
LiPur, 1, 1, 5.2 samabhyarcyāsanaṃ tasmai tadyogyaṃ samakalpayan //
LiPur, 1, 17, 2.3 kathaṃ liṅgamabhūlliṅge samabhyarcyaḥ sa śaṅkaraḥ //
LiPur, 1, 17, 4.2 liṅge maheśvaro rudraḥ samabhyarcyaḥ kathaṃ tviti //
LiPur, 1, 26, 4.1 arghyaṃ dattvā samabhyarcya praṇamya śirasā svayam /
LiPur, 1, 66, 44.2 samabhyarcya yathājñānamiṣṭvā yajñairyathāvidhi //
LiPur, 1, 74, 12.2 śivaliṅgaṃ samabhyarcya sthitamatra na saṃśayaḥ //
LiPur, 1, 78, 23.2 rudralokamavāpnoti samabhyarcya maheśvaram //
LiPur, 1, 79, 9.1 śraddhayā sakṛdevāpi samabhyarcya maheśvaram /
LiPur, 1, 84, 29.2 pratiṣṭhāpya samabhyarcya sthāpayecchaṅkarālaye //
LiPur, 1, 84, 58.1 pratiṣṭhāpya tataḥ snāpya samabhyarcya maheśvaram /
LiPur, 1, 85, 203.2 candrasūryagrahe liṅgaṃ samabhyarcya yathāvidhi //
LiPur, 1, 103, 65.2 sūryādayaḥ samabhyarcya tuṣṭuvurvṛṣabhadhvajam //
LiPur, 1, 104, 4.1 avighnaṃ yajñadānādyaiḥ samabhyarcya maheśvaram /
LiPur, 1, 107, 2.3 upamanyuḥ samabhyarcya tapasā labdhavānphalam //
LiPur, 2, 22, 75.1 mukhopari samabhyarcya pūrvavadbhāskaraṃ prabhum /
LiPur, 2, 22, 85.2 sūryameva samabhyarcya sūryasāyujyamāpnuyāt //
LiPur, 2, 24, 20.2 pūjāṃ paryuṣitāṃ gāyatryā samabhyarcya sāmānyārghyaṃ dattvā gandhapuṣpadhūpācamanīyaṃ svadhāntaṃ namo'ntaṃ vā dattvā brahmabhiḥ pṛthakpṛthakpuṣpāñjaliṃ dattvā phaḍantāstreṇa nirmālyaṃ vyapohya īśānyāṃ caṇḍam abhyarcyāsanamūrticaṇḍaṃ sāmānyāstreṇa liṅgapīṭhaṃ śivaṃ pāśupatāstreṇa viśodhya mūrdhni puṣpaṃ nidhāya pūjayelliṅgaśuddhiḥ //
LiPur, 2, 34, 4.1 saptaviprānsamabhyarcya kanyāmekāṃ tathottare /
LiPur, 2, 43, 3.2 madhye śivaṃ samabhyarcya yathānyāyaṃ yathākramam //
LiPur, 2, 43, 4.2 aṣṭau viprānsamabhyarcya vedavedāṅgapāragān //
Matsyapurāṇa
MPur, 65, 7.1 tṛtīyāyāṃ samabhyarcya sopavāso janārdanam /
MPur, 69, 31.1 ekādaśyāṃ nirāhāraḥ samabhyarcya ca keśavam /
MPur, 74, 10.2 mantrairebhiḥ samabhyarcya namaskārāntadīpitaiḥ //
MPur, 81, 4.2 ekādaśyāṃ nirāhāraḥ samabhyarcya tu keśavam /
MPur, 99, 3.1 ekādaśyāṃ nirāhāraḥ samabhyarcya janārdanam /
MPur, 100, 21.2 tatprasaṅgātsamabhyarcya keśavaṃ lavaṇācalam /
Nāṭyaśāstra
NāṭŚ, 4, 6.2 samabhyarcya śivaṃ paścāduvācedaṃ pitāmahaḥ //
Viṣṇupurāṇa
ViPur, 6, 8, 34.1 samabhyarcyācyutaṃ samyaṅ mathurāyāṃ samāhitaḥ /
ViPur, 6, 8, 38.1 jyeṣṭhāmūle site pakṣe samabhyarcya janārdanam /
ViPur, 6, 8, 39.1 tasmin kāle samabhyarcya tatra kṛṣṇaṃ samāhitaḥ /
Viṣṇusmṛti
ViSmṛ, 14, 2.1 ugrān devān samabhyarcya tatsnānodakāt prasṛtitrayaṃ pibet //
ViSmṛ, 73, 12.1 eta pitaraḥ sarvāṃstān agra ā me yantvetad vaḥ pitara ityāvāhanaṃ kṛtvā kuśatilamiśreṇa gandhodakena yās tiṣṭhantyamṛtā vāg iti yan me māteti ca pādyaṃ nivedya arghyaṃ kṛtvā nivedya cānulepanaṃ kṛtvā kuśatilavastrapuṣpālaṃkāradhūpadīpair yathāśaktyā viprān samabhyarcya ghṛtaplutam annam ādāya ādityā rudrā vasava iti vīkṣya agnau karavāṇītyuktvā tacca vipraiḥ kurv ityukte āhutitrayaṃ dadyāt //
ViSmṛ, 73, 26.1 tataḥ prāṅmukhāgrato yan me rāma iti pradakṣiṇaṃ kṛtvā pratyetya ca yathāśaktidakṣiṇābhiḥ samabhyarcya abhiramantu bhavanta ityuktvā tair ukte 'bhiratāḥ sma iti devāśca pitaraścetyabhijapet //
Yājñavalkyasmṛti
YāSmṛ, 1, 179.2 devān pitṝn samabhyarcya khādan māṃsaṃ na doṣabhāk //
YāSmṛ, 1, 226.1 aparāhṇe samabhyarcya svāgatenāgatāṃs tu tān /
YāSmṛ, 2, 112.1 devān ugrān samabhyarcya tatsnānodakam āharet /
Bhadrabāhucarita
Bhadrabāhucarita, 1, 12.2 nutvā natvā samabhyarcya tasthivān narasaṃsidi //
Bhāratamañjarī
BhāMañj, 1, 1122.1 taiḥ samabhyarcitastatra cūḍācumbitabhūtalaiḥ /
Garuḍapurāṇa
GarPur, 1, 9, 11.1 guruḥ śiṣyaṃ samabhyarcya netre baddhe tu vāsasā /
GarPur, 1, 11, 20.1 evaṃ dhyātvā samabhyarcya yogapīṭhamanantaram /
GarPur, 1, 43, 35.2 vanamālāṃ samabhyarcya svena mantreṇa dāpayet //
GarPur, 1, 51, 13.1 gandhādibhiḥ samabhyarcya vācayedvā svayaṃ vadet /
GarPur, 1, 52, 21.1 ekādaśyāṃ nirāhāraḥ samabhyarcya janārdanam /
GarPur, 1, 86, 22.2 vaiśvānaraṃ samabhyarcya uttamāṃ dīptimāpnuyāt //
GarPur, 1, 86, 24.2 garuḍaṃ ca samabhyarcya vighnavṛndātpramucyate //
GarPur, 1, 86, 25.1 kṣetrapālaṃ samabhyarcya grahavṛndaiḥ pramucyate /
GarPur, 1, 86, 25.2 muṇḍapṛṣṭhaṃ samabhyarcya sarvakāmamavāpnuyāt //
GarPur, 1, 86, 26.1 nāgāṣṭakaṃ samabhyarcya nāgadaṣṭo vimucyate /
GarPur, 1, 86, 27.1 balabhadraṃ samabhyarcya balārogyamavāpnuyāt /
GarPur, 1, 86, 31.1 somanāthaṃ samabhyarcya śivalokamavāpnuyāt /
GarPur, 1, 86, 33.1 kāleśvaraṃ samabhyarcya naraḥ kālaṃjayo bhavet /
Rasendracintāmaṇi
RCint, 8, 121.1 samṛdaṅgārakarālitanatabhūbhāge śivaṃ samabhyarcya /
RCint, 8, 167.1 nānāvidharukśāntyai puṣṭyai kāntyai śivaṃ samabhyarcya /
Toḍalatantra
ToḍalT, Tṛtīyaḥ paṭalaḥ, 59.1 āsanaṃ ca samabhyarcya gurudevaṃ namet sudhīḥ /
Ānandakanda
ĀK, 1, 22, 6.1 pūjādravyaiḥ samabhyarcya baliṃ dadhyodanaiḥ kiret /
Gokarṇapurāṇasāraḥ
GokPurS, 6, 57.5 kumāreśaṃ samabhyarcya tapas tīvraṃ samācara //
GokPurS, 10, 86.2 mahākālīṃ samabhyarcya sarvān kāmān avāpnuyāt //
Haribhaktivilāsa
HBhVil, 5, 440.3 samabhyarcya hariṃ yānti narās te vaiṣṇavaṃ padam //
Rasakāmadhenu
RKDh, 1, 2, 60.3 samṛdaṅgarakāralitanatabhūbhāge śivaṃ samabhyarcya /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 10, 58.2 trikālam ambhaḥ pravigāhya bhaktyā devaṃ samabhyarcya śivaṃ vrajanti //
SkPur (Rkh), Revākhaṇḍa, 49, 30.2 śūlapāṇiḥ samabhyarcya indrādyairapsarogaṇaiḥ //
SkPur (Rkh), Revākhaṇḍa, 82, 6.1 tatra tīrthe naraḥ snātvā samabhyarcya jagadgurum /
SkPur (Rkh), Revākhaṇḍa, 172, 70.2 pitṝndevān samabhyarcya snānadānādipūjanaiḥ //
SkPur (Rkh), Revākhaṇḍa, 174, 6.1 gandhapuṣpaiḥ samabhyarcya rātrau kurvīta jāgaram /
SkPur (Rkh), Revākhaṇḍa, 184, 4.2 devānpitṝnsamabhyarcya mucyate sarvapātakaiḥ //
SkPur (Rkh), Revākhaṇḍa, 195, 8.2 snātvā śrīśaṃ samabhyarcya samupoṣya yathāvidhi //
SkPur (Rkh), Revākhaṇḍa, 198, 94.2 snātvā nārī tṛtīyāyāṃ māṃ samabhyarcya bhaktitaḥ //
SkPur (Rkh), Revākhaṇḍa, 210, 4.2 devānpitṝn samabhyarcya pitṝṇām anṛṇī bhavet //
Uḍḍāmareśvaratantra
UḍḍT, 9, 69.2 rātrau devīṃ samabhyarcya japen mantraṃ prasannadhīḥ //