Occurrences

Avadānaśataka
Buddhacarita
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saṅghabhedavastu
Amarakośa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Liṅgapurāṇa
Matsyapurāṇa
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Hitopadeśa
Kathāsaritsāgara
Śivapurāṇa
Śukasaptati
Gokarṇapurāṇasāraḥ
Haṃsadūta
Kokilasaṃdeśa

Avadānaśataka
AvŚat, 17, 5.6 tatas tair gāndharvikair rājāmātyapaurajanapadasahāyaiḥ sarvā śrāvastī nagarī apagatapāṣāṇaśarkarakaṭhallā gandhodakapariṣiktā nānāpuṣpāvakīrṇā vicitradhūpadhūpitā puṣpavitānamaṇḍitā /
AvŚat, 21, 2.1 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani vārāṇasyāṃ nagaryāṃ brahmadatto nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ākīrṇabahujanamanuṣyaṃ ca praśāntakalikalahaḍimbaḍamaraṃ taskararogāpagataṃ śālīkṣugomahiṣīsampannam /
Buddhacarita
BCar, 12, 89.2 bheje gayasya rājarṣernagarīsaṃjñamāśramam //
Lalitavistara
LalVis, 1, 47.1 tena khalu punaḥ samayena bhagavān śrāvastīṃ mahānagarīmupaniśritya viharati sma satkṛto gurukṛto mānitaḥ pūjitaśca tisṛṇāṃ pariṣadāṃ rājñāṃ rājakumārāṇāṃ rājamantriṇāṃ rājamahāmātrāṇāṃ rājapādamūlikānāṃ kṣatriyabrāhmaṇagṛhapatyamātyapārṣadyānāṃ paurajānapadānām anyatīrthikaśramaṇabrāhmaṇacarakaparivrājakānām //
LalVis, 3, 22.1 apare 'pyāhuḥ iyaṃ vaiśālī mahānagarī ṛddhā ca sphītā ca kṣemā ca subhikṣā ca ramaṇīyā cākīrṇabahujanamanuṣyā ca vitardiniryūhatoraṇagavākṣaharmyakūṭāgāraprāsādatalasamalaṃkṛtā ca puṣpavāṭikāvanarājisaṃkusumitā ca amarabhavanapuraprākāśyā /
LalVis, 3, 24.1 apara evamāhuḥ iyaṃ mathurā nagarī ṛddhā ca sphītā ca kṣemā ca subhikṣā cākīrṇabahujanamanuṣyā ca /
LalVis, 3, 26.1 apara āhuḥ iyaṃ mithilā nagarī atīva ramaṇīyā maithilasya rājñaḥ sumitrasya nivāsabhūmiḥ /
Mahābhārata
MBh, 1, 148, 3.7 tenopasṛṣṭā nagarī varṣam adya trayodaśam //
MBh, 1, 148, 5.4 anāthā nagarī nāthaṃ trātāraṃ nādhigacchati /
MBh, 1, 156, 11.2 pratasthe nagarīṃ ramyāṃ drupadasya mahātmanaḥ //
MBh, 1, 168, 16.1 acirāt sa manuṣyendro nagarīṃ puṇyakarmaṇām /
MBh, 2, 11, 71.2 āpṛcche tvāṃ gamiṣyāmi dāśārhanagarīṃ prati //
MBh, 2, 28, 47.2 nagarīṃ saṃjayantīṃ ca picchaṇḍaṃ karahāṭakam /
MBh, 3, 50, 22.1 vidarbhanagarīṃ gatvā damayantyās tadāntike /
MBh, 3, 57, 22.2 aṭamānas tato 'yodhyāṃ jagāma nagarīṃ tadā //
MBh, 3, 63, 19.3 ayodhyāṃ nagarīṃ ramyām adyaiva niṣadheśvara //
MBh, 3, 68, 2.2 ayodhyāṃ nagarīṃ gatvā bhāṅgasvarir upasthitaḥ //
MBh, 3, 68, 16.3 samānetuṃ nalaṃ mātar ayodhyāṃ nagarīm itaḥ //
MBh, 3, 68, 21.1 gatvā sudeva nagarīm ayodhyāvāsinaṃ nṛpam /
MBh, 3, 69, 9.2 ekāhnā puruṣavyāghra vidarbhanagarīṃ nṛpa //
MBh, 5, 7, 4.2 ānartanagarīṃ ramyāṃ jagāmāśu dhanaṃjayaḥ //
MBh, 5, 47, 70.2 anena dagdhā varṣapūgān vināthā vārāṇasī nagarī saṃbabhūva //
MBh, 5, 174, 11.2 na śakyaṃ kāśinagarīṃ punar gantuṃ pitur gṛhān /
MBh, 12, 5, 6.1 prītyā dadau sa karṇāya mālinīṃ nagarīm atha /
MBh, 13, 42, 33.1 sa campāṃ nagarīm etya puṣpāṇi gurave dadau /
MBh, 14, 6, 22.3 vārāṇasīṃ tu nagarīm abhīkṣṇam upasevate //
MBh, 14, 51, 41.2 ānartanagarīṃ vīrastad anujñātum arhasi //
MBh, 16, 7, 17.1 imāṃ ca nagarīṃ sadyaḥ pratiyāte dhanaṃjaye /
Manusmṛti
ManuS, 4, 213.2 dviṣadannaṃ nagaryannaṃ patitānnam avakṣutam //
Rāmāyaṇa
Rām, Bā, 5, 6.1 ayodhyā nāma nagarī tatrāsīl lokaviśrutā /
Rām, Bā, 44, 9.2 viśālāṃ nagarīṃ ramyāṃ divyāṃ svargopamāṃ tadā //
Rām, Ay, 5, 17.2 āsīd ayodhyā nagarī samucchritagṛhadhvajā //
Rām, Ay, 41, 4.1 adyāyodhyā tu nagarī rājadhānī pitur mama /
Rām, Ay, 46, 33.1 dainyaṃ hi nagarī gacched dṛṣṭvā śūnyam imaṃ ratham /
Rām, Ay, 46, 51.1 nagarīṃ tvāṃ gataṃ dṛṣṭvā jananī me yavīyasī /
Rām, Ay, 51, 2.2 ayodhyām eva nagarīṃ prayayau gāḍhadurmanāḥ //
Rām, Ay, 60, 19.2 tadā nagaryāṃ naradevasaṃkṣaye babhūvur ārtā na ca śarma lebhire //
Rām, Ay, 70, 9.2 hīnacandreva rajanī nagarī pratibhāti mām //
Rām, Ay, 100, 8.2 ekaveṇīdharā hi tvāṃ nagarī sampratīkṣate //
Rām, Ki, 25, 37.2 babhūva nagarī ramyā kiṣkindhā girigahvare //
Rām, Ki, 30, 23.2 girikuñjarameghābhā nagaryā niryayus tadā //
Rām, Ki, 57, 19.2 adhyāste nagarīṃ laṅkāṃ rāvaṇo nāma rākṣasaḥ //
Rām, Su, 3, 12.1 vasvokasārāpratimāṃ samīkṣya nagarīṃ tataḥ /
Rām, Su, 3, 14.1 neyam anyena nagarī śakyā dharṣayituṃ balāt /
Rām, Su, 3, 19.2 nagarīṃ rākṣasendrasya dadarśa sa mahākapiḥ //
Rām, Su, 11, 38.1 so 'haṃ naiva gamiṣyāmi kiṣkindhāṃ nagarīm itaḥ /
Rām, Su, 32, 37.2 praviṣṭo nagarīṃ laṅkāṃ laṅghayitvā mahodadhim //
Rām, Su, 37, 41.2 āgamya nagarīṃ laṅkāṃ sāyakair vidhamiṣyataḥ //
Rām, Su, 53, 26.1 dagdheyaṃ nagarī laṅkā sāṭṭaprākāratoraṇā /
Rām, Su, 56, 131.2 na me pīḍā bhavet kācid didṛkṣor nagarīṃ divā //
Rām, Su, 63, 9.1 tatra laṅketi nagarī rāvaṇasya durātmanaḥ /
Rām, Yu, 3, 28.2 dagdhā ca nagarī laṅkā prākārāścāvasāditāḥ //
Rām, Yu, 3, 29.2 hateti nagarī laṅkā vānarair avadhāryatām //
Rām, Yu, 16, 18.1 praviśya nagarīṃ laṅkāṃ bhavadbhyāṃ dhanadānujaḥ /
Rām, Yu, 16, 20.1 śvaḥ kāle nagarīṃ laṅkāṃ saprākārāṃ satoraṇām /
Rām, Yu, 16, 22.2 āgamya nagarīṃ laṅkām abrūtāṃ rākṣasādhipam //
Rām, Yu, 32, 2.1 ruddhāṃ tu nagarīṃ śrutvā jātakrodho niśācaraḥ /
Rām, Yu, 36, 39.2 viveśa nagarīṃ laṅkāṃ pitaraṃ cābhyupāgamat //
Rām, Yu, 45, 3.2 dadarśa nagarīṃ laṅkāṃ patākādhvajamālinīm //
Rām, Yu, 45, 4.1 ruddhāṃ tu nagarīṃ dṛṣṭvā rāvaṇo rākṣaseśvaraḥ /
Rām, Yu, 47, 10.1 tato nagaryāḥ sahasā mahaujā niṣkramya tad vānarasainyam ugram /
Rām, Yu, 64, 8.1 nagaryā viṭapāvatyā gandharvabhavanottamaiḥ /
Rām, Yu, 68, 7.1 taṃ dṛṣṭvā tvabhiniryāntaṃ nagaryāḥ kānanaukasaḥ /
Rām, Yu, 99, 12.1 yadaiva nagarīṃ laṅkāṃ duṣpraveśāṃ surair api /
Rām, Yu, 105, 3.2 āgamya nagarīṃ laṅkām abhijagmuśca rāghavam //
Rām, Utt, 5, 22.2 mayā laṅketi nagarī śakrājñaptena nirmitā //
Rām, Utt, 11, 7.1 asmadīyā ca laṅkeyaṃ nagarī rākṣasoṣitā /
Rām, Utt, 11, 29.2 dīyatāṃ nagarī laṅkā pūrvaṃ rakṣogaṇoṣitā /
Rām, Utt, 11, 38.2 śūnyā sā nagarī laṅkā triṃśadyojanam āyatā /
Rām, Utt, 11, 39.2 viveśa nagarīṃ laṅkāṃ sabhrātā sabalānugaḥ //
Rām, Utt, 13, 13.1 sa gatvā nagarīṃ laṅkām āsasāda vibhīṣaṇam /
Rām, Utt, 34, 3.1 tataḥ kadācit kiṣkindhāṃ nagarīṃ vālipālitām /
Rām, Utt, 98, 4.1 kuśasya nagarī ramyā vindhyaparvatarodhasi /
Saṅghabhedavastu
SBhedaV, 1, 162.0 kālīśasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā urasāyāṃ nagaryāṃ dvātriṃśad rājasahasrāṇy abhūvan teṣām apaścimako nagnajin nāma rājābhūt //
SBhedaV, 1, 164.0 jayadattasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā kanyakubjāyāṃ nagaryāṃ dvādaśa rājasahasrāṇy abhūvan teṣām apaścimako jayaseno nāma rājābhūt //
SBhedaV, 1, 165.0 jayasenasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā campāyāṃ nagaryāṃ aṣṭādaśa rājasahasrāṇy abhūvan teṣām apaścimako nāgadevo nāma rājābhūt //
SBhedaV, 1, 167.0 naradevasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā tāmaliptyāṃ nagaryāṃ dvādaśa rājasahasrāṇy abhūvan teṣām apaścimakaḥ sāgaradevo nāma rājābhūt //
SBhedaV, 1, 168.0 sāgaradevasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā dantapuryāṃ nagaryāṃ aṣṭādaśa rājasahasrāṇy abhūvan teṣām apaścimakaḥ sumatir nāma rājābhūt //
SBhedaV, 1, 170.0 tamonudasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api vārāṇasyāṃ nagaryāṃ ekaśatarājaśatam abhūt teṣām apaścimako mahendraseno nāma rājābhūt //
SBhedaV, 1, 171.0 mahendrasenasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā kuśāvatyāṃ nagaryāṃ caturaśītirājasahasrāṇy abhūvan teṣām apaścimakaḥ samudraseno nāma rājābhūt //
SBhedaV, 1, 173.0 tapaṃcarasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api kuśāvatyāṃ nagaryāṃ caturaśītirājasahasrāṇy abhūvan teṣām apaścimako mahīmukho nāma rājābhūt //
SBhedaV, 1, 174.0 mahīmukhasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api vārāṇasyāṃ nagaryāṃ rājaśatasahasram abhūt teṣām apaścimako mahīpatir nāma rājābhūt //
SBhedaV, 1, 175.0 mahīpater gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api ayodhyāyāṃ nagaryāṃ śatasahasram abhūt teṣām apaścimako mahīdharo nāma rājābhūt //
SBhedaV, 1, 176.0 mahīdharasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā mithilāyāṃ nagaryāṃ caturaśītirājasahasrāṇy abhūvan teṣām apaścimako mahādevo nāma rājābhūt //
SBhedaV, 1, 177.0 mahādevasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api mithilāyāṃ nagaryāṃ caturaśītimahādevasahasrāṇi rājarṣaya brahmacaryam acārṣuḥ teṣām apaścimako nimir nāma rājābhūt //
SBhedaV, 1, 179.0 ambarīṣasya gautamā rājñaḥ nāgasaṃpālaḥ putraḥ nāgasaṃpālasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api vārāṇasyāṃ nagaryāṃ ekaśataṃ rājaśatam abhūt teṣām apaścimako kṛkir nāma rājābhūt //
Amarakośa
AKośa, 1, 54.2 pulomajā śacīndrāṇī nagarī tvamarāvatī //
AKośa, 2, 21.1 pūḥ strī purīnagaryau vā pattanaṃ puṭabhedanam /
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 14.1 asti vatseṣu nagarī kauśāmbī hṛdayaṃ bhuvaḥ /
BKŚS, 4, 15.1 manāg janapadasyāsya nagaryāḥ pārthivasya ca /
BKŚS, 5, 154.2 ākāśena nayanti sma kṣaṇena nagarīm imām //
BKŚS, 5, 174.2 praviṣṭo hṛṣṭahṛdayaḥ prahṛṣṭāṃ nagarīm iti //
BKŚS, 5, 283.2 nanu voḍhum idaṃ śaktaṃ sakalāṃ nagarīm iti //
BKŚS, 7, 68.2 vijñāya nagarīṃ śūnyāṃ yat tad āruṇinā kṛtam //
BKŚS, 19, 45.2 pūrvam eva sayānena nagarīm abhinīyatām //
BKŚS, 20, 68.2 āgacchaṃ nagarīdvāram uttaraṃ pretavāhanaḥ //
BKŚS, 25, 37.2 nagaryāṃ pariṇītātra śreṣṭhinā kāliyena sā //
BKŚS, 27, 57.1 dattvā tataḥ śreṣṭhipadaṃ nagaryāṃ vittaṃ ca bhūmaṇḍalamūlyatulyam /
Daśakumāracarita
DKCar, 1, 1, 2.1 asti samastanagarīnikaṣāyamāṇā śaśvadagaṇyapaṇyavistāritamaṇigaṇādivastujātavyākhyātaratnākaramāhātmyā magadhadeśaśekharībhūtā puṣpapurī nāma nagarī //
DKCar, 1, 1, 2.1 asti samastanagarīnikaṣāyamāṇā śaśvadagaṇyapaṇyavistāritamaṇigaṇādivastujātavyākhyātaratnākaramāhātmyā magadhadeśaśekharībhūtā puṣpapurī nāma nagarī //
DKCar, 1, 3, 3.1 bhūdeva etatkaṭakādhipatī rājā kasya deśasya kiṃnāmadheyaḥ kimatrāgamanakāraṇamasya iti pṛṣṭo 'bhāṣata mahīsuraḥ saumya mattakālo nāma lāṭeśvaro deśasyāsya pālayiturvīraketostanayāṃ vāmalocanāṃ nāma taruṇīratnam asamānalāvaṇyāṃ śrāvaṃ śrāvamavadhūtaduhitṛprārthanasya tasya nagarīmarautsīt /
DKCar, 2, 5, 81.1 asti hi śrāvastī nāma nagarī //
DKCar, 2, 5, 91.1 etadarthameva vidyāmayaṃ śulkam arjituṃ gato 'bhūd avantinagarīm ujjayinīm asmadvaivāhyakulajaḥ ko'pi vipradārakaḥ //
DKCar, 2, 6, 128.1 punar anuyukto gominīvṛttāntamākhyātavān asti draviḍeṣu kāñcī nāma nagarī //
DKCar, 2, 6, 175.1 tatastenānuyukto nimbavatīvṛttam ākhyātavān asti saurāṣṭreṣu valabhī nāma nagarī //
DKCar, 2, 6, 230.1 so 'hamabravam asti śūraseneṣu mathurā nāma nagarī //
DKCar, 2, 9, 2.0 śirasi cādhāya tata uttāryotkīlya rājā rājavāhanaḥ sarveṣāṃ śṛṇvatāmevāvācayat svasti śrīḥ puṣpapurarājadhānyāḥ śrīrājahaṃsabhūpatiścampānagarīmadhivasato rājavāhanapramukhān kumārānāśāsyājñāpatraṃ preṣayati //
Divyāvadāna
Divyāv, 1, 479.0 dakṣiṇena śarāvatī nāma nagarī tasyāḥ pareṇa sarāvatī nāma nadī so 'ntaḥ tataḥ pareṇa pratyantaḥ //
Divyāv, 2, 677.0 buddho bhagavān vārāṇasīṃ nagarīmupaniśritya viharati //
Divyāv, 5, 22.0 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani vārāṇasyāṃ nagaryāṃ brahmadatto nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca subhikṣaṃ ca ākīrṇabahujanamanuṣyaṃ ca //
Divyāv, 8, 95.0 tacchṛṇuta bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani asminneva jambudvīpe vārāṇasyāṃ nagaryāṃ brahmadatto nāma rājā rājyaṃ kārayati sma ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ ca ākīrṇabahujanamanuṣyaṃ ca praśāntakalikalahaḍimbaḍamarataskaradurbhikṣarogāpagatam //
Divyāv, 10, 4.1 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani vārāṇasyāṃ nagaryāṃ brahmadatto nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ākīrṇabahujanamanuṣyaṃ ca praśāntakalikalahaḍimbaḍamarataskararogāpagataṃ śālīkṣugomahiṣīsampannamakhilamakaṇṭakam //
Divyāv, 17, 420.1 devānāṃ trāyastriṃśānāṃ sudharmā devasabhā trīṇi yojanaśatānyāyāmena trīṇi yojanaśatāni vistareṇa samantaparikṣepeṇa navayojanaśatāni abhirūpā darśanīyā prāsādikā sphaṭikamayī ardhapañcamāni yojanāni tasmānnagarīto 'bhyudgatā //
Divyāv, 18, 383.1 yataḥ sā kanyā rājñā pradānabuddhyā parityaktā na punargṛhītā sumatināpi māṇavenāpratigṛhyamāṇā rājño dīpasya dīpāvatīṃ nagarīṃ gatā //
Divyāv, 19, 508.1 surabhiṇā gandhena sarvā bandhumatī nagarī sphuṭā saṃvṛttā //
Liṅgapurāṇa
LiPur, 2, 5, 45.3 praviśya nagarīṃ ramyāmayodhyāṃ paryapālayat //
LiPur, 2, 5, 82.1 kṛtvā ca nagarīṃ rājā maṇḍayāmāsa tāṃ sabhām /
Matsyapurāṇa
MPur, 12, 22.2 ānarto nābha deśo 'bhūnnagarī ca kuśasthalī //
Vaikhānasadharmasūtra
VaikhDhS, 3, 15.0 ambaṣṭhād viprāyāṃ nāvikaḥ samudrapaṇyamatsyajīvī samudralaṅghanāṃ nāvaṃ plāvayati kṣatriyāyām adhonāpito nābher adho romavaptā madgor viprāyāṃ veṇuko veṇuvīṇāvādī kṣatriyāyāṃ karmakaraḥ karmakārī vaidehakād viprāyāṃ carmakāraś carmajīvī nṛpāyāṃ sūcikaḥ sūcīvedhanakṛtyavān āyogavād viprāyāṃ tāmras tāmrajīvī nṛpāyāṃ khanakaḥ khananajīvī khananān nṛpāyām udbandhakaḥ śūdrāspṛśyo vastranirṇejakaḥ pulkasād viprāyāṃ rajako vastrāṇāṃ rajonirṇejakaś caṇḍālād viprāyāṃ śvapacaḥ caṇḍālavac cihnayukto nityanindyaḥ sarvakarmabahiṣkāryo nagaryādau malāpohakaḥ śmaśāne vasan heyapātragrāhī pretam abandhukaṃ visṛjeta vadhyān hatvā tadvastrādigrāhī parādhīnāhāro bhinnapātrabhojī śvamāṃsabhakṣī carmavāravāṇavāṇijyakārī syāt tasmān nikṛṣṭe sute samutpanne patito naṣṭo ghorān narakān vrajati satputro narakebhyas trāyakaḥ pitṝn pāvayitvā tasmād brāhmaṇādyāḥ savarṇāyāṃ vidhivat putram utpādayeyuriti vikhanāḥ //
Viṣṇupurāṇa
ViPur, 4, 13, 106.1 varṣatrayānte ca babhrūgrasenaprabhṛtibhir yādavair na tad ratnaṃ kṛṣṇenāpahṛtam iti kṛtāvagatibhir videhanagarīṃ gatvā baladevaḥ saṃpratyāyya dvārakām ānītaḥ //
ViPur, 5, 18, 26.1 mathurānagarīpauranayanānāṃ mahotsavaḥ /
ViPur, 5, 27, 30.2 nagarī ca samastā sā sādhu sādhvityabhāṣata //
ViPur, 5, 37, 54.2 yathemāṃ nagarīṃ sarvāṃ samudraḥ plāvayiṣyati //
Śatakatraya
ŚTr, 3, 43.1 sā ramyā nagarī mahān sa nṛpatiḥ sāmantacakraṃ ca tat pārśve tasya ca sā vidagdhapariṣat tāś candrabimbānanāḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 10, 33.2 saṃnivartya dṛḍhaṃ snigdhān prāyāt svanagarīṃ priyaiḥ //
Bhāratamañjarī
BhāMañj, 13, 34.1 jarāsaṃdho dadau tasmai mālinīṃ nagarīṃ jitaḥ /
Hitopadeśa
Hitop, 1, 115.5 asti campakābhidhānāyāṃ nagaryāṃ parivrājakāv asathaḥ /
Hitop, 2, 2.2 viṣṇuśarmā kathayatyasti dakṣiṇāpathe suvarṇavatī nāma nagarī /
Hitop, 2, 111.24 atha duḥkhito 'haṃ parivrajitaḥ pṛthivīṃ paribhrāmyann imāṃ nagarīm anuprāptaḥ /
Kathāsaritsāgara
KSS, 1, 1, 64.1 avadacca candramauliḥ kauśāmbītyasti yā mahānagarī /
KSS, 1, 2, 76.2 vyāḍīndradattau tarasā nagaryāḥ prasthitau tataḥ //
KSS, 1, 3, 9.1 tatra te ciñcinīṃ nāma nagarīm ambudhes taṭe /
KSS, 1, 3, 53.1 atha dūraṃ kṣaṇādgatvā dadarśa nagarīṃ śubhām /
KSS, 2, 3, 31.1 astīhojjayinī nāma nagarī bhūṣaṇaṃ bhuvaḥ /
KSS, 2, 5, 54.1 astīha nagarī loke tāmraliptīti viśrutā /
KSS, 2, 5, 96.1 nagarīnirgatāṃ dṛṣṭvā śaṅkāśīghragatiṃ ca tām /
KSS, 3, 1, 30.1 asti mākandikā nāma nagarī jāhnavītaṭe /
KSS, 3, 3, 33.2 astīha timirā nāma nagarī mandiraṃ śriyaḥ //
KSS, 3, 4, 121.2 utsāritā ivābhūvannagaryāstatkṣaṇaṃ śucaḥ //
KSS, 3, 4, 291.2 pūrvāmbudheradūrasthāṃ nagarīṃ tāmraliptikām //
KSS, 3, 6, 222.1 krameṇa nagarīṃ prāpa kṣitīśaḥ saparicchadaḥ /
KSS, 4, 2, 60.1 nagaryāṃ valabhīnāmnyāṃ mahādhanavaṇiksutaḥ /
KSS, 5, 1, 42.2 dṛṣṭā kanakapuryākhyā nagarī kṛtinā kila //
KSS, 5, 1, 51.1 jānīhi yadi kenāpi dṛṣṭā sā nagarī na vā /
KSS, 5, 1, 53.1 vipraḥ kṣatrayuvā vā kanakapurīṃ yo 'tra dṛṣṭavān nagarīm /
KSS, 5, 1, 60.2 mayā sā nagarī dṛṣṭetyevaṃ paṭahaghoṣakān //
KSS, 5, 1, 68.1 bāḍhaṃ mayā sā nagarī dṛṣṭā vidyārthinā satā /
KSS, 5, 1, 71.2 tasmāt kanakapuryākhyāṃ nagarīṃ tāṃ gato 'bhavam //
KSS, 5, 1, 75.1 aho satyaṃ mahābrahman dṛṣṭā sā nagarī tvayā /
KSS, 5, 1, 80.1 na punar nagarī tena dṛṣṭā sālīkavādinā /
KSS, 5, 1, 91.2 nagarīm eka evāgre bahumāyāvicakṣaṇaḥ //
KSS, 5, 1, 104.2 sa tatrāvarjayāmāsa nagarīvāsināṃ manaḥ //
KSS, 5, 1, 106.2 vijñāya mādhavo 'pyetannagarīṃ praviveśa tām //
KSS, 5, 2, 3.2 yāvat sā nagarī dṛṣṭā prāṇair vāpi gataṃ mama //
KSS, 5, 2, 20.2 atikrāntāni na ca sā śrutāpi nagarī mayā //
KSS, 5, 2, 34.2 tena sā nagarī jātu bhaved dṛṣṭā śrutāpi vā //
KSS, 5, 2, 56.1 avaśyagamyā kanakapurī ca nagarī mayā /
KSS, 5, 2, 60.2 nagarī tvadabhipretā dvīpānteṣu śrutā punaḥ //
KSS, 5, 3, 33.1 diṣṭyā sāstyeva nagarī tatprāptyai cāyam eva me /
KSS, 5, 3, 43.2 striyāvantarnagaryāstaṃ yuvānaṃ rājamandiram //
KSS, 5, 3, 61.2 dattvā me nagarīm etāṃ pitā khedād gato vanam //
KSS, 5, 3, 97.1 mithyā ced vacmi na mayā dṛṣṭā sā nagarī yadi /
KSS, 5, 3, 103.1 tāta dṛṣṭāmunā satyaṃ nagarī sā mahātmanā /
KSS, 5, 3, 267.1 mayā cādyaiva gantavyā nagarī sā nijā priya /
KSS, 6, 1, 11.2 pātālanagarīvādhastacchobhālokanāgatā //
KSS, 6, 1, 15.1 tathā ca tasyāṃ ko 'pyāsīnnagaryāṃ saugato vaṇik /
KSS, 6, 1, 151.2 kurvan sa mṛgayāhetor nagaryā niryayau nṛpaḥ //
KSS, 6, 1, 168.1 tāvat tena pathā caikā nagaryā nirgatā vadhūḥ /
KSS, 6, 1, 200.2 āgato nagarīm etām athāvāṃ militāviha //
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 42.1 astaṃ ravau so'pi hi gacchamāne gato'surāṇāṃ nagarīṃ mahātmā /
Śukasaptati
Śusa, 1, 3.9 sa ca pracchannapātakajñānādbhīto vismitaśca preṣitaśca tayā dharmavyādhapārśva vārāṇasīṃ nagarīṃ yayau /
Śusa, 3, 2.2 śukaḥ kathayatyasti viśālā nagarī /
Śusa, 5, 2.1 prabhāvatīpṛṣṭaḥ śukaḥ kathāṃ prāha asti ujjayinī nāma nagarī /
Śusa, 6, 3.2 śukaḥ astyatra jayantī nāma nagarī /
Śusa, 14, 5.1 tasminvasantotsave gṛhopari sthitā nagarīrāmaṇīyakamālokya yauvanaṃ rūpaṃ ca nininda /
Śusa, 17, 3.8 jayantyāṃ ca nagaryāṃ buddhijīvanaṃ vyacintayat /
Śusa, 25, 2.1 asti candrapurī nāma nagarī /
Gokarṇapurāṇasāraḥ
GokPurS, 7, 62.1 yayau svanagarīṃ gantuṃ dhenur āha muniṃ tadā /
Haṃsadūta
Haṃsadūta, 1, 12.2 tayā gantavyā te nikhilajagadekaprathitayā padavyā bhavyānāṃ tilaka kila dāśārhanagarī //
Kokilasaṃdeśa
KokSam, 1, 14.2 tvatsaṃlāpaśravaṇataralāḥ paścimāmbhodhivelāparyantaṃ te varuṇanagarīmañjuvācaḥ sahāyāḥ //