Occurrences

Bṛhatkathāślokasaṃgraha

Bṛhatkathāślokasaṃgraha
BKŚS, 2, 83.1 tasya saṃkrīḍamānasya dūram utpatya kandukaḥ /
BKŚS, 2, 84.2 siṃhāsanatalād eva kandukaḥ kṛṣyatām iti //
BKŚS, 2, 85.1 tayoktaṃ svayam eva tvaṃ kiṃ na karṣasi kandukam /
BKŚS, 2, 87.1 sa tu kandukam ādātum ārabdhaś ca nṛpeṇa tu /
BKŚS, 6, 17.2 bālabhāvād anadhyāye krīḍati sma sakandukaḥ //
BKŚS, 6, 18.1 taṃ tu bālasvabhāvena tasmād ācchidya kandukam /
BKŚS, 6, 20.2 kanduko me hṛto 'nena tam ayaṃ dāpyatām iti //
BKŚS, 6, 21.1 tato rājñā pariṣvajya dāpitāparakandukaḥ /
BKŚS, 14, 32.2 netrāpidhānikākhyānaputrikākandukair iti //