Occurrences

Amarakośa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kathāsaritsāgara
Ānandakanda
Gorakṣaśataka

Amarakośa
AKośa, 2, 402.2 gendukaḥ kanduko dīpaḥ pradīpaḥ pīṭhamāsanam //
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 83.1 tasya saṃkrīḍamānasya dūram utpatya kandukaḥ /
BKŚS, 2, 84.2 siṃhāsanatalād eva kandukaḥ kṛṣyatām iti //
BKŚS, 6, 17.2 bālabhāvād anadhyāye krīḍati sma sakandukaḥ //
BKŚS, 6, 20.2 kanduko me hṛto 'nena tam ayaṃ dāpyatām iti //
BKŚS, 6, 21.1 tato rājñā pariṣvajya dāpitāparakandukaḥ /
Daśakumāracarita
DKCar, 2, 6, 205.1 tadeṣa kanduko vipakṣadhanaṃ pratyarpaṇīyam iti //
Kathāsaritsāgara
KSS, 3, 6, 213.1 kanduko bhittiniḥkṣipta iva pratiphalan muhuḥ /
Ānandakanda
ĀK, 1, 20, 68.1 hastābhyāmāhato bhūmau kanduko na sthiro yathā /
Gorakṣaśataka
GorŚ, 1, 37.1 ākṣipto bhujadaṇḍena yathoccalati kandukaḥ /