Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Chāndogyopaniṣad
Gopathabrāhmaṇa
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Ṛgveda
Aṣṭādhyāyī
Carakasaṃhitā
Mahābhārata
Manusmṛti
Aṣṭāṅgahṛdayasaṃhitā
Kātyāyanasmṛti
Liṅgapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Viṣṇupurāṇa
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Garuḍapurāṇa
Tantrāloka

Aitareya-Āraṇyaka
AĀ, 1, 1, 2, 8.0 dvipratiṣṭho vai puruṣaś catuṣpādāḥ paśavo yajamānam eva tad dvipratiṣṭhaṃ catuṣpātsu paśuṣu pratiṣṭhāpayati //
Aitareyabrāhmaṇa
AB, 2, 18, 4.0 ardharcaśa evānūcyo yathaivainam etad anvāha pratiṣṭhāyā eva dvipratiṣṭho vai puruṣaś catuṣpādāḥ paśavo yajamānam eva tad dvipratiṣṭhaṃ catuṣpātsu paśuṣu pratiṣṭhāpayati tasmād ardharcaśa evānūcyaḥ //
AB, 3, 31, 13.0 dviḥ pacchaḥ paridadhāti catuṣpādā vai paśavaḥ paśūnām avaruddhyai sakṛd ardharcaśaḥ pratiṣṭhāyā eva dvipratiṣṭho vai puruṣaś catuṣpādāḥ paśavo yajamānam eva tad dvipratiṣṭhaṃ catuṣpātsu paśuṣu pratiṣṭhāpayati //
AB, 5, 3, 9.0 dvyakṣareṇaiva nyūṅkhayet pratiṣṭhāyā eva dvipratiṣṭho vai puruṣaś catuṣpādāḥ paśavo yajamānam eva tad dvipratiṣṭhaṃ catuṣpātsu paśuṣu pratiṣṭhāpayati tasmād dvyakṣareṇaiva nyūṅkhayet //
AB, 5, 17, 10.0 ā yāhi vanasā saheti dvipadāḥ śaṃsati dvipād vai puruṣaś catuṣpādāḥ paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai tad yad dvipadāḥ śaṃsati yajamānam eva tad dvipratiṣṭhaṃ catuṣpātsu paśuṣu pratiṣṭhāpayati //
AB, 5, 19, 12.0 imā nu kam bhuvanā sīṣadhāmeti dvipadāḥ śaṃsati dvipād vai puruṣaś catuṣpādāḥ paśavaḥ paśavaśchandomāḥ paśūnām avaruddhyai tad yad dvipadāḥ śaṃsati yajamānam eva tad dvipratiṣṭhaṃ catuṣpātsu paśuṣu pratiṣṭhāpayati //
AB, 5, 21, 13.0 babhrur eko viṣuṇaḥ sūnaro yuveti dvipadāḥ śaṃsati dvipād vai puruṣaś catuṣpādāḥ paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai tad yad dvipadāḥ śaṃsati yajamānam eva tad dvipratiṣṭhaṃ catuṣpātsu paśuṣu pratiṣṭhāpayati //
AB, 6, 2, 7.0 dvipratiṣṭho vai puruṣaś catuṣpādāḥ paśavo yajamānam eva tad dvipratiṣṭhaṃ catuṣpātsu paśuṣu pratiṣṭhāpayati tasmād ardharcaśa evābhiṣṭuyāt //
Atharvaveda (Śaunaka)
AVŚ, 4, 11, 5.2 yo viśvajid viśvabhṛd viśvakarmā gharmaṃ no brūta yatamaś catuṣpāt //
AVŚ, 6, 107, 1.2 trāyamāṇe dvipāc ca sarvaṃ no rakṣa catuṣpād yac ca naḥ svam //
AVŚ, 6, 107, 2.2 viśvajid dvipāc ca sarvaṃ no rakṣa catuṣpād yac ca naḥ svam //
AVŚ, 6, 107, 3.2 kalyāṇi dvipāc ca sarvaṃ no rakṣa catuṣpād yac ca naḥ svam //
AVŚ, 6, 107, 4.2 sarvavid dvipāc ca sarvaṃ no rakṣa catuṣpād yac ca naḥ svam //
AVŚ, 8, 8, 14.2 dvipāc catuṣpād iṣṇāmi yathā senām amūṃ hanan //
AVŚ, 10, 2, 6.2 yeṣāṃ purutrā vijayasya mahmani catuṣpādo dvipado yanti yāmam //
AVŚ, 10, 8, 21.2 catuṣpād bhūtvā bhogyaḥ sarvam ādatta bhojanam //
AVŚ, 13, 3, 25.2 catuṣpāc cakre dvipadām abhisvare saṃpaśyan paṅktim upatiṣṭhamānaḥ /
Chāndogyopaniṣad
ChU, 3, 18, 2.1 tad etac catuṣpād brahma /
Gopathabrāhmaṇa
GB, 1, 2, 9, 16.0 etad brahmaiva yajñaś catuṣpād dviḥ saṃsthita iti //
GB, 1, 2, 24, 2.1 tathā hāsya yajñaś caturṣu lokeṣu caturṣu deveṣu caturṣu vedeṣu catasṛṣu hotrāsu catuṣpād yajñaḥ pratitiṣṭhati /
GB, 1, 3, 1, 15.0 tathā hāsya yajñaś caturṣu lokeṣu caturṣu deveṣu vedeṣu catasṛṣu hotrāsu catuṣpād yajñaḥ pratitiṣṭhati //
GB, 1, 5, 25, 11.2 atharvabhir aṅgirobhiś ca gupto yajñaś catuṣpād divam udvaheta //
GB, 1, 5, 25, 12.2 atharvabhir aṅgirobhiś ca gupto yajñaś catuṣpād divam āruroha //
GB, 2, 1, 4, 23.0 atho catuṣpādaḥ paśavaḥ //
GB, 2, 2, 5, 16.1 catuṣpāt sakalo yajñaś cāturhautravinirmitaḥ /
GB, 2, 3, 16, 4.0 atho catuṣpādaḥ paśavaḥ //
GB, 2, 4, 18, 4.0 atho catuṣpādaḥ paśavaḥ //
GB, 2, 5, 10, 8.0 atho catuṣpādaḥ paśavaḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 10, 11, 21.0 atha yan meṣaś ca meṣī ca ya eva catuṣpādaḥ paśavo mithunās teṣām etad upariṣṭād aṃho 'vayajataḥ //
Pañcaviṃśabrāhmaṇa
PB, 10, 3, 13.0 dvātriṃśadakṣarā vā eṣānuṣṭub vāg anuṣṭup catuṣpādaḥ paśavo vācā paśūn dādhāra tasmād vācā siddhā vācāhūtā āyanti tasmād u nāma jānate //
Taittirīyasaṃhitā
TS, 5, 2, 9, 41.1 etāvanto vai paśavo dvipādaś ca catuṣpādaś ca //
TS, 6, 3, 11, 5.1 catuṣpādo hi paśavaḥ /
TS, 6, 5, 3, 21.0 tasmāc catuṣpādaḥ paśava ṛtūn upajīvanti //
Ṛgveda
ṚV, 4, 51, 5.2 prabodhayantīr uṣasaḥ sasantaṃ dvipāc catuṣpāc carathāya jīvam //
ṚV, 8, 27, 12.2 ni dvipādaś catuṣpādo arthino 'viśran patayiṣṇavaḥ //
ṚV, 10, 27, 10.1 atred u me maṃsase satyam uktaṃ dvipāc ca yac catuṣpāt saṃsṛjāni /
ṚV, 10, 99, 10.2 ayaṃ kanīna ṛtupā avedy amimītāraruṃ yaś catuṣpāt //
ṚV, 10, 117, 8.2 catuṣpād eti dvipadām abhisvare sampaśyan paṅktīr upatiṣṭhamānaḥ //
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 1, 135.0 catuṣpādbhyo ḍhañ //
Aṣṭādhyāyī, 6, 1, 142.0 apāc catuṣpācchakuniṣv ālekhane //
Carakasaṃhitā
Ca, Vim., 8, 54.6 atha viruddhaṃ viruddhaṃ nāma yaddṛṣṭāntasiddhāntasamayairviruddhaṃ tatra pūrvaṃ dṛṣṭāntasiddhāntāvuktau samayaḥ punastridhā bhavati yathāyurvaidikasamayaḥ yājñikasamayaḥ mokṣaśāstrikasamayaśceti tatrāyurvaidikasamayaścatuṣpādaṃ bheṣajamiti yājñikasamayaḥ ālabhyā yajamānaiḥ paśava iti mokṣaśāstrikasamayaḥ sarvabhūteṣvahiṃseti tatra svasamayaviparītamucyamānaṃ viruddhaṃ bhavati /
Ca, Śār., 2, 3.2 kiṃ syāccatuṣpātprabhavaṃ ca ṣaḍbhyo yat strīṣu garbhatvamupaiti puṃsaḥ //
Mahābhārata
MBh, 3, 188, 10.1 kṛte catuṣpāt sakalo nirvyājopādhivarjitaḥ /
MBh, 5, 30, 10.2 yo 'straṃ catuṣpāt punar eva cakre droṇaḥ prasanno 'bhivādyo yathārham //
MBh, 5, 30, 11.1 adhītavidyaścaraṇopapanno yo 'straṃ catuṣpāt punar eva cakre /
MBh, 12, 36, 28.1 catuṣpāt sakalo dharmo brāhmaṇānāṃ vidhīyate /
MBh, 12, 37, 17.2 catuṣpāt kacchapād anyo maṇḍūkā jalajāśca ye //
MBh, 12, 149, 19.1 catuṣpāt pakṣikīṭānāṃ prāṇināṃ snehasaṅginām /
MBh, 12, 149, 52.1 anityānīha bhāgyāni catuṣpātpakṣiṇām api /
MBh, 12, 224, 22.1 catuṣpāt sakalo dharmaḥ satyaṃ caiva kṛte yuge /
MBh, 12, 327, 73.3 catuṣpāt sakalo dharmo bhaviṣyatyatra vai surāḥ //
MBh, 13, 40, 35.1 catuṣpād bahurūpaśca punar bhavati bāliśaḥ /
Manusmṛti
ManuS, 1, 81.1 catuṣpāt sakalo dharmaḥ satyaṃ caiva kṛte yuge /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 6, 69.2 laghur yoṣiccatuṣpātsu vihaṅgeṣu punaḥ pumān //
AHS, Sū., 30, 18.1 catuṣpātpakṣipittālamanohvālavaṇāni ca /
AHS, Cikitsitasthāna, 4, 39.1 catuṣpāccarmaromāsthikhuraśṛṅgodbhavāṃ maṣīm /
AHS, Utt., 25, 63.2 catuṣpānnakharomāsthitvakśṛṅgakhurajā maṣī //
AHS, Utt., 36, 7.2 catuṣpād vyantarān vidyād eteṣām eva saṃkarāt //
AHS, Utt., 38, 39.1 catuṣpādbhir dvipādbhir vā nakhadantaparikṣatam /
AHS, Utt., 40, 73.1 catuṣpādguṇasampanne samyag ālocya yojite /
Kātyāyanasmṛti
KātySmṛ, 1, 31.2 kriyāpādaś ca tenāyaṃ catuṣpāt samudāhṛtaḥ //
KātySmṛ, 1, 245.1 mithyoktau sa catuṣpāt syāt pratyavaskandane tathā /
Liṅgapurāṇa
LiPur, 1, 96, 68.1 kaṇṭhe kālo mahābāhuś catuṣpād vahnisaṃbhavaḥ /
Nāradasmṛti
NāSmṛ, 1, 1, 8.1 sa catuṣpāc catuḥsthānaś catuḥsādhana eva ca /
NāSmṛ, 1, 1, 10.2 catuṣpād vyavahāro 'yam uttaraḥ pūrvabādhakaḥ //
Suśrutasaṃhitā
Su, Sū., 46, 129.1 striyaś catuṣpātsu pumāṃso vihaṅgeṣu mahāśarīreṣvalpaśarīrā alpaśarīreṣu mahāśarīrāḥ pradhānatamāḥ evamekajātīyānāṃ mahāśarīrebhyaḥ kṛśaśarīrāḥ pradhānatamāḥ //
Viṣṇupurāṇa
ViPur, 6, 1, 8.3 dharmaś catuṣpād bhagavan yasmin viplavam ṛcchati //
Yājñavalkyasmṛti
YāSmṛ, 2, 8.2 catuṣpād vyavahāro 'yaṃ vivādeṣūpadarśitaḥ //
Bhāgavatapurāṇa
BhāgPur, 3, 11, 22.1 dharmaś catuṣpān manujān kṛte samanuvartate /
BhāgPur, 3, 29, 30.2 teṣāṃ bahupadāḥ śreṣṭhāś catuṣpādas tato dvipāt //
Garuḍapurāṇa
GarPur, 1, 15, 120.2 catuṣpācca dvipāccaiva smṛtirnyāyo yamo balī //
Tantrāloka
TĀ, 16, 67.2 catuṣpādvā paśurdevīcarukārthaṃ prajāyate //