Occurrences

Skandapurāṇa (Revākhaṇḍa)

Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 20, 70.1 ato na cetaḥ saṃdigdhaṃ kartavyamiha karhicit /
SkPur (Rkh), Revākhaṇḍa, 26, 125.1 tasyāṃ tasyāṃ tu sā bharturna viyujyeta karhicit /
SkPur (Rkh), Revākhaṇḍa, 33, 15.2 nāhaṃ dravyavihīnasya asavarṇasya karhicit /
SkPur (Rkh), Revākhaṇḍa, 46, 28.2 yo 'muṃ nihanti pāpmānaṃ na taṃ paśyāmi karhicit //
SkPur (Rkh), Revākhaṇḍa, 56, 23.2 na lajjāmi tavāgre 'haṃ jalpantī tāta karhicit /
SkPur (Rkh), Revākhaṇḍa, 56, 105.3 upakāraḥ prakartavyo vyapadeśena karhicit //
SkPur (Rkh), Revākhaṇḍa, 131, 23.3 tathāpi sā viśeṣeṇa vañcitavyā na karhicit //
SkPur (Rkh), Revākhaṇḍa, 153, 6.2 vidhinā pātraviprāya tasyānto nāsti karhicit //
SkPur (Rkh), Revākhaṇḍa, 155, 33.2 nāhaṃ jīve viditvaivaṃ vañcitaḥ kena karhicit //
SkPur (Rkh), Revākhaṇḍa, 157, 15.2 yatkṛtaṃ puruṣavyāghra tannaśyati na karhicit //
SkPur (Rkh), Revākhaṇḍa, 171, 25.3 sukṛtaṃ duṣkṛtaṃ pūrve nānye bhuñjanti karhicit //
SkPur (Rkh), Revākhaṇḍa, 198, 96.1 patiputrakṛtaṃ duḥkhaṃ na sā prāpsyati karhicit /