Occurrences

Baudhāyanadharmasūtra
Gautamadharmasūtra
Vasiṣṭhadharmasūtra
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Avadānaśataka
Lalitavistara
Mahābhārata
Manusmṛti
Harivaṃśa
Kātyāyanasmṛti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Bhāgavatapurāṇa
Parāśarasmṛtiṭīkā
Skandapurāṇa
Dhanurveda
Haribhaktivilāsa
Rasataraṅgiṇī
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanadharmasūtra
BaudhDhS, 2, 4, 4.1 striyaḥ pavitram atulaṃ naitā duṣyanti karhicit /
Gautamadharmasūtra
GautDhS, 3, 3, 15.1 na karhicin mātāpitror avṛttiḥ //
Vasiṣṭhadharmasūtra
VasDhS, 10, 21.2 nānuśāsanavādābhyāṃ bhikṣāṃ lipseta karhicit //
VasDhS, 28, 4.1 striyaḥ pavitram atulaṃ naitā duṣyanti karhicit /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 10, 8.2 na hi bāhyahutaṃ devāḥ pratigṛhṇanti karhicit //
Ṛgveda
ṚV, 5, 74, 10.1 aśvinā yaddha karhicicchuśrūyātam imaṃ havam /
ṚV, 8, 73, 5.1 yad adya karhi karhicicchuśrūyātam imaṃ havam /
Avadānaśataka
AvŚat, 3, 5.1 atha śreṣṭhina etad abhavat so 'pi me kadācit karhicid devatārādhanayā putro jātaḥ so 'pi kusīdaḥ paramakusīdaḥ /
Lalitavistara
LalVis, 7, 96.15 tadyathā mahārāja audumbarapuṣpaṃ kadācitkarhicilloke utpadyate evameva mahārāja kadācitkarhicidbahubhiḥ kalpakoṭinayutairbuddhā bhagavanto loke utpadyante /
LalVis, 7, 96.15 tadyathā mahārāja audumbarapuṣpaṃ kadācitkarhicilloke utpadyate evameva mahārāja kadācitkarhicidbahubhiḥ kalpakoṭinayutairbuddhā bhagavanto loke utpadyante /
Mahābhārata
MBh, 1, 70, 44.11 yadā na kurute pāpaṃ sarvabhūteṣu karhicit /
MBh, 1, 92, 7.2 nāśreyasyasmi nāgamyā na vaktavyā ca karhicit /
MBh, 1, 92, 14.2 tat sarvam eva putraste na mīmāṃseta karhicit //
MBh, 1, 110, 41.3 na śayyāsanabhogeṣu ratiṃ vindati karhicit /
MBh, 1, 113, 14.3 tathaiva ca kuṭumbeṣu na pramādyanti karhicit /
MBh, 1, 122, 5.1 na sakhyam ajaraṃ loke jātu dṛśyeta karhicit /
MBh, 1, 130, 14.2 vivāsyamānān kaunteyān anumaṃsyanti karhicit //
MBh, 1, 130, 18.2 droṇaṃ ca bhāgineyaṃ ca na sa tyakṣyati karhicit //
MBh, 1, 132, 17.2 jñātayo vā vadiṣyanti pāṇḍavārthāya karhicit //
MBh, 1, 146, 1.2 na saṃtāpastvayā kāryaḥ prākṛteneva karhicit /
MBh, 1, 150, 21.1 yo brāhmaṇasya sāhāyyaṃ kuryād artheṣu karhicit /
MBh, 1, 152, 3.1 na hiṃsyā mānuṣā bhūyo yuṣmābhir iha karhicit /
MBh, 1, 189, 5.3 mā vo martyasakāśād vai bhayaṃ bhavatu karhicit //
MBh, 1, 206, 22.2 anṛtaṃ noktapūrvaṃ ca mayā kiṃcana karhicit //
MBh, 1, 213, 1.5 atikrāntam atikrāntaṃ na nivartati karhicit /
MBh, 1, 223, 1.3 sa kṛcchrakālaṃ samprāpya vyathāṃ naivaiti karhicit /
MBh, 3, 8, 8.2 pitus te vacanaṃ tāta na grahīṣyanti karhicit //
MBh, 3, 19, 12.2 vyapayānaṃ raṇāt saute jīvato mama karhicit //
MBh, 3, 30, 5.1 vācyāvācye hi kupito na prajānāti karhicit /
MBh, 3, 31, 2.2 puruṣaḥ śriyam āpnoti na ghṛṇitvena karhicit //
MBh, 3, 34, 48.1 na cārtho bhaikṣacaryeṇa nāpi klaibyena karhicit /
MBh, 3, 38, 34.1 nehāsti dhanuṣā kāryaṃ na saṃgrāmeṇa karhicit /
MBh, 3, 50, 20.2 yathā tvadanyaṃ puruṣaṃ na sā maṃsyati karhicit //
MBh, 3, 51, 3.2 na śayyāsanabhogeṣu ratiṃ vindati karhicit //
MBh, 3, 66, 3.2 damayantyā gataḥ sārdhaṃ na prajñāyata karhicit //
MBh, 3, 69, 7.1 na caivaṃ karhicit kuryāt sāpatyā ca viśeṣataḥ /
MBh, 3, 72, 16.2 na hi vai tāni liṅgāni nalaṃ śaṃsanti karhicit //
MBh, 3, 74, 21.2 utsṛjya varayed anyaṃ yathā tvaṃ bhīru karhicit //
MBh, 3, 141, 11.1 na hyahaṃ hātum icchāmi bhavantam iha karhicit /
MBh, 3, 154, 13.1 drogdhavyaṃ na ca mitreṣu na viśvasteṣu karhicit /
MBh, 3, 268, 16.1 mucyatāṃ jānakī sītā na me mokṣyasi karhicit /
MBh, 3, 284, 13.2 vittaṃ yaccānyad apyāhur na pratyākhyāsi karhicit //
MBh, 3, 287, 14.2 tan me vākyaṃ na mithyā tvaṃ kartum arhasi karhicit //
MBh, 4, 3, 2.6 na mā paribhaviṣyanti janā jātu hi karhicit //
MBh, 4, 21, 46.3 īdṛśastu tvayā sparśaḥ spṛṣṭapūrvo na karhicit //
MBh, 5, 35, 15.3 na hi deveṣvahaṃ sthātā na manuṣyeṣu karhicit //
MBh, 5, 117, 8.3 evaṃ na śakyam aprāpyaṃ prāptuṃ gālava karhicit //
MBh, 5, 123, 13.1 ye tvāṃ protsāhayantyete naite kṛtyāya karhicit /
MBh, 5, 151, 15.1 na cāpi vayam atyarthaṃ parityāgena karhicit /
MBh, 5, 153, 3.1 na hi jātu dvayor buddhiḥ samā bhavati karhicit /
MBh, 7, 124, 14.2 ye prapannā hṛṣīkeśaṃ na te muhyanti karhicit //
MBh, 7, 145, 48.2 viprakīrṇānyanīkāni nāvatiṣṭhanti karhicit //
MBh, 7, 156, 19.2 sarākṣasoragāḥ pārtha vijetuṃ yudhi karhicit //
MBh, 8, 25, 5.1 yatrāsmi bharataśreṣṭha yogyaḥ karmaṇi karhicit /
MBh, 8, 49, 51.1 ye 'nyāyena jihīrṣanto janā icchanti karhicit /
MBh, 8, 63, 73.2 yadi pārtho raṇe hanyād adya mām iha karhicit /
MBh, 9, 30, 44.1 na tvidānīm ahaṃ manye kāryaṃ yuddhena karhicit /
MBh, 10, 4, 17.2 anirjitya raṇe pāṇḍūn vyapayāsyāva karhicit //
MBh, 12, 7, 19.2 na te janmaphalaṃ kiṃcid bhoktāro jātu karhicit //
MBh, 12, 15, 42.1 na preṣyā vacanaṃ kuryur na bālo jātu karhicit /
MBh, 12, 49, 58.2 na te madviṣaye rāma vastavyam iha karhicit //
MBh, 12, 110, 13.1 ye 'nyāyena jihīrṣanto dhanam icchanti karhicit /
MBh, 12, 112, 36.1 na mantrayeyam anyaiste sacivaiḥ saha karhicit /
MBh, 12, 171, 13.1 yadi vāpyupapadyeta pauruṣaṃ nāma karhicit /
MBh, 12, 223, 17.1 samādhir nāsya mānārthe nātmānaṃ stauti karhicit /
MBh, 12, 253, 19.2 tasthau kāṣṭhavad avyagro na cacāla ca karhicit //
MBh, 12, 260, 12.2 nāhaṃ vedān vinindāmi na vivakṣāmi karhicit /
MBh, 12, 269, 18.1 vānaprasthagṛhasthābhyāṃ na saṃsṛjyeta karhicit /
MBh, 13, 1, 61.2 nāvāṃ doṣeṇa gantavyau tvayā lubdhaka karhicit //
MBh, 13, 36, 5.1 śrutvā ca nāvajānāmi nāparādhyāmi karhicit /
MBh, 13, 44, 30.3 na hi śulkaparāḥ santaḥ kanyāṃ dadati karhicit //
MBh, 13, 107, 20.1 paradārā na gantavyāḥ sarvavarṇeṣu karhicit /
MBh, 13, 107, 74.1 na nagnaḥ karhicit snāyānna niśāyāṃ kadācana /
MBh, 13, 107, 77.2 kāñcanī caiva yā mālā na sā duṣyati karhicit /
MBh, 13, 107, 108.2 mahātmanāṃ ca guhyāni na vaktavyāni karhicit //
MBh, 13, 131, 17.2 ghuṣṭānnaṃ naiva bhoktavyaṃ śūdrānnaṃ naiva karhicit //
MBh, 13, 132, 52.1 atha cennirayāt tasmāt samuttarati karhicit /
MBh, 14, 1, 13.1 karṇaśca śakuniścaiva mainaṃ paśyatu karhicit /
MBh, 14, 5, 24.1 samāśvasihi deveśa nāhaṃ martyāya karhicit /
MBh, 14, 7, 11.1 nāhaṃ tenānanujñātastvām āvikṣita karhicit /
MBh, 14, 7, 23.1 mā cāpi śubhabuddhitvaṃ labheyam iha karhicit /
MBh, 14, 21, 15.2 tasmād ucchvāsam āsādya na vāg vadati karhicit //
MBh, 14, 22, 5.3 parasparaguṇān ete na vijānanti karhicit //
MBh, 15, 16, 20.2 asmiñjane kariṣyanti pratikūlāni karhicit //
MBh, 15, 45, 23.1 gaccha saṃjaya yatrāgnir na tvāṃ dahati karhicit /
Manusmṛti
ManuS, 2, 4.1 akāmasya kriyā kācid dṛśyate neha karhicit /
ManuS, 2, 40.1 naitair apūtair vidhivad āpady api hi karhicit /
ManuS, 2, 97.2 na vipraduṣṭabhāvasya siddhiṃ gacchati karhicit //
ManuS, 4, 77.1 acakṣurviṣayaṃ durgaṃ na prapadyeta karhicit /
ManuS, 6, 50.2 nānuśāsanavādābhyāṃ bhikṣāṃ lipseta karhicit //
ManuS, 7, 39.2 vinītātmā hi nṛpatir na vinaśyati karhicit //
ManuS, 7, 84.1 na skandate na vyathate na vinaśyati karhicit /
ManuS, 9, 81.2 sānujñāpyādhivettavyā nāvamānyā ca karhicit //
ManuS, 9, 88.2 na caivaināṃ prayacchet tu guṇahīnāya karhicit //
ManuS, 10, 95.2 na tv eva jyāyaṃsīṃ vṛttim abhimanyeta karhicit //
ManuS, 11, 24.1 na yajñārthaṃ dhanaṃ śūdrād vipro bhikṣeta karhicit /
ManuS, 11, 190.2 kṛtanirṇejanāṃś caiva na jugupseta karhicit //
ManuS, 11, 224.2 strīśūdrapatitāṃś caiva nābhibhāṣeta karhicit //
Harivaṃśa
HV, 8, 12.2 ā kacagrahaṇād devi ā śāpān naiva karhicit /
HV, 19, 31.2 tiryagyoniṣu te jātu na bhaviṣyanti karhicit //
HV, 22, 10.2 paurajānapadais tyakto na lebhe śarma karhicit //
Kātyāyanasmṛti
KātySmṛ, 1, 163.1 abhiyukto 'bhiyoktāram abhiyuñjīta karhicit /
Kūrmapurāṇa
KūPur, 2, 15, 19.2 tamācāraṃ niṣeveta nehetānyatra karhicit //
Laṅkāvatārasūtra
LAS, 2, 136.7 sarvakuśalamūlotsargecchantiko hi mahāmate punarapi tathāgatādhiṣṭhānātkadācitkarhicitkuśalamūlān vyutthāpayati /
Liṅgapurāṇa
LiPur, 1, 66, 74.1 paurajānapadaistyakto na lebhe śarma karhicit /
LiPur, 1, 88, 26.2 avarṇo hyasvaraś caiva asavarṇastu karhicit //
LiPur, 1, 92, 55.2 iha samprāpyate mokṣo durlabho 'nyatra karhicit //
Bhāgavatapurāṇa
BhāgPur, 1, 5, 10.1 na yad vacaś citrapadaṃ hareryaśo jagatpavitraṃ pragṛṇīta karhicit /
BhāgPur, 1, 5, 14.2 na karhicit kvāpi ca duḥsthitā matir labheta vātāhatanaurivāspadam //
BhāgPur, 1, 6, 25.1 matirmayi nibaddheyaṃ na vipadyeta karhicit /
BhāgPur, 1, 8, 29.2 na yasya kaściddayito 'sti karhicid dveṣyaśca yasmin viṣamā matir nṛṇām //
BhāgPur, 1, 9, 16.1 na hyasya karhicidrājan pumān veda vidhitsitam /
BhāgPur, 1, 10, 6.2 ajātaśatrāvabhavan jantūnāṃ rājñi karhicit //
BhāgPur, 1, 11, 34.2 pade pade kā virameta tatpadāc calāpi yacchrīrna jahāti karhicit //
BhāgPur, 1, 13, 19.1 pratikriyā na yasyeha kutaścit karhicit prabho /
BhāgPur, 1, 16, 31.2 prārthyā mahattvam icchadbhirna viyanti sma karhicit //
BhāgPur, 2, 9, 36.2 bhavān kalpavikalpeṣu na vimuhyati karhicit //
BhāgPur, 3, 9, 13.2 ārādhanaṃ bhagavatas tava satkriyārtho dharmo 'rpitaḥ karhicin mriyate na yatra //
BhāgPur, 3, 25, 39.1 na karhicin matparāḥ śāntarūpe naṅkṣyanti no me 'nimiṣo leḍhi hetiḥ /
BhāgPur, 3, 27, 17.2 puruṣaṃ prakṛtir brahman na vimuñcati karhicit /
BhāgPur, 3, 27, 26.2 yuñjato nāpakuruta ātmārāmasya karhicit //
BhāgPur, 3, 32, 39.1 naitat khalāyopadiśen nāvinītāya karhicit /
BhāgPur, 4, 12, 26.1 anāsthitaṃ te pitṛbhiranyairapyaṅga karhicit /
BhāgPur, 4, 22, 34.1 na kuryātkarhicitsaṅgaṃ tamastīvraṃ titīriṣuḥ /
BhāgPur, 4, 24, 30.2 na madbhāgavatānāṃ ca preyānanyo 'sti karhicit //
BhāgPur, 10, 1, 29.1 tasyāṃ tu karhicicchaurirvasudevaḥ kṛtodvahaḥ /
BhāgPur, 11, 2, 35.1 yān āsthāya naro rājan na pramādyeta karhicit /
BhāgPur, 11, 8, 14.1 nādhigacchet striyaṃ prājñaḥ karhicin mṛtyum ātmanaḥ /
BhāgPur, 11, 17, 27.1 ācāryaṃ māṃ vijānīyān nāvamanyeta karhicit /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 207.1 naitairapūtairvidhivadāpadyapi hi karhicit /
Skandapurāṇa
SkPur, 17, 11.3 piśitaṃ mṛgayansamyaṅnāpyavindata karhicit //
SkPur, 17, 13.1 rājanna piśitaṃ tv asti pure 'smiñchuci karhicit /
SkPur, 21, 52.2 śaraṇaṃ ca tvamevātha nānyaṃ paśyāmi karhicit //
Dhanurveda
DhanV, 1, 65.2 pañcabhiḥ pṛthulaiḥ pakṣairyuktāḥ sidhyanti karhicit //
Haribhaktivilāsa
HBhVil, 2, 2.3 vinā dīkṣāṃ hi pūjāyāṃ nādhikāro 'sti karhicit //
HBhVil, 4, 347.2 ācāryaṃ māṃ vijānīyān nāvamanyeta karhicit /
Rasataraṅgiṇī
RTar, 3, 12.2 yāmadvayamapi dhmātā nāsau dravati karhicit //
Saddharmapuṇḍarīkasūtra
SDhPS, 2, 83.2 kadācit karhicicchāriputra tathāgata evaṃrūpāṃ dharmadeśanāṃ kathayati //
SDhPS, 2, 84.1 tadyathāpi nāma śāriputra udumbarapuṣpaṃ kadācit karhicit saṃdṛśyate evameva śāriputra tathāgato 'pi kadācit karhicit evaṃrūpāṃ dharmadeśanāṃ kathayati //
SDhPS, 2, 84.1 tadyathāpi nāma śāriputra udumbarapuṣpaṃ kadācit karhicit saṃdṛśyate evameva śāriputra tathāgato 'pi kadācit karhicit evaṃrūpāṃ dharmadeśanāṃ kathayati //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 20, 70.1 ato na cetaḥ saṃdigdhaṃ kartavyamiha karhicit /
SkPur (Rkh), Revākhaṇḍa, 26, 125.1 tasyāṃ tasyāṃ tu sā bharturna viyujyeta karhicit /
SkPur (Rkh), Revākhaṇḍa, 33, 15.2 nāhaṃ dravyavihīnasya asavarṇasya karhicit /
SkPur (Rkh), Revākhaṇḍa, 46, 28.2 yo 'muṃ nihanti pāpmānaṃ na taṃ paśyāmi karhicit //
SkPur (Rkh), Revākhaṇḍa, 56, 23.2 na lajjāmi tavāgre 'haṃ jalpantī tāta karhicit /
SkPur (Rkh), Revākhaṇḍa, 56, 105.3 upakāraḥ prakartavyo vyapadeśena karhicit //
SkPur (Rkh), Revākhaṇḍa, 131, 23.3 tathāpi sā viśeṣeṇa vañcitavyā na karhicit //
SkPur (Rkh), Revākhaṇḍa, 153, 6.2 vidhinā pātraviprāya tasyānto nāsti karhicit //
SkPur (Rkh), Revākhaṇḍa, 155, 33.2 nāhaṃ jīve viditvaivaṃ vañcitaḥ kena karhicit //
SkPur (Rkh), Revākhaṇḍa, 157, 15.2 yatkṛtaṃ puruṣavyāghra tannaśyati na karhicit //
SkPur (Rkh), Revākhaṇḍa, 171, 25.3 sukṛtaṃ duṣkṛtaṃ pūrve nānye bhuñjanti karhicit //
SkPur (Rkh), Revākhaṇḍa, 198, 96.1 patiputrakṛtaṃ duḥkhaṃ na sā prāpsyati karhicit /