Occurrences

Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Chāndogyopaniṣad
Gautamadharmasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Kauṣītakyupaniṣad
Pāraskaragṛhyasūtra
Āpastambadharmasūtra
Āśvalāyanagṛhyasūtra
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Arthaśāstra
Mahābhārata
Manusmṛti
Rāmāyaṇa
Kūrmapurāṇa
Vaikhānasadharmasūtra
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Parāśarasmṛtiṭīkā
Kokilasaṃdeśa
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanadharmasūtra
BaudhDhS, 1, 3, 17.1 bhavatpūrvāṃ brāhmaṇo bhikṣeta bhavanmadhyāṃ rājanyo bhavadantāṃ vaiśyaḥ sarveṣu varṇeṣu //
BaudhDhS, 1, 4, 7.3 atha yad ātmānaṃ daridrīkṛtyāhrīr bhūtvā bhikṣate brahmacaryaṃ carati ya evāsya mṛtyau pādas tam eva tena parikrīṇāti taṃ saṃskṛtyātman dhatte sa enam āviśati /
BaudhDhS, 1, 4, 7.6 na ha vai snātvā bhikṣeta api ha vai snātvā bhikṣāṃ caraty api jñātīnām aśanāyāpi pitṝṇām anyābhyaḥ kriyābhyaḥ /
BaudhDhS, 1, 4, 7.7 sa yad anyāṃ bhikṣitavyāṃ na vindetāpi svāmevācāryajāyāṃ bhikṣetātho svāṃ mātaram /
BaudhDhS, 1, 4, 7.7 sa yad anyāṃ bhikṣitavyāṃ na vindetāpi svāmevācāryajāyāṃ bhikṣetātho svāṃ mātaram /
BaudhDhS, 1, 4, 7.8 nainaṃ saptamy abhikṣitātīyāt //
BaudhDhS, 2, 5, 20.1 subrāhmaṇaśrotriyavedapāragebhyo gurvarthaniveśauṣadhārthavṛttikṣīṇayakṣyamāṇādhyayanādhvasaṃyogavaiśvajiteṣu dravyasaṃvibhāgo yathāśakti kāryo bahirvedi bhikṣamāṇeṣu //
BaudhDhS, 2, 11, 22.1 sannamusale vyaṅgāre nivṛttaśarāvasaṃpāte bhikṣeta //
BaudhDhS, 3, 7, 8.2 yāvakaṃ vopayuñjānaḥ kṛcchradvādaśarātraṃ cared bhikṣed vā //
Baudhāyanagṛhyasūtra
BaudhGS, 2, 5, 47.1 athāsmā ariktaṃ pātraṃ prayacchannāha mātaramevāgre bhikṣasva iti //
BaudhGS, 2, 5, 48.1 sa mātaramevāgre bhikṣeta //
BaudhGS, 2, 5, 49.1 bhavati bhikṣāṃ dehīti brāhmaṇo bhikṣeta //
Bhāradvājagṛhyasūtra
BhārGS, 1, 10, 1.0 tato bhikṣate yāṃ manyata iyaṃ mā na pratyākhyāsyatīti //
BhārGS, 1, 10, 3.0 tisro bhikṣate 'parimitā vā //
Chāndogyopaniṣad
ChU, 1, 10, 2.1 sa hebhyaṃ kulmāṣān khādantaṃ bibhikṣe /
ChU, 4, 3, 5.1 atha ha śaunakaṃ ca kāpeyam abhipratāriṇaṃ ca kākṣaseniṃ pariviṣyamāṇau brahmacārī bibhikṣe /
Gautamadharmasūtra
GautDhS, 1, 5, 19.1 bhikṣamāṇeṣu kṛtānnam itareṣu //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 7, 13.0 sa mātaramevāgre bhikṣeta //
Jaiminigṛhyasūtra
JaimGS, 1, 12, 38.0 mātaraṃ prathamaṃ bhikṣetāthānyāḥ suhṛdaḥ //
JaimGS, 1, 12, 39.0 bhavatpūrvayā brāhmaṇo bhikṣeta bhavati bhikṣāṃ dehīti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 2, 1.1 tau ha bibhikṣe /
Kauṣītakyupaniṣad
KU, 2, 1.13 tad yathā grāmaṃ bhikṣitvālabdhvopaviśen nāham ato dattam aśnīyām iti /
Pāraskaragṛhyasūtra
PārGS, 2, 5, 2.0 bhavatpūrvāṃ brāhmaṇo bhikṣeta //
PārGS, 2, 7, 6.0 udapānāvekṣaṇavṛkṣārohaṇaphalaprapatanasaṃdhisarpaṇavivṛtasnānaviṣamalaṅghanaśuktavadanasaṃdhyādityaprekṣaṇabhaikṣaṇāni na kuryāt na ha vai snātvā bhikṣetāpa ha vai snātvā bhikṣāṃ jayatīti śruteḥ //
Āpastambadharmasūtra
ĀpDhS, 1, 3, 25.0 sarvaṃ lābham āharan gurave sāyaṃ prātar amatreṇa bhikṣācaryaṃ cared bhikṣamāṇo 'nyatrāpapātrebhyo 'bhiśastāc ca //
ĀpDhS, 1, 3, 28.0 bhavatpūrvayā brāhmaṇo bhikṣeta //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 22, 4.1 sāyaṃ prātar bhikṣeta //
ĀśvGS, 1, 22, 6.1 apratyākhyāyinam agre bhikṣeta //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 2, 6, 4.0 pradakṣiṇam agniṃ paryāṇīya bhikṣate grāmaṃ //
ŚāṅkhGS, 2, 8, 1.0 aparāhṇe 'kṣatadhānā bhikṣitvājyāhutidharmeṇāgnau pāṇinā juhuyāt sadasaspatim adbhutam iti pratyṛcaṃ sūktaśeṣeṇa //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 4, 1, 10.0 tad yathā grāmaṃ bhikṣitvālabdhvopaviśen nāham ato dattam aśnīyām iti ta evainam upamantrayante ye purastāt pratyācakṣīran //
ŚāṅkhĀ, 4, 2, 9.0 tad yathā grāmaṃ bhikṣitvālabdhvopaviśen nāham ato dattam aśnīyām iti ta evainam upamantrayante ye purastāt pratyācakṣīran //
Ṛgveda
ṚV, 1, 73, 6.2 parāvataḥ sumatim bhikṣamāṇā vi sindhavaḥ samayā sasrur adrim //
ṚV, 1, 73, 7.1 tve agne sumatim bhikṣamāṇā divi śravo dadhire yajñiyāsaḥ /
ṚV, 1, 152, 6.2 pitvo bhikṣeta vayunāni vidvān āsāvivāsann aditim uruṣyet //
ṚV, 1, 171, 1.1 prati va enā namasāham emi sūktena bhikṣe sumatiṃ turāṇām /
ṚV, 2, 28, 1.2 ati yo mandro yajathāya devaḥ sukīrtim bhikṣe varuṇasya bhūreḥ //
ṚV, 3, 33, 2.1 indreṣite prasavam bhikṣamāṇe acchā samudraṃ rathyeva yāthaḥ /
ṚV, 3, 56, 7.2 āpaś cid asya rodasī cid urvī ratnam bhikṣanta savituḥ savāya //
ṚV, 3, 61, 6.2 āyatīm agna uṣasaṃ vibhātīṃ vāmam eṣi draviṇam bhikṣamāṇaḥ //
ṚV, 4, 41, 9.2 upem asthur joṣṭāra iva vasvo raghvīr iva śravaso bhikṣamāṇāḥ //
ṚV, 7, 6, 6.1 yasya śarmann upa viśve janāsa evais tasthuḥ sumatim bhikṣamāṇāḥ /
ṚV, 7, 10, 3.1 acchā giro matayo devayantīr agniṃ yanti draviṇam bhikṣamāṇāḥ /
ṚV, 7, 32, 17.2 tavāyaṃ viśvaḥ puruhūta pārthivo 'vasyur nāma bhikṣate //
ṚV, 7, 90, 7.1 arvanto na śravaso bhikṣamāṇā indravāyū suṣṭutibhir vasiṣṭhāḥ /
ṚV, 7, 91, 7.1 arvanto na śravaso bhikṣamāṇā indravāyū suṣṭutibhir vasiṣṭhāḥ /
ṚV, 8, 7, 15.1 etāvataś cid eṣāṃ sumnam bhikṣeta martyaḥ /
ṚV, 8, 18, 1.1 idaṃ ha nūnam eṣāṃ sumnam bhikṣeta martyaḥ /
ṚV, 9, 70, 2.1 sa bhikṣamāṇo amṛtasya cāruṇa ubhe dyāvā kāvyenā vi śaśrathe /
ṚV, 10, 31, 5.2 asya stutiṃ jaritur bhikṣamāṇā ā naḥ śagmāsa upa yantu vājāḥ //
Arthaśāstra
ArthaŚ, 1, 17, 19.1 tena hi dhvajenāditikauśikavad asya mātṛbāndhavā bhikṣeran //
Mahābhārata
MBh, 1, 3, 100.3 bhikṣasva tasya kṣatriyayā pinaddhe kuṇḍale /
MBh, 1, 3, 117.2 ete kuṇḍale gurvarthaṃ me bhikṣite dātum arhasīti //
MBh, 1, 33, 11.2 janamejayaṃ taṃ bhikṣāmo yajñaste na bhaved iti //
MBh, 1, 34, 18.1 bhaikṣavad bhikṣamāṇāya nāgānāṃ bhayaśāntaye /
MBh, 1, 145, 4.18 bhikṣitvā dvijageheṣu cintayantaśca mātaram //
MBh, 1, 215, 2.2 bhikṣe vārṣṇeyapārthau vām ekāṃ tṛptiṃ prayacchatām //
MBh, 3, 96, 1.2 tato jagāma kauravya so 'gastyo bhikṣituṃ vasu /
MBh, 3, 231, 14.1 tāṃs tathā vyathitān dīnān bhikṣamāṇān yudhiṣṭhiram /
MBh, 3, 284, 5.2 pāṇḍūnāṃ hitakṛcchakraḥ karṇaṃ bhikṣitum udyataḥ //
MBh, 3, 284, 12.2 yathā tvaṃ bhikṣitaḥ sadbhir dadāsyeva na yācase //
MBh, 3, 284, 14.2 āgantā kuṇḍalārthāya kavacaṃ caiva bhikṣitum //
MBh, 3, 284, 26.2 hitārthaṃ pāṇḍuputrāṇāṃ khecarottama bhikṣitum //
MBh, 3, 286, 9.2 bhikṣate vajriṇe dadyām api jīvitam ātmanaḥ //
MBh, 9, 40, 5.2 paśūn etān ahaṃ tyaktvā bhikṣiṣye rājasattamam //
MBh, 12, 5, 8.2 tvaddhitārthaṃ surendreṇa bhikṣito varmakuṇḍale //
MBh, 12, 35, 27.2 bhikṣite pāradāryaṃ ca na tad dharmasya dūṣakam //
MBh, 12, 49, 32.1 tṛṣitena sa kauravya bhikṣitaścitrabhānunā /
MBh, 12, 92, 22.1 yuktā yadā jānapadā bhikṣante brāhmaṇā iva /
MBh, 12, 139, 32.1 na ca kvacid avindat sa bhikṣamāṇo 'pi kauśikaḥ /
MBh, 12, 139, 64.3 bhikṣām anyāṃ bhikṣa mā te mano 'stu śvabhakṣaṇe śvā hyabhakṣo dvijānām //
MBh, 13, 4, 14.2 sahasraṃ vātavegānāṃ bhikṣe tvāṃ devasattama //
MBh, 13, 24, 53.2 baṭavo yasya bhikṣanti tebhyo dattaṃ mahāphalam //
MBh, 13, 62, 18.2 bhikṣito brāhmaṇeneha janma vānnaṃ prayācitaḥ //
MBh, 13, 62, 22.2 viprā yam abhigacchanti bhikṣamāṇā gṛhaṃ sadā //
MBh, 13, 95, 8.3 dehi dehīti bhikṣanti tena pīvāñśunaḥsakhaḥ //
MBh, 14, 46, 30.2 na cānyam anubhikṣeta bhikṣamāṇaḥ kathaṃcana //
MBh, 14, 55, 31.2 saudāsaṃ puruṣādaṃ vai bhikṣituṃ maṇikuṇḍale //
MBh, 14, 56, 7.2 tvadadhīnaḥ sa rājendra taṃ tvā bhikṣe nareśvara //
MBh, 14, 56, 12.3 so 'haṃ tvām anusaṃprāpto bhikṣituṃ maṇikuṇḍale //
Manusmṛti
ManuS, 2, 50.2 bhikṣeta bhikṣām prathamaṃ yā cainaṃ nāvamānayet //
ManuS, 2, 184.1 guroḥ kule na bhikṣeta na jñātikulabandhuṣu /
ManuS, 11, 5.1 kṛtadāro 'parān dārān bhikṣitvā yo 'dhigacchati /
ManuS, 11, 24.1 na yajñārthaṃ dhanaṃ śūdrād vipro bhikṣeta karhicit /
ManuS, 11, 24.2 yajamāno hi bhikṣitvā caṇḍālaḥ pretya jāyate //
ManuS, 11, 25.1 yājñārtham arthaṃ bhikṣitvā yo na sarvaṃ prayacchati /
Rāmāyaṇa
Rām, Bā, 28, 10.1 trīn kramān atha bhikṣitvā pratigṛhya ca mānataḥ /
Kūrmapurāṇa
KūPur, 2, 12, 54.2 bhikṣeta bhikṣāṃ prathamaṃ yā cainaṃ na vimānayet //
KūPur, 2, 12, 57.1 guroḥ kule na bhikṣeta na jñātikulabandhuṣu /
KūPur, 2, 37, 34.1 dṛṣṭvā samāgataṃ devaṃ bhikṣamāṇamarundhatī /
KūPur, 2, 37, 44.2 bhikṣamāṇaḥ śivo nūnaṃ dṛṣṭo 'smākaṃ gṛheṣviti //
Vaikhānasadharmasūtra
VaikhDhS, 3, 5.0 vānaprastho nityasvādhyāyī kuśedhmādīn agnyarthaṃ śākamūlaphalāny aśanārthaṃ ca śucau jātāny āhared anyādhīnam anyotsṛṣṭam aśucau jātaṃ gorasaṃ ca varjayet dhānyadhanasaṃcayaṃ na kurvīta vastraṃ nācchādayet madhūkte toyaṃ māṃsokte paiṣṭikaṃ gṛhṇāti sarvabhūteṣu dayāluḥ samaḥ kṣāntaḥ śucir nirasūyakaḥ sukhe niḥspṛho maṅgalyavāṇīrṣyākārpaṇyavarjī matsyādīn daṃśakān sīrakṛṣṭajātāni kandamūlaphalaśākādīni ca tyajan jaṭāśmaśruromanakhāni dhārayaṃs trikālasnāyī dharā āśayo vanyair eva carupuroḍāśān nirvapet palāṇḍvādīn niryāsaṃ śvetavṛntākaṃ suniṣaṇṇakaṃ śleṣmātakaṃ vrajakaliṃ citrakaṃ śigruṃ bhūstṛṇaṃ kovidāraṃ mūlakaṃ ca varjayati muneḥ sarvaṃ māṃsaṃ gomāṃsatulyaṃ dhānyāmlaṃ surāsamaṃ bhavati pūrvasaṃcitāśanaṃ pūrvāṇi vasanāny āśvayuje māsi tyajati vedavedāntena dhyānayogī tapaḥ samācarati apatnīko 'nagnir adāro 'niketano vṛkṣamūle vasan vanasthāśrameṣu gṛhasthānāṃ gṛheṣu vā bhikṣāṃ bhikṣitvāmbupārśve śuddhe parṇe prāṇayātrāmātram annaṃ bhikṣuvad aśnāti śarīraṃ śoṣayann uttaram uttaraṃ tīvraṃ tapaḥ kuryāt //
VaikhDhS, 3, 7.0 godohanakālamātraṃ tadardhaṃ vā sthitvā vrajed alābhe 'py avamāne 'pyaviṣādī labdhe sammāne 'py asaṃtoṣī syāt drutaṃ vilambitaṃ vā na gacchet bhikṣākālād anyatra paraveśma na gantavyaṃ bhikṣituṃ krośād ūrdhvaṃ na gacchet bhikṣāṃ caritvā toyapārśve prakṣālitapāṇipāda ācamyod u tyam ityādityāyāto devā iti viṣṇave brahma jajñām iti brahmaṇe ca bhikṣāgraṃ dattvā sarvabhūtebhya iti baliṃ prakṣipet pāṇināgnihotravidhānenātmayajñaṃ saṃkalpya prāṇayātrāmātram aṣṭau grāsān vāśnīyāt kāmaṃ nāśnāti vastrapūtaṃ jalaṃ pītvācamyācāmati nindākrośau na kurvīta bandhūñ jñātīṃs tyajed vaṃśacāritraṃ tapaḥ śrutaṃ na vadet saṅgaṃ tyaktvā niyamayamī priyaṃ satyaṃ vadan sarvabhūtasyāvirodhī samaḥ sadādhyātmarato dhyānayogī nārāyaṇaṃ paraṃ brahma paśyan dhāraṇāṃ dhārayed akṣaraṃ brahmāpnoti nārāyaṇaḥ paraṃ brahmeti śrutiḥ //
Viṣṇusmṛti
ViSmṛ, 59, 12.1 yajñārthaṃ bhikṣitam avāptam arthaṃ sakalam eva vitaret //
ViSmṛ, 96, 5.1 na bhikṣukaṃ bhikṣeta //
Yājñavalkyasmṛti
YāSmṛ, 1, 127.1 cāṇḍālo jāyate yajñakaraṇācchūdrabhikṣitāt /
Bhāgavatapurāṇa
BhāgPur, 4, 9, 35.1 svārājyaṃ yacchato mauḍhyān māno me bhikṣito bata /
BhāgPur, 11, 8, 11.1 sāyantanaṃ śvastanaṃ vā na saṃgṛhṇīta bhikṣitam /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 329.2 gurau kule na bhikṣeta na jñātikulabandhuṣu /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 332.3 bhikṣeta bhikṣāṃ prathamaṃ yā cainaṃ na vimānayet //
Kokilasaṃdeśa
KokSam, 1, 54.1 divyaiśvaryaṃ diśasi bhajatāṃ vartase bhikṣamāṇo gaurīmaṅke vahasi bhasitaṃ pañcabāṇaṃ cakartha /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 50, 34.1 yaḥ kanyārthaṃ tato labdhvā bhikṣate caiva taddhanam /