Occurrences

Aitareyabrāhmaṇa
Baudhāyanadharmasūtra
Gopathabrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Vaikhānasagṛhyasūtra
Vaitānasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Aṣṭādhyāyī
Buddhacarita
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Kumārasaṃbhava
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Garuḍapurāṇa
Rasaratnākara
Skandapurāṇa
Ānandakanda
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)

Aitareyabrāhmaṇa
AB, 1, 3, 8.0 ekaviṃśatyā darbhapiñjūlaiḥ pāvayanti //
Baudhāyanadharmasūtra
BaudhDhS, 2, 1, 5.1 aśvamedhāvabhṛthe vātmānaṃ pāvayet //
BaudhDhS, 2, 8, 15.2 praṇavo vyāhṛtayaḥ sāvitrī cety ete pañca brahmayajñā aharahar brāhmaṇaṃ kilbiṣāt pāvayanti //
Gopathabrāhmaṇa
GB, 1, 4, 6, 18.0 na pūtaḥ pāvayed ity āhuḥ //
Kāṭhakasaṃhitā
KS, 8, 9, 15.0 ya evāpsv agnis sa evainaṃ tat pāvayati sa svadayati //
KS, 8, 9, 17.0 sapaśum evainaṃ pāvayati //
Maitrāyaṇīsaṃhitā
MS, 2, 1, 3, 29.0 nainaṃ dadhikrāvā cana pāvayāṃkriyād iti khalu vā āhuḥ //
MS, 2, 1, 3, 30.0 tad dadhikrāvaivainaṃ pāvayati //
MS, 3, 6, 9, 28.0 atho annāya vā etad ātmānaṃ pāvayate //
Pañcaviṃśabrāhmaṇa
PB, 6, 6, 6.0 yo vai daivāni pavitrāṇi veda pūto yajñiyo bhavati chandāṃsi vai daivāni pavitrāṇi tair droṇakalaśaṃ pāvayanti //
PB, 6, 6, 19.0 achinnaṃ pāvayanti yajñaṃ caiva prāṇāṃś ca saṃtanvanti saṃtataṃ pāvayanti yajñasya saṃtatyai //
PB, 6, 6, 19.0 achinnaṃ pāvayanti yajñaṃ caiva prāṇāṃś ca saṃtanvanti saṃtataṃ pāvayanti yajñasya saṃtatyai //
PB, 6, 8, 4.0 navabhiḥ stuvanti navādhvaryuḥ prātaḥsavane grahān gṛhṇāti tān eva tat pāvayanti teṣāṃ prāṇān utsṛjanti //
PB, 7, 3, 3.0 yan mādhyandinena pavamānena stuvanti mādhyandinam eva tat savanaṃ pāvayanti //
PB, 8, 4, 5.0 indras tṛtīyasavanād bībhatsamāna udakrāmat tad devāḥ svādiṣṭhayeti asvadayan madiṣṭhayeti madvad akurvan pavasva soma dhārayety apāvayann indrāya pātave suta iti tato vai tad indra upāvartata yat svādiṣṭhayā madiṣṭhayeti prastauti tṛtīyasavanasya sendratvāya //
Vaikhānasagṛhyasūtra
VaikhGS, 3, 1, 12.0 yasmāttrīnpūrvāṃstrīnaparān ārṣījātaḥ ṣaṭ pūrvānṣaḍaparānprājāpatyenoḍhāyā jātaḥ sapta pūrvānsaptāparāndaivīsuto daśa pūrvāndaśāparānātmānaṃ caikaviṃśatikaṃ brāhmīputraḥ pāvayediti //
Vaitānasūtra
VaitS, 3, 1, 10.1 punantu meti pāvyamānaḥ //
VaitS, 5, 3, 7.1 vāyoḥ pūta iti somātipūtasya pāvyamānām //
VaitS, 5, 3, 9.2 punīhīndrāya pātava ity adhvaryuṃ pāvayantam //
Āpastambaśrautasūtra
ĀpŚS, 19, 1, 18.1 prāk paśūpākaraṇāt kṛtvodbhidya surāṃ brāhmaṇasya mūrdhan khare vā sādayitvā punātu te parisrutam iti vālamayena pavitreṇa surāṃ pāvayati //
Śatapathabrāhmaṇa
ŚBM, 3, 1, 3, 18.1 athainaṃ darbhapavitreṇa pāvayati /
ŚBM, 3, 1, 3, 18.2 amedhyo vai puruṣo yadanṛtaṃ vadati tena pūtirantarato medhyā vai darbhā medhyo bhūtvā dīkṣā iti pavitraṃ vai darbhāḥ pavitrapūto dīkṣā iti tasmādenaṃ darbhapavitreṇa pāvayati //
ŚBM, 3, 1, 3, 22.1 taṃ saptabhiḥ saptabhiḥ pāvayati /
ŚBM, 3, 8, 2, 3.2 asapatnena prehīty evaitad āha ghṛtasya kulyā upa ṛtasya pathyā anviti sādhūpety evaitad āha devīr āpaḥ śuddhā voḍhvaṃ supariviṣṭā deveṣu supariviṣṭā vayam pariveṣṭāro bhūyāsmety apa evaitatpāvayati //
ŚBM, 5, 5, 4, 22.1 tāṃ darbhaiḥ pāvayati /
Aṣṭādhyāyī
Aṣṭādhyāyī, 3, 1, 42.0 abhyutsādayāṃprajanayāmcikayāṃramayāmakaḥ pāvayāmkriyād vidāmakrann iti chandasi //
Buddhacarita
BCar, 7, 30.2 tatrāpi toṣo hṛdi kevalo 'yaṃ na pāvayiṣyanti hi pāpamāpaḥ //
Mahābhārata
MBh, 1, 1, 1.29 sākṣāllokān pāvayamānaḥ kavimukhyaḥ /
MBh, 3, 212, 30.2 pāvito vividhair mantrair havyaṃ vahati dehinām //
MBh, 5, 13, 12.2 mām eva yajatāṃ śakraḥ pāvayiṣyāmi vajriṇam //
MBh, 7, 55, 25.2 caturāśramiṇāṃ puṇyaiḥ pāvitānāṃ surakṣitaiḥ //
MBh, 12, 17, 15.1 tapasā brahmacaryeṇa svādhyāyena ca pāvitāḥ /
MBh, 12, 36, 13.2 sa pāvayatyathātmānam iha loke paratra ca //
MBh, 12, 261, 46.1 sarvaṃ pāvayate jñānaṃ yo jñānaṃ hyanuvartate /
MBh, 12, 331, 8.1 sarvathā pāvitāḥ smeha śrutvemām āditaḥ kathām /
MBh, 12, 334, 4.2 pāvitātmādya saṃvṛttaḥ śrutvemām āditaḥ kathām //
MBh, 12, 335, 6.3 pāvitāḥ sma tvayā brahman puṇyāṃ kathayatā kathām //
MBh, 13, 61, 10.2 saiva pāpaṃ pāvayati saiva pāpāt pramocayet //
MBh, 13, 83, 26.2 pāvitā vai bhaviṣyanti pāvanaṃ paramaṃ hi tat //
MBh, 13, 90, 30.1 krośād ardhatṛtīyāt tu pāvayed eka eva hi /
MBh, 14, 3, 11.2 asaṃśayaṃ vājimedhaḥ pāvayet pṛthivīm api /
MBh, 14, 93, 81.1 pāvito hi tvayā deho loke kīrtiḥ sthirā ca te /
Manusmṛti
ManuS, 2, 75.1 prākkūlān paryupāsīnaḥ pavitraiś caiva pāvitaḥ /
ManuS, 3, 183.1 apāṅktyopahatā paṅktiḥ pāvyate yair dvijottamaiḥ /
Rāmāyaṇa
Rām, Bā, 35, 3.2 trīn patho hetunā kena pāvayel lokapāvanī //
Rām, Bā, 40, 19.2 bhasmarāśīkṛtān etān pāvayel lokapāvanī //
Rām, Bā, 64, 23.1 pāvito 'haṃ tvayā brahman darśanena mahāmune /
Rām, Utt, 30, 39.2 pāvitastena yajñena yāsyasi tridivaṃ tataḥ //
Rām, Utt, 73, 10.2 pāvitāḥ svargabhūtāste pūjyante divi daivataiḥ //
Rām, Utt, 75, 3.2 brahmahatyāvṛtaḥ śakro hayamedhena pāvitaḥ //
Rām, Utt, 76, 20.2 mām eva yajatāṃ śakraḥ pāvayiṣyāmi vajriṇam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 1, 13.1 anantāmiśrite mantrapāvite prāśayecchiśum /
Bṛhatkathāślokasaṃgraha
BKŚS, 14, 23.1 yadā tarhi mayā yūyaṃ pāvayantas tapovanam /
BKŚS, 17, 150.2 lokaṃ pāvayituṃ puṇyā prāvartata sarasvatī //
Kumārasaṃbhava
KumSaṃ, 5, 37.2 yathā tvadīyaiś caritair anāvilair mahīdharaḥ pāvita eṣa sānvayaḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 759.2 puṇyāni pāvanīyāni prāpnuyāt pūrvasāhasam //
Kūrmapurāṇa
KūPur, 2, 14, 42.1 prākkūlān paryupāsīnaḥ pavitraiścaiva pāvitaḥ /
KūPur, 2, 41, 12.2 ekaikaṃ pāvayet pāpaṃ saptajanmakṛtaṃ dvijāḥ //
Liṅgapurāṇa
LiPur, 1, 107, 30.1 pāvitaścāśramaścāyaṃ mama deveśvaraḥ svayam /
LiPur, 2, 22, 17.2 navākṣaramayaṃ dehaṃ kṛtvāṅgairapi pāvitam //
Matsyapurāṇa
MPur, 15, 28.2 bhūtāni yā pāvayati dakṣiṇāpathagāminī //
MPur, 154, 128.2 pāvanaiḥ pāvito nityaṃ tvatkandarasamāśritaiḥ //
MPur, 154, 316.1 vandanāya niyuktā dhīḥ pāvayatyavikalpitam /
MPur, 154, 410.3 tacchīghraṃ pāvayātmānamāhutyevānalārpaṇāt //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 3, 8, 7.0 pāvayati yasmāt śirorogadantarogākṣirogādibhiḥ pātayati narakādiṣu pāsayati vāniṣṭābhiḥ kāryakaraṇākhyābhiḥ kalābhiriti //
Vaikhānasadharmasūtra
VaikhDhS, 3, 15.0 ambaṣṭhād viprāyāṃ nāvikaḥ samudrapaṇyamatsyajīvī samudralaṅghanāṃ nāvaṃ plāvayati kṣatriyāyām adhonāpito nābher adho romavaptā madgor viprāyāṃ veṇuko veṇuvīṇāvādī kṣatriyāyāṃ karmakaraḥ karmakārī vaidehakād viprāyāṃ carmakāraś carmajīvī nṛpāyāṃ sūcikaḥ sūcīvedhanakṛtyavān āyogavād viprāyāṃ tāmras tāmrajīvī nṛpāyāṃ khanakaḥ khananajīvī khananān nṛpāyām udbandhakaḥ śūdrāspṛśyo vastranirṇejakaḥ pulkasād viprāyāṃ rajako vastrāṇāṃ rajonirṇejakaś caṇḍālād viprāyāṃ śvapacaḥ caṇḍālavac cihnayukto nityanindyaḥ sarvakarmabahiṣkāryo nagaryādau malāpohakaḥ śmaśāne vasan heyapātragrāhī pretam abandhukaṃ visṛjeta vadhyān hatvā tadvastrādigrāhī parādhīnāhāro bhinnapātrabhojī śvamāṃsabhakṣī carmavāravāṇavāṇijyakārī syāt tasmān nikṛṣṭe sute samutpanne patito naṣṭo ghorān narakān vrajati satputro narakebhyas trāyakaḥ pitṝn pāvayitvā tasmād brāhmaṇādyāḥ savarṇāyāṃ vidhivat putram utpādayeyuriti vikhanāḥ //
Viṣṇupurāṇa
ViPur, 1, 20, 16.3 avalokanadānena bhūyo māṃ pāvayāvyaya //
ViPur, 2, 8, 120.2 yā pāvayati bhūtāni kīrtitā ca dine dine //
ViPur, 5, 20, 83.2 durvṛttanidhanārthāya tena naḥ pāvitaṃ kulam //
ViPur, 5, 37, 32.4 naranārāyaṇasthāne tatpāvitamahītale //
Yājñavalkyasmṛti
YāSmṛ, 1, 60.2 sa kāyaḥ pāvayet tajjaḥ ṣaṭ ṣaḍvaṃśyān sahātmanā //
YāSmṛ, 3, 35.2 nistīrya tām athātmānaṃ pāvayitvā nyaset pathi //
Bhāgavatapurāṇa
BhāgPur, 3, 13, 45.2 saṭāśikhoddhūtaśivāmbubindubhir vimṛjyamānā bhṛśam īśa pāvitāḥ //
BhāgPur, 11, 5, 47.2 ātmā vāṃ pāvitaḥ kṛṣṇe putrasnehaṃ prakurvatoḥ //
BhāgPur, 11, 18, 19.2 vibhajya pāvitaṃ śeṣaṃ bhuñjītāśeṣam āhṛtam //
Garuḍapurāṇa
GarPur, 1, 95, 9.2 sa kāyaḥ pāvayettajjaḥ ṣaḍvaṃśyānātmanā saha //
Rasaratnākara
RRĀ, Ras.kh., 2, 83.2 dinaikaṃ taṃ nirudhyātha bhūdhare pāvayed dinam //
Skandapurāṇa
SkPur, 7, 9.1 imaṃ lokaṃ varāmbhobhiḥ pāvayitvā ca suprabhe /
SkPur, 7, 12.3 tato viniḥsṛtā bhūyaḥ semaṃ lokamapāvayat //
Ānandakanda
ĀK, 1, 3, 14.2 pañcamṛtpallavatvagbhiḥ pāvitaṃ jalapūritam //
Parāśaradharmasaṃhitā
ParDhSmṛti, 12, 77.1 sa pāvayed athātmānam ihaloke paratra ca /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 60, 27.1 anekabhūtaughasusevitāṅge gandharvayakṣoragapāvitāṅge /
SkPur (Rkh), Revākhaṇḍa, 183, 12.2 pāvayiṣyati tatkṣetramekādaśaḥ svayaṃ vibhuḥ //