Occurrences
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Nyāyasūtra
Rāmāyaṇa
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Ṛtusaṃhāra
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Kṛṣiparāśara
Tantrāloka
Āryāsaptaśatī
Śukasaptati
Haṭhayogapradīpikā
Skandapurāṇa (Revākhaṇḍa)
Buddhacarita
BCar, 9, 29.1 śokāgninā tvadvirahendhanena niḥśvāsadhūmena tamaḥśikhena /
Carakasaṃhitā
Ca, Sū., 7, 24.1 gulmahṛdrogasaṃmohāḥ śramaniḥśvāsadhāraṇāt /
Ca, Sū., 18, 49.1 utsāhocchvāsaniḥśvāsaceṣṭā dhātugatiḥ samā /
Ca, Cik., 3, 122.2 dhyānaniḥśvāsabahulaṃ liṅgaṃ kāmajvare smṛtam //
Mahābhārata
MBh, 1, 110, 22.2 evam uktvā suduḥkhārto niḥśvāsaparamo nṛpaḥ /
MBh, 1, 155, 3.2 niḥśvāsaparamaścāsīd droṇaṃ praticikīrṣayā //
MBh, 1, 212, 1.152 niḥśvāsabahulā tasthau kṣitiṃ vilikhatī tadā /
MBh, 1, 212, 1.168 niḥśvāsaparamā bhadrā mānasena manasvinī /
MBh, 3, 51, 2.2 babhūva damayantī tu niḥśvāsaparamā tadā //
MBh, 3, 175, 15.2 niḥśvāsakṣveḍanādena bhartsayantam iva sthitam //
MBh, 3, 193, 22.1 tasya niḥśvāsavātena raja uddhūyate mahat /
MBh, 3, 225, 8.1 provāca dainyābhihatāntarātmā niḥśvāsabāṣpopahataḥ sa pārthān /
MBh, 3, 245, 5.2 niḥśvāsaparamo dīno bibhrat kopaviṣaṃ mahat //
MBh, 7, 159, 37.2 nidrāndhā vasudhāṃ cakrur ghrāṇaniḥśvāsaśītalām //
MBh, 11, 15, 5.2 novāca kiṃcid gāndhārī niḥśvāsaparamā bhṛśam //
MBh, 12, 59, 7.2 niḥśvāsocchvāsatulyaśca tulyaprāṇaśarīravān //
MBh, 12, 315, 55.1 viṣṇor niḥśvāsavāto 'yaṃ yadā vegasamīritaḥ /
MBh, 16, 8, 62.2 duḥkhaśokasamāviṣṭo niḥśvāsaparamo 'bhavat //
Manusmṛti
ManuS, 3, 19.1 vṛṣalīphenapītasya niḥśvāsopahatasya ca /
Nyāyasūtra
NyāSū, 3, 1, 29.0 niḥśvāsocchvāsopalabdheścāturbhautikam //
Rāmāyaṇa
Rām, Ār, 15, 13.2 niḥśvāsāndha ivādarśaś candramā na prakāśate //
Rām, Su, 13, 30.1 niḥśvāsabahulāṃ bhīruṃ bhujagendravadhūm iva /
Rām, Yu, 31, 79.2 vināśaṃ cātmanaḥ paśyanniḥśvāsaparamo 'bhavat //
Agnipurāṇa
AgniPur, 3, 7.1 phaṇiniḥśvāsasaṃtaptā hariṇāpyāyitāḥ surāḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 12, 5.1 ṣṭhīvanakṣavathūdgāraniḥśvāsānnapraveśakṛt /
AHS, Nidānasthāna, 2, 20.2 svedo niḥśvāsavaigandhyam atitṛṣṇā ca pittaje //
AHS, Nidānasthāna, 16, 46.2 ṣṭhīvanaṃ kṣavathūdgāraniḥśvāsocchvāsasaṃgrahaḥ //
AHS, Nidānasthāna, 16, 51.1 niḥśvāsocchvāsasaṃrodhaḥ pratiśyāyaḥ śirograhaḥ /
AHS, Utt., 19, 18.1 niḥśvāsocchvāsasaṃrodhāt srotasī saṃvṛte iva /
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 269.2 kampaniḥśvāsajananān amuñcat pallavān iva //
Daśakumāracarita
DKCar, 1, 5, 5.1 yā vasantasahāyena samutsukatayā rate kelīśālabhañjikāvidhitsayā kaṃcana nārīviśeṣaṃ viracyātmanaḥ krīḍākāsāraśāradāravindasaundaryeṇa pādadvayam udyānavanadīrghikāmattamarālikāgamanarītyā līlālasagativilāsaṃ tūṇīralāvaṇyena jaṅghe līlāmandiradvārakadalīlālityena manojñamūruyugaṃ jaitrarathacāturyeṇa ghanaṃ jaghanam kiṃcidvikasallīlāvataṃsakahlārakorakakoṭarānuvṛttyā gaṅgāvartasanābhiṃ nābhiṃ saudhārohaṇaparipāṭyā valitrayaṃ maurvīmadhukarapaṅktinīlimalīlayā romāvalim pūrṇasuvarṇakalaśaśobhayā kucadvandvaṃ latāmaṇḍapasaukumāryeṇa bāhū jayaśaṅkhābhikhyayā kaṇṭhaṃ kamanīyakarṇapūrasahakārapallavarāgeṇa pratibimbīkṛtabimbaṃ radanacchadanaṃ bāṇāyamānapuṣpalāvaṇyena śuci smitam agradūtikākalakaṇṭhikākalālāpamādhuryeṇa vacanajātaṃ sakalasainikanāyakamalayamārutasaurabhyeṇa niḥśvāsapavanam jayadhvajamīnadarpeṇa locanayugalaṃ cāpayaṣṭiśriyā bhrūlate prathamasuhṛdasudhākarasyāpanītakalaṅkayā kāntyā vadanaṃ līlāmayūrabarhabhaṅgyā keśapāśaṃ ca vidhāya samastamakarandakastūrikāsaṃmitena malayajarasena prakṣālya karpūraparāgeṇa saṃmṛjya nirmiteva rarāja //
DKCar, 1, 5, 17.3 kiṃkartavyatāmūḍhāṃ viṣaṇṇāṃ bālacandrikāmīṣadunmīlitena kaṭākṣavīkṣitena bāṣpakaṇākulena virahānaloṣṇaniḥśvāsaglapitādharayā natāṅgyā śanaiḥ śanaiḥ sagadgadaṃ vyalāpi priyasakhi kāmaḥ kusumāyudhaḥ pañcabāṇa iti nūnam asatyamucyate /
DKCar, 2, 2, 339.1 tadupadarśitavibhāge cāvagāhya kanyāntaḥpuraṃ prajvalatsu maṇipradīpeṣu naikakrīḍākhedasuptasya parajanasya madhye mahitamahārgharatnapratyuptasiṃhākāradantapāde haṃsatūlagarbhaśayyopadhānaśālini kusumavicchuritaparyante paryaṅkatale dakṣiṇapādapārṣṇyadhobhāgānuvalitetaracaraṇāgrapṛṣṭham īṣad vivṛttamadhuragulphasaṃdhi parasparāśliṣṭajaṅghākāṇḍam ākuñcitakomalobhayajānu kiṃcid vellitorudaṇḍayugalam adhinitambasrastamuktaikabhujalatāgrapeśalam apāśrayāntanimitākuñcitetarabhujalatottānatalakarakisalayam ābhugnaśroṇimaṇḍalam atiśliṣṭacīnāṃśukāntarīyam anativalitatanutarodaram atanutaraniḥśvāsārambhakampamānakaṭhorakucakuḍmalam ātiraścīnabandhuraśirodharoddeśadṛśyamānaniṣṭaptatapanīyasūtraparyastapadmarāgarucakam ardhalakṣyādharakarṇapāśanibhṛtakuṇḍalam upariparāvṛttaśravaṇapāśaratnakarṇikākiraṇamañjarīpiñjaritaviṣayavyāviddhāśithilaśikhaṇḍabandham ātmaprabhāpaṭaladurlakṣyapāṭalottarādharavivaram gaṇḍasthalīsaṃkrāntahastapallavadarśitakarṇāvataṃsakṛtyam uparikapolādarśatalaniṣaktacitravitānapatrajātajanitaviśeṣakakriyam āmīlitalocanendīvaram avibhrāntabhrūpatākam udbhidyamānaśramajalapulakabhinnaśithilacandanatilakam ānanendusaṃmukhālakalataṃ ca viśrabdhaprasuptām atidhavalottaracchadanimagnaprāyaikapārśvatayā ciravilasanakhedaniścalāṃ śaradambhodharotsaṅgaśāyinīmiva saudāminīṃ rājakanyāmapaśyam //
DKCar, 2, 3, 123.1 athāham āvirbhūya vivṛtadīpabhājanaḥ bhāmini nanu bahvaparāddhaṃ bhavatyā cittajanmano yadamuṣya jīvitabhūtā ratirākṛtyā kadarthitā dhanuryaṣṭirbhrūlatābhyām bhramaramālāmayī jyā nīlālakadyutibhiḥ astrāṇyapāṅgavīkṣitavṛṣṭibhiḥ mahārajanarañjitadhvajapaṭāṃśukaṃ dantacchadamayūkhajālaiḥ prathamasuhṛnmalayamārutaḥ parimalapaṭīyasā niḥśvāsapavanena parabhṛto 'timañjulaiḥ pralāpaiḥ puṣpamayī patākā bhujayaṣṭibhyām digvijayārambhapūrṇakumbhamithunam urojakumbhayugalena krījāsaro nābimamḍalena saṃnāhyarathaḥ śroṇimaṇḍalena bhavanaratnatoraṇastambhayugalam ūruyugalena līlākarṇakisalayaṃ caraṇatalaprabhābhiḥ //
DKCar, 2, 5, 5.1 dakṣiṇato dattacakṣurāgalitastanāṃśukām amṛtaphenapaṭalapāṇḍuraśayanaśāyinīm ādivarāhadaṃṣṭrāṃśujālalagnām aṃsasrastadugdhasāgaradukūlottarīyām bhayasādhvasamūrchitāmiva dharaṇim aruṇādharakiraṇabālakisalayalāsyahetubhir ānanāravindaparimalodvāhibhir niḥśvāsamātariśvabhir īśvarekṣaṇadahanadagdhaṃ sphuliṅgaśeṣamanaṅgamiva saṃdhukṣayantīm antaḥsuptaṣaṭpadam ambujamiva jātinidramāmīlitalocanendīvaramānanaṃ dadhānām airāvatamadāvalepalūnāpaviddhām iva nandanavanakalpavṛkṣaratnavallarīṃ kāmapi taruṇīmālokayam //
DKCar, 2, 5, 24.1 athāvirbhūya kāpi ravikarābhitaptakuvalayadāmatāntāṅgayaṣṭiḥ kliṣṭanivasanottarīyā niralaktakarūkṣapāṭalena niḥśvāsoṣmajarjaritatviṣā dantacchadena vamantīva kapiladhūmadhūmraṃ virahānalam anavaratasaliladhārāvisarjanādrudhirāvaśeṣamiva lohitataraṃ dvitayam akṣṇor udvahantī kulacāritrabandhanapāśavibhrameṇaikaveṇībhūtena keśapāśena nīlāṃśukacīracūḍikāparivṛtā pativratāpatākeva saṃcarantī kṣāmakṣāmāpi devatānubhāvād anatikṣīṇavarṇāvakāśā sīmantinī praṇipatantaṃ māṃ praharṣotkampitena bhujalatādvayenotthāpya putravatpariṣvajya śirasyupaghrāya vātsalyamiva stanayugalena stanyacchalāt prakṣarantī śiśireṇāśruṇā niruddhakaṇṭhī snehagadgadaṃ vyāhārṣīt vatsa yadi vaḥ kathitavatī magadharājamahiṣī vasumatī mama haste bālam arthapālaṃ nidhāya kathāṃ ca kāṃcid ātmabhartṛputrasakhījanānubaddhāṃ rājarājapravartitāṃ kṛtvāntardhānamagādātmajā maṇibhadrasyeti sāhamasmi vo jananī //
Harṣacarita
Harṣacarita, 1, 32.1 atrāntare svayambhuvo 'bhyāśe samupaviṣṭā devī mūrtimatī pīyūṣaphenapaṭalapāṇḍuraṃ kalpadrumadukūlavalkalaṃ vasānā visatantumayenāṃśukenonnatastanamadhyabaddhagātrikāgranthiḥ tapobalanirjitatribhuvanajayapatākābhiriva tisṛbhir bhasmapuṇḍrakarājibhir virājitalalāṭājirā skandhāvalambinā sudhāphenadhavalena tapaḥprabhāvakuṇḍalīkṛtena gaṅgāsrotaseva yogapaṭṭakena viracitavaikakṣyakā savyena brahmotpattipuṇḍarīkamukulam iva sphaṭikakamaṇḍaluṃ kareṇa kalayantī dakṣiṇam akṣamālākṛtaparikṣepaṃ kambunirmitormikādanturitaṃ tarjanataraṅgitatarjanīkam utkṣipantī karam āḥ pāpa krodhopahata durātman ajña anātman ajña anātmajña brahmabandho munikheṭa apasada nirākṛta katham ātmaskhalitavilakṣaḥ surāsuramunimanujavṛndavandanīyāṃ tribhuvanamātaraṃ bhagavatīṃ sarasvatīṃ śaptumabhilaṣasi ityabhidadhānā roṣavimuktavetrāsanair oṅkāramukharitamukhair utkṣepadolāyamānajaṭābhārabharitadigbhiḥ parikarabandhabhramitakṛṣṇājināṭopacchāyāśyāmāyamānadivasair amarṣaniḥśvāsadolāpreṅkholitabrahmalokaiḥ somarasam iva svedavisaravyājena sravadbhiragnihotrapavitrabhasmasmeralalāṭaiḥ kuśatantucāmaracīracīvaribhir āṣāḍhibhiḥ praharaṇīkṛtakamaṇḍalumaṇḍalair mūrtaiś caturbhir vedaiḥ saha bṛsīmapahāya sāvitrī samuttasthau //
Harṣacarita, 1, 61.1 sarasvatyapi śaptā kiṃcid adhomukhī dhavalakṛṣṇaśārāṃ kṛṣṇājinalekhāmiva dṛṣṭimurasi pātayantī surabhiniḥśvāsaparimalalagnairmūrtaiḥ śāpākṣarair iva ṣaṭcaraṇacakrair ākṛṣyamāṇā śāpaśokaśithilitahastādhomukhībhūtenopadiśyamānamartyalokāvataraṇamārgeva nakhamayūkhajālakena nūpuravyāhārāhūtair bhavanakalahaṃsakulair brahmalokanivāsihṛdayair ivānugamyamānā samaṃ sāvitryā gṛham agāt //
Harṣacarita, 1, 182.1 vighaṭamānacakravākayugalavisṛṣṭair aspṛṣṭāpi śyāmatāmāsasāda virahaniḥśvāsadhūmaiḥ //
Kirātārjunīya
Kir, 4, 15.1 nibaddhaniḥśvāsavikampitādharā latā iva prasphuritaikapallavāḥ /
Kir, 8, 49.1 priyaiḥ salīlaṃ karavārivāritaḥ pravṛddhaniḥśvāsavikampitastanaḥ /
Kir, 16, 39.1 niḥśvāsadhūmaiḥ sthagitāṃśujālaṃ phaṇāvatām utphaṇamaṇḍalānām /
Kumārasaṃbhava
KumSaṃ, 3, 56.1 sugandhiniḥśvāsavivṛddhatṛṣṇaṃ bimbādharāsannacaraṃ dvirepham /
Liṅgapurāṇa
LiPur, 2, 8, 10.2 khinno 'tibhārādrudrasya niḥśvāsocchvāsavarjitaḥ //
Matsyapurāṇa
MPur, 120, 5.1 kācitkamalagandhābhā niḥśvāsapavanāhṛtaiḥ /
MPur, 120, 6.2 kāntaniḥśvāsavātena nīrajaskakṛtekṣaṇā //
MPur, 153, 117.1 viṣaniḥśvāsanirdagdhaṃ surasainyaṃ mahārathaḥ /
Suśrutasaṃhitā
Su, Śār., 2, 55.1 niḥśvāsocchvāsasaṃkṣobhasvapnān garbho 'dhigacchati /
Su, Ka., 3, 4.1 tatra dṛṣṭiniḥśvāsadaṃṣṭrānakhamūtrapurīṣaśukralālārtavamukhasaṃdaṃśaviśardhitatuṇḍāsthipittaśūkaśavānīti //
Su, Ka., 3, 5.1 tatra dṛṣṭiniḥśvāsaviṣā divyāḥ sarpāḥ bhaumāstu daṃṣṭrāviṣāḥ mārjāraśvavānaramakaramaṇḍūkapākamatsyagodhāśambūkapracalākagṛhagodhikācatuṣpādakīṭās tathānye daṃṣṭrānakhaviṣāḥ cipiṭapicciṭakakaṣāyavāsikasarṣapakatoṭakavarcaḥkīṭakauṇḍinyakāḥ śakṛnmūtraviṣāḥ mūṣikāḥ śukraviṣāḥ lūtā lālāmūtrapurīṣamukhasaṃdaṃśanakhaśukrārtavaviṣāḥ vṛścikaviśvambharavaraṭīrājīvamatsyocciṭiṅgāḥ samudravṛścikāścālaviṣāḥ citraśiraḥsarāvakurdiśatadārukārimedakasārikāmukhā mukhasaṃdaṃśaviśardhitamūtrapurīṣaviṣāḥ makṣikākaṇabhajalāyukā mukhasaṃdaṃśaviṣāḥ viṣahatāsthi sarpakaṇṭakavaraṭīmatsyāsthi cetyasthiviṣāṇi śakulīmatsyaraktarājivaraṭīmatsyāśca pittaviṣāḥ sūkṣmatuṇḍocciṭiṅgavaraṭīśatapadīśūkavalabhikāśṛṅgibhramarāḥ śūkatuṇḍaviṣāḥ kīṭasarpadehā gatāsavaḥ śavaviṣāḥ śeṣāstvanuktā mukhasaṃdaṃśaviṣeṣveva gaṇayitavyāḥ //
Su, Ka., 4, 7.2 kruddhā niḥśvāsadṛṣṭibhyāṃ ye hanyurakhilaṃ jagat //
Su, Utt., 24, 15.2 niḥśvāsocchvāsadaurgandhyaṃ tathā gandhānna vetti ca //
Su, Utt., 55, 17.1 śrāntasya niḥśvāsavinigraheṇa hṛdrogamohāvathavāpi gulmaḥ /
Viṣṇupurāṇa
ViPur, 1, 9, 84.1 te tasya phaṇaniḥśvāsavahnināpahatatviṣaḥ /
ViPur, 1, 9, 85.1 tenaiva mukhaniḥśvāsavāyunāstabalāhakaiḥ /
ViPur, 3, 18, 44.1 devādiniḥśvāsahataṃ śarīraṃ yasya veśma ca /
Ṛtusaṃhāra
ṚtuS, Caturthaḥ sargaḥ, 12.1 puṣpāsavāmodasugandhivaktro niḥśvāsavātaiḥ surabhīkṛtāṅgaḥ /
ṚtuS, Pañcamaḥ sargaḥ, 10.1 sugandhiniḥśvāsavikampitotpalaṃ manoharaṃ kāmaratiprabodhakam /
Bhāratamañjarī
BhāMañj, 1, 1181.2 vikalaḥ karaṇairhīno niḥśvāsālakṣyajīvitaḥ //
BhāMañj, 14, 61.1 niḥśvāsāgrairyathā vāri līyate darpaṇodare /
Garuḍapurāṇa
GarPur, 1, 152, 14.2 ūrdhvaniḥśvāsasaṃśoṣāvadhaś chardiśca koṣṭhage //
GarPur, 1, 165, 12.1 tadāsyodgāraniḥśvāsaviḍgandhānuvidhāyinaḥ /
GarPur, 1, 167, 44.1 ṣṭhīvanaṃ caiva sasvedaśvāsaniḥśvāsasaṃgrahaḥ /
Gītagovinda
GītGov, 10, 1.1 atra antare masṛṇaroṣavaśām asīmaniḥśvāsaniḥsahamukhīm sumukhīm upetya /
Kṛṣiparāśara
KṛṣiPar, 1, 85.2 vāhaniḥśvāsavātena taddrutaṃ ca vinaśyati //
Tantrāloka
TĀ, 6, 142.2 brahmaniḥśvāsanirdhūte bhasmani svedavāriṇā //
Āryāsaptaśatī
Āsapt, 2, 493.1 lakṣmīniḥśvāsānalapiṇḍīkṛtadugdhajaladhisārabhujaḥ /
Śukasaptati
Śusa, 11, 14.3 so 'vaśyaṃ narakaṃ yāti tanniḥśvāsahato naraḥ //
Haṭhayogapradīpikā
HYP, Caturthopadeśaḥ, 112.2 niḥśvāsocchvāsahīnaś ca niścitaṃ mukta eva saḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 14, 39.2 kheladbhūtānugā krūrā niḥśvāsocchvāsakāriṇī //
SkPur (Rkh), Revākhaṇḍa, 103, 122.2 vilepāte ca rājendra niḥśvāsocchvāsitena ca //