Occurrences

Carakasaṃhitā
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Harṣacarita
Bhāgavatapurāṇa
Bhāratamañjarī
Rasamañjarī

Carakasaṃhitā
Ca, Vim., 7, 13.1 purīṣajāstulyasamutthānāḥ śleṣmajaiḥ teṣāṃ sthānaṃ pakvāśayaḥ te pravardhamānāstvadho visarpanti yasya punarāmāśayābhimukhāḥ syuryadantaraṃ tadantaraṃ tasyodgāraniḥśvāsāḥ purīṣagandhinaḥ syuḥ saṃsthānavarṇaviśeṣāstu sūkṣmavṛttaparīṇāhāḥ śvetā dīrghā ūrṇāṃśusaṃkāśāḥ kecit kecit punaḥ sthūlavṛttaparīṇāhāḥ śyāvanīlaharitapītāḥ teṣāṃ nāmāni kakerukāḥ makerukāḥ lelihāḥ saśūlakāḥ sausurādāśceti prabhāvaḥ purīṣabhedaḥ kārśyaṃ pāruṣyaṃ lomaharṣābhinirvartanaṃ ca ta eva cāsya gudamukhaṃ paritudantaḥ kaṇḍūṃ copajanayanto gudamukhaṃ paryāsate ta eva jātaharṣā gudaniṣkramaṇamativelaṃ kurvanti ityeṣa śleṣmajānāṃ purīṣajānāṃ ca krimīṇāṃ samutthānādiviśeṣaḥ //
Amaruśataka
AmaruŚ, 1, 98.1 niḥśvāsā vadanaṃ dahanti hṛdayaṃ nirmūlamunmathyate nidrā neti na dṛśyate priyamukhaṃ rātriṃdivaṃ rudyate /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 14, 54.1 tadāsyodgāraniḥśvāsā viḍgandhānuvidhāyinaḥ /
Harṣacarita
Harṣacarita, 1, 221.1 sā tvaṃ devi yadaiva dṛṣṭāsi devena tata evārabhyāsya kāmo guruḥ candramā jīviteśaḥ malayamaruducchvāsahetuḥ ādhayo 'ntaraṅgasthāneṣu saṃtāpaḥ paramasuhṛt prajāgara āptaḥ manorathāḥ sarvagatāḥ niḥśvāsā vigrahāgresarāḥ mṛtyuḥ pārśvavartī raṇaraṇakaḥ saṃcārakaḥ saṃkalpā buddhyupadeśavṛddhāḥ //
Bhāgavatapurāṇa
BhāgPur, 4, 10, 26.1 ahayo 'śaniniḥśvāsā vamanto 'gniṃ ruṣākṣibhiḥ /
Bhāratamañjarī
BhāMañj, 7, 468.1 tato bhīmabhujotsṛṣṭāḥ saniḥśvāsā ivoragāḥ /
Rasamañjarī
RMañj, 9, 94.1 vedanāruciniḥśvāsāḥ kāyaḥ pīto viceṣṭitam /