Occurrences

Kaṭhopaniṣad
Vaikhānasagṛhyasūtra
Mahābhārata
Śvetāśvataropaniṣad
Kūrmapurāṇa
Liṅgapurāṇa
Viṣṇupurāṇa
Bhāratamañjarī

Kaṭhopaniṣad
KaṭhUp, 2, 21.1 aṇor aṇīyān mahato mahīyān ātmāsya jantor nihito guhāyām /
Vaikhānasagṛhyasūtra
VaikhGS, 2, 18, 11.0 dakṣiṇena karāṅguṣṭhāgreṇāṇor aṇīyāniti dakṣiṇapādāṅguṣṭhe saṃsrāvayet //
VaikhGS, 3, 16, 5.0 tathaivāṇor aṇīyān iti pātreṇānv apaḥ srāvayitvā śiṣṭābhiḥ sarvatra prokṣayati //
Mahābhārata
MBh, 5, 45, 28.1 aṇor aṇīyān sumanāḥ sarvabhūteṣu jāgṛmi /
MBh, 6, BhaGī 8, 9.1 kaviṃ purāṇamanuśāsitāramaṇoraṇīyāṃsamanusmaredyaḥ /
MBh, 12, 232, 33.2 aṇor aṇīyo mahato mahattaraṃ tadātmanā paśyati yukta ātmavān //
Śvetāśvataropaniṣad
ŚvetU, 3, 20.1 aṇor aṇīyān mahato mahīyān ātmā guhāyāṃ nihito 'sya jantoḥ /
Kūrmapurāṇa
KūPur, 1, 24, 54.2 aṇoraṇīyāṃsamanantaśaktiṃ prāṇeśvaraṃ śaṃbhumasau dadarśa //
KūPur, 2, 5, 24.2 aṇoraṇīyān mahato mahīyāṃstvāmeva sarvaṃ pravadanti santaḥ //
KūPur, 2, 8, 17.2 aṇoraṇīyān mahato 'sau mahīyān mahādevaḥ procyate vedavidbhiḥ //
Liṅgapurāṇa
LiPur, 2, 18, 35.1 mahato yo mahīyāṃśca hyaṇorapyaṇuravyayaḥ /
LiPur, 2, 21, 25.2 aṇoraṇīyāṃsamajaṃ mahato 'pi mahattamam //
Viṣṇupurāṇa
ViPur, 4, 2, 88.1 sarvasya dhātāram acintyarūpamaṇoraṇīyāṃsamatipramāṇam /
ViPur, 5, 1, 42.1 aṇoraṇīyāṃsamasatsvarūpaṃ tvāṃ paśyato 'jñānanivṛttiragryā /
ViPur, 5, 1, 43.2 sarvāṇi bhūtāni tavāntarāṇi yadbhūtabhavyaṃ tadaṇoraṇīyaḥ /
ViPur, 5, 7, 51.2 paramārtham aṇoralpaṃ sthūlātsthūlaṃ natāḥ sma tam //
Bhāratamañjarī
BhāMañj, 6, 112.1 kaviṃ purāṇaṃ śāstāramaṇīyāṃsamaṇorapi /