Occurrences

Bṛhadāraṇyakopaniṣad
Muṇḍakopaniṣad
Mahābhārata
Manusmṛti
Nyāyasūtra
Saundarānanda
Vaiśeṣikasūtra
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Kirātārjunīya
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Tarkasaṃgraha

Bṛhadāraṇyakopaniṣad
BĀU, 3, 8, 8.1 sa hovāca etad vai tad akṣaraṃ gārgi brāhmaṇā abhivadanty asthūlam anaṇv ahrasvam adīrgham alohitam asneham acchāyam atamo 'vāyv anākāśam asaṅgam arasam agandham acakṣuṣkam aśrotram avāg amano 'tejaskam aprāṇam amukham agātram anantaram abāhyam /
Muṇḍakopaniṣad
MuṇḍU, 2, 2, 2.1 yad arcimad yad aṇubhyo 'ṇu ca yasmiṃllokā nihitā lokinaśca /
Mahābhārata
MBh, 1, 62, 8.1 nāsīccorabhayaṃ tāta na kṣudhābhayam aṇvapi /
MBh, 3, 276, 3.1 na hi te vṛjinaṃ kiṃcid dṛśyate param aṇvapi /
MBh, 6, 114, 66.2 abhidravata gāṅgeyaṃ māṃ vo 'stu bhayam aṇvapi //
MBh, 12, 177, 32.1 hrasvo dīrghastathā sthūlaścaturasro 'ṇu vṛttavān /
MBh, 12, 240, 4.1 indriyāṇāṃ pṛthagbhāvād buddhir vikriyate hyaṇu /
MBh, 12, 316, 44.2 mahābhūtātmakaṃ sarvaṃ mahad yat paramāṇu yat //
MBh, 13, 8, 15.2 aṇu vā yadi vā sthūlaṃ viditaṃ sādhukarmabhiḥ //
MBh, 13, 105, 49.2 yatra śītabhayaṃ nāsti na coṣṇabhayam aṇvapi /
MBh, 14, 49, 46.2 hrasvaṃ dīrghaṃ tathā sthūlaṃ caturasrāṇu vṛttakam //
Manusmṛti
ManuS, 6, 40.1 yasmād aṇv api bhūtānāṃ dvijān notpadyate bhayam /
Nyāyasūtra
NyāSū, 3, 2, 59.0 yathoktahetutvāt cāṇu //
Saundarānanda
SaundĀ, 9, 41.1 yathānapekṣyāgryam apīpsitaṃ sukhaṃ prabādhate duḥkhamupetamaṇvapi /
SaundĀ, 18, 54.1 avāptakāryo 'si parāṃ gatiṃ gato na te 'sti kiṃcit karaṇīyamaṇvapi /
Vaiśeṣikasūtra
VaiśSū, 7, 1, 17.1 tadviparītamaṇu //
VaiśSū, 7, 1, 18.1 aṇu mahaditi tasmin viśeṣabhāvād viśeṣābhāvācca //
VaiśSū, 7, 1, 30.1 tadabhāvādaṇu manaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 36, 15.1 raktam aṇvapi tu prāptaṃ vardhate tailam ambuvat /
Bhallaṭaśataka
BhallŚ, 1, 55.1 ājanmanaḥ kuśalam aṇv api re kujanman pāṃso tvayā yadi kṛtaṃ vada tat tvam eva /
Bṛhatkathāślokasaṃgraha
BKŚS, 23, 14.2 tena saṃbhāvyate nāsmāt prārthanāphalam aṇv api //
Divyāvadāna
Divyāv, 1, 159.2 dānaṃ ca na dattamaṇvapi yena vayaṃ pitṛlokamāgatāḥ //
Divyāv, 1, 181.2 dānaṃ ca na dattamaṇvapi yena vayaṃ pitṛlokamāgatāḥ //
Kirātārjunīya
Kir, 6, 40.1 sukumāram ekam aṇu marmabhidām atidūragaṃ yutam amoghatayā /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 3, 2, 3, 1.0 bahuṣu kāryeṣu jñeyeṣu ca yugapat prayatnā jñānāni vā na prādurbhavantītyataḥ prayatnajñānāyaugapadyādekaṃ manaḥ pratiśarīraṃ mūrtamasparśaṃ niravayavaṃ nityamaṇu āśucārīti //
VaiSūVṛ zu VaiśSū, 7, 1, 17.1, 1.0 etasmāt trikāraṇānmahato yad viparītaṃ dvyaṇukaparimāṇaṃ tadaṇu pratyetavyam //
Viṣṇupurāṇa
ViPur, 1, 14, 24.1 jyotir ādyam anaupamyam aṇv anantam apāravat /
ViPur, 1, 14, 39.1 adīrghahrasvam asthūlam anaṇv agryam alohitam /
ViPur, 5, 37, 67.2 tatastaṃ bhagavānāha na te 'sti bhayamaṇvapi /
Tarkasaṃgraha
Tarkasaṃgraha, 1, 24.4 aṇu mahad dīrghaṃ hrasvaṃ ceti //