Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Gautamadharmasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Taittirīyabrāhmaṇa
Vaikhānasagṛhyasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Arthaśāstra
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harṣacarita
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Tantrākhyāyikā
Vaikhānasadharmasūtra
Viṃśatikāvṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
Narmamālā
Parāśarasmṛtiṭīkā
Rasamañjarī
Rasaratnākara
Rasārṇava
Rājanighaṇṭu
Tantrasāra
Ānandakanda
Śyainikaśāstra
Haribhaktivilāsa
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)

Aitareyabrāhmaṇa
AB, 7, 12, 3.0 tad āhur yasya gārhapatyāhavanīyāv antareṇāno vā ratho vā śvā vā pratipadyeta kā tatra prāyaścittir iti nainan manasi kuryād ity āhur ātmany asya hitā bhavantīti tac cen manasi kurvīta gārhapatyād avicchinnām udakadhārāṃ haret tantuṃ tanvan rajaso bhānum anvihīty āhavanīyāt sā tatra prāyaścittiḥ //
AB, 7, 17, 1.0 tam ṛtvija ūcus tvam eva no 'syāhnaḥ saṃsthām adhigacchety atha haitaṃ śunaḥśepo 'ñjaḥsavaṃ dadarśa tam etābhiś catasṛbhir abhisuṣāva yacciddhi tvaṃ gṛhe gṛha ity athainaṃ droṇakalaśam abhyavanināyocchiṣṭaṃ camvor bharety etayarcātha hāsminn anvārabdhe pūrvābhiś catasṛbhiḥ sasvāhākārābhir juhavāṃcakārāthainam avabhṛtham abhyavanināya tvaṃ no agne varuṇasya vidvān ity etābhyām athainam ata ūrdhvam agnim āhavanīyam upasthāpayāṃcakāra śunaś cicchepaṃ niditaṃ sahasrād iti //
Atharvaprāyaścittāni
AVPr, 1, 3, 19.0 atha yasyāhavanīyagārhapatyāv antareṇa yāno vā ratho vā nivarteta śvā vānyo vābhidhāvet kā tatra prāyaścittiḥ //
AVPr, 2, 5, 1.0 atha yasya vapām āhutiṃ vā gṛhītāṃ śyenaḥ śakuniḥ śvā vānyo vāhared vāto vā vivamet kā tatra prāyaścittiḥ //
AVPr, 5, 2, 13.0 agnihotre ced anabhyuddhṛte haviṣi vā nirupte śakuniḥ śyenaḥ śvā vāntareṇa vyaveyād idaṃ viṣṇur iti //
Atharvaveda (Paippalāda)
AVP, 1, 5, 4.2 avaitu pṛśni śevalaṃ śune jarāyv attave //
AVP, 4, 6, 2.2 janāṃś ca sarvān svāpaya śunaś cendrasakhā caran //
AVP, 4, 6, 6.1 svaptu mātā svaptu pitā svaptu śvā svaptu viśpatiḥ /
AVP, 12, 8, 6.2 śvevaikaṃ kapir ivaikaṃ kumāraḥ sarvakeśakaḥ /
AVP, 12, 20, 3.1 ya ādade yasya vā ghāsi pitryā stena śvayātur uta saṃbhidhehibhiḥ /
Atharvaveda (Śaunaka)
AVŚ, 1, 11, 4.2 avaitu pṛśni śevalaṃ śune jarāyv attave 'va jarāyu padyatām //
AVŚ, 3, 9, 4.2 śunāṃ kapir iva dūṣaṇo bandhurā kābavasya ca //
AVŚ, 4, 5, 2.2 striyaś ca sarvāḥ svāpaya śunaś cendrasakhā caran //
AVŚ, 4, 5, 6.1 svaptu mātā svaptu pitā svaptu śvā svaptu viśpatiḥ /
AVŚ, 4, 36, 6.2 śvānaḥ siṃham iva dṛṣṭvā te na vindante nyañcanam //
AVŚ, 4, 37, 11.1 śvevaikaḥ kapir ivaikaḥ kumāraḥ sarvakeśakaḥ /
AVŚ, 6, 37, 3.2 śune peṣṭram ivāvakṣāmaṃ taṃ praty asyāmi mṛtyave //
AVŚ, 6, 80, 1.2 śuno divyasya yan mahas tenā te haviṣā vidhema //
AVŚ, 6, 80, 3.2 śuno divyasya yan mahas tenā te haviṣā vidhema //
AVŚ, 7, 5, 5.1 mugdhā devā uta śunā 'yajantota gor aṅgaiḥ purudhā 'yajanta /
AVŚ, 8, 1, 9.1 śyāmaś ca tvā mā śabalaś ca preṣitau yamasya yau pathirakṣī śvānau /
AVŚ, 8, 4, 22.1 ulūkayātuṃ śuśulūkayātuṃ jahi śvayātum uta kokayātum /
AVŚ, 11, 2, 2.1 śune kroṣṭre mā śarīrāṇi kartam aliklavebhyo gṛdhrebhyo ye ca kṛṣṇā aviṣyavaḥ /
AVŚ, 11, 2, 11.2 sa no mṛḍa paśupate namas te paraḥ kroṣṭāro abhibhāḥ śvānaḥ paro yantv agharudo vikeśyaḥ //
AVŚ, 11, 2, 30.2 idaṃ mahāsyebhyaḥ śvabhyo akaraṃ namaḥ //
AVŚ, 11, 10, 23.2 sarvāṃs tāṁ arbude hatāṁ chvāno 'dantu bhūmyām //
AVŚ, 18, 2, 11.1 ati drava śvānau sārameyau caturakṣau śabalau sādhunā pathā /
AVŚ, 18, 2, 12.1 yau te śvānau yama rakṣitārau caturakṣau pathiṣadī nṛcakṣasā /
Baudhāyanadharmasūtra
BaudhDhS, 1, 6, 4.2 ata ūrdhvaṃ śvavāyasaprabhṛtyupahatānām agnivarṇa ityupadiśanti //
BaudhDhS, 1, 9, 2.2 striyaś ca ratisaṃsarge śvā mṛgagrahaṇe śuciḥ //
BaudhDhS, 1, 11, 37.2 spṛṣṭvā samācaret snānaṃ śvānaṃ caṇḍālam eva ca //
BaudhDhS, 1, 11, 40.1 śunopahataḥ sacelo 'vagāheta //
BaudhDhS, 1, 11, 42.2 śunā daṣṭas tu yo vipro nadīṃ gatvā samudragām /
BaudhDhS, 1, 14, 15.1 mahatāṃ śvavāyasaprabhṛtyupahatānāṃ taṃ deśaṃ puruṣānnam uddhṛtya /
BaudhDhS, 1, 19, 6.1 haṃsabhāsabarhiṇacakravākapracalākakākolūkamaṇḍūkaḍiḍḍikaḍerikāśvababhrunakulādīnāṃ vadhe śūdravat //
BaudhDhS, 2, 2, 26.3 śvaviṣṭhāyāṃ kṛmir bhūtvā pitṛbhiḥ saha majjatīti //
BaudhDhS, 2, 6, 34.2 apraśastaṃ samūhanyāḥ śvājāvikharavāsasām //
BaudhDhS, 3, 6, 5.7 śvasūkarāvadhūtaṃ ca kākocchiṣṭahataṃ ca yat /
Baudhāyanagṛhyasūtra
BaudhGS, 2, 9, 21.1 sarvebhyo 'bhyāgatebhya ā śvacāṇḍālebhyaḥ svāgataṃ kāryam //
BaudhGS, 4, 1, 2.1 tatrādita evopalipte śvā veṭako vā yadi gacchet kīṭo vā piṇḍakārī syāt tat punar upalipya prokṣati devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām agnes tejasā prokṣāmi iti prokṣya sthaṇḍilam upalipya sthaṇḍilam uddharet //
BaudhGS, 4, 2, 7.1 atha yadi gaur vāśvo vā śvamṛgamahiṣameṣavarāhadaṃṣṭrāvanto vānyat śvāpadam apasavyaṃ gacchet tasya padam abhyukṣya japati tad viṣṇoḥ paramaṃ padam iti //
BaudhGS, 4, 8, 1.0 atha prāyaścittāni vyākhyāsyāmaḥ bhagnanaṣṭaduṣṭaviparītasphuṭitadvijaśvabiḍālakākakharamṛgapaśupakṣisarīsṛpāṇām anyat kīṭo vā ṛtvijo 'gnīn antarā gacchet durgā manasvatī mahāvyāhṛtīs tisras tantumatīr juhuyāt saiva tataḥ prāyaścittiḥ //
Baudhāyanaśrautasūtra
BaudhŚS, 2, 5, 55.0 śuni me duripram //
Bhāradvājagṛhyasūtra
BhārGS, 2, 7, 2.1 śvopaspṛṣṭe tad yajñopavītaṃ kṛtvāpa ācamyānāprītena śarāveṇānusrotasam udakam āhṛtyātha sabhāyāṃ madhye 'dhidevanam uddhatyāvokṣyākṣān nyupyākṣeṣu hiraṇyaṃ nidhāyopariṣṭāt sabhāyāṃ vyūhya tṛṇāni tena kumāram anvavahṛtyākṣeṣūttānaṃ nipātya dadhnā lavaṇodakamiśreṇābhyukṣya japati //
BhārGS, 2, 7, 4.5 bibhran niṣkaṃ ca rukmaṃ ca śunām agraṃ subīriṇaḥ /
BhārGS, 2, 7, 5.2 bibhran niṣkaṃ ca rukmaṃ ca śunām agraṃ subīriṇaḥ /
BhārGS, 2, 7, 5.13 śvānam cchādanna puruṣaṃ chad iti triḥ prātarmadhyaṃdine sāyam //
Bṛhadāraṇyakopaniṣad
BĀU, 3, 9, 25.3 yaddhyetad anyatrāsmat syācchvāno vainad adyur vayāṃsi vainad vimathnīran iti //
BĀU, 6, 1, 14.7 yad idaṃ kiṃcā śvabhya ā kṛmibhya ā kīṭapataṅgebhyas tat te 'nnam /
Chāndogyopaniṣad
ChU, 1, 12, 2.1 tasmai śvā śvetaḥ prādurbabhūva /
ChU, 1, 12, 2.2 tam anye śvāna upasametyocuḥ /
ChU, 5, 2, 1.2 yat kiṃcid idam ā śvabhya ā śakunibhya iti hocuḥ /
ChU, 5, 10, 7.2 atha ya iha kapūyacaraṇā abhyāśo ha yat te kapūyāṃ yonim āpadyerañ śvayonim vā sūkarayoniṃ vā caṇḍālayoniṃ vā //
Gautamadharmasūtra
GautDhS, 1, 1, 62.0 śvanakulasarpamaṇḍūkamārjārāṇāṃ tryaham upavāsovipravāsaś ca //
GautDhS, 2, 4, 15.1 gośvapuruṣabhūmiṣu daśaguṇottarān //
GautDhS, 2, 5, 31.1 śunaś ca //
GautDhS, 2, 6, 24.1 śvacāṇḍālapatitāvekṣaṇe duṣṭam //
GautDhS, 2, 7, 8.1 śvaśṛgālagardabhasaṃhrāde //
GautDhS, 3, 4, 19.1 maṇḍūkanakulakākabimbadaharamūṣakaśvahiṃsāsu ca //
GautDhS, 3, 5, 14.1 śvabhir ādayed rājā nihīnavarṇagamane striyaṃ prakāśam //
Gopathabrāhmaṇa
GB, 1, 2, 8, 13.0 ulavṛkarkṣutarakṣuḥ śvā varāhacilvaṭibabrukāḥ sarpadaṃṣṭranaḥ saṃhanukṛṇvānāḥ kaśyapatuṅgadarśanāt saraṇavāṭāt siddhir bhavati //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 7, 2.7 śunām agraṃ suvīriṇaḥ suvīriṇaḥ sṛja sṛja /
Jaiminigṛhyasūtra
JaimGS, 2, 7, 2.1 atha yady agāre sthūṇā virohet kapoto vāgāraṃ gacched gaur vā gāṃ dhayed anaḍvān vā divam ullikhed anagnau vā dhūmo jāyetānagnau vā dīpyeta madhu vā jāyeta valmīkaṃ vopajāyeta maṇḍūko vāmbhṛṇe vāśyecchvāno vā gṛhe paryaṭeyur ity etān anyāṃśca yata indra bhayāmahe /
Jaiminīyabrāhmaṇa
JB, 1, 51, 13.0 trayo ha tvai grāmyāḥ paśavo 'juṣṭā durvarāha eḍakaḥ śvā //
JB, 1, 161, 8.0 sutāya mādayitnave apa śvānaṃ śnathiṣṭana sakhāyo dīrghajihviyam iti //
JB, 1, 163, 15.0 purojitī vo andhasaḥ sutāya mādayitnave apa śvānaṃ śnathiṣṭana sakhāyo dīrghajihviyam ity evāsyai prāhan //
JB, 1, 164, 1.0 purojitī vo andhasa ehy ā sūtāya mādayitnavā ehy ā āpa śvānaṃ śnāthiṣṭānā //
JB, 1, 258, 32.0 te ha śvānaṃ saṃveṣṭitaṃ śayānam upeyuḥ //
JB, 1, 353, 8.0 yadi śvāvalihyād ahaviṣyaṃ vā syāt tad uttaravedyāṃ ninīya mārjayitvā srucam anyad gṛhṇīyāt //
Kauśikasūtra
KauśS, 2, 4, 12.0 śuni kilāsam aje palitaṃ tṛṇe jvaro yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tasmin rājayakṣma iti dakṣiṇā tṛṇaṃ nirasyati gandhapravādābhir alaṃkurute //
KauśS, 4, 6, 16.0 kiṃstyaśvajāmbīlodakarakṣikāmaśakādībhyāṃ daṃśayati //
KauśS, 5, 5, 6.0 śvaśiraeṭakaśiraḥkeśajaradupānaho vaṃśāgre prabadhya yodhayati //
KauśS, 6, 2, 23.0 upa prāgād iti śune piṇḍaṃ pāṇḍuṃ prayacchati //
KauśS, 11, 2, 22.0 tasyāḥ pṛṣṭhato vṛkkāv uddhārya pāṇyor asyādadhaty ati drava śvānāv iti //
Kātyāyanaśrautasūtra
KātyŚS, 20, 1, 38.0 āyogavam āha śvānaṃ caturakṣam abhimanyasveti //
Kāṭhakasaṃhitā
KS, 8, 1, 33.0 tā etau divyau śvānau //
KS, 13, 1, 48.0 aśvasyeva vā etasya śiro gardabhasyeva karṇau puruṣasyeva śmaśrūṇi gor iva pūrvau pādā aver ivāparau śuna iva lomāni //
Maitrāyaṇīsaṃhitā
MS, 2, 5, 1, 38.0 śuna iva lomāni //
MS, 2, 9, 5, 7.0 namaḥ śvabhyaḥ śvapatibhyaś ca vo namaḥ //
MS, 2, 9, 5, 7.0 namaḥ śvabhyaḥ śvapatibhyaś ca vo namaḥ //
Pañcaviṃśabrāhmaṇa
PB, 8, 8, 22.0 nṛmedhasam āṅgirasaṃ sattram āsīnaṃ śvabhir abhyāhvayan so 'gnim upādhāvat pāhi no agna ekayeti taṃ vaiśvānaraḥ paryudatiṣṭhat tato vai sa pratyatiṣṭhat tato gātum avindata //
Pāraskaragṛhyasūtra
PārGS, 1, 16, 2.2 avaitu pṛśniśevalaṃ śune jarāyvattave /
PārGS, 2, 8, 3.0 strīśūdraśavakṛṣṇaśakuniśunāṃ cādarśanam asaṃbhāṣā ca taiḥ //
PārGS, 2, 11, 6.0 nīhāre vāditraśabda ārtasvane grāmānte śmaśāne śvagardabholūkaśṛgālasāmaśabdeṣu śiṣṭācarite ca tatkālam //
Taittirīyabrāhmaṇa
TB, 1, 1, 2, 6.1 tau divyau śvānāv abhavatām /
Vaikhānasagṛhyasūtra
VaikhGS, 3, 7, 14.0 vāstupṛṣṭhe śunāṃ ca patitānāṃ ca śvapacāṃ pāparogiṇām //
Vaitānasūtra
VaitS, 6, 2, 25.4 alābūni pṛṣātakāny aśvatthapalāśaṃ pippīlikāvaṭaḥ śvasaḥ vidyut śvā parṇaśadaḥ gośapho jaritar iti /
Vasiṣṭhadharmasūtra
VasDhS, 2, 30.3 kṛmibhūtaḥ śvaviṣṭhāyāṃ pitṛbhiḥ saha majjatīti //
VasDhS, 3, 45.1 śvahatāś ca mṛgā vanyāḥ pātitaṃ ca khagaiḥ phalam /
VasDhS, 11, 9.1 śvacāṇḍālapatitavāyasebhyo bhūmau nirvapet //
VasDhS, 14, 25.2 kākaiḥ śvabhiś ca saṃspṛṣṭam annam tan na visarjayet /
VasDhS, 14, 32.1 laśunapalāṇḍukyākugṛñjanaśleṣmāntakavṛkṣaniryāsalohitavraścanaśvakākāvalīḍhaśūdroccheṣaṇabhojaneṣv atikṛcchraḥ //
VasDhS, 21, 25.1 śvamārjāranakulasarpadarduramūṣakān hatvā kṛcchraṃ dvādaśarātraṃ caret kiṃcid dadyāt //
VasDhS, 23, 29.1 śvamārjāranakulaśīghragāṇām ahorātram //
VasDhS, 23, 30.1 śvakukkuṭagrāmyaśūkarakaṅkagṛdhrabhāsapārāvatamānuṣakākolūkamāṃsādane saptarātram upavāso niṣpurīṣībhāvo ghṛtaprāśaḥ punaḥsaṃskāraś ca //
VasDhS, 23, 31.1 brāhmaṇas tu śunā daṣṭo nadīṃ gatvā samudragām /
VasDhS, 23, 33.1 śvacāṇḍālapatitopasparśane sacailaṃ snātaḥ sadyaḥ pūto bhavatīti vijñāyate //
VasDhS, 28, 8.2 striyaś ca ratisaṃsarge śvā mṛgagrahaṇe śuciḥ //
Vārāhaśrautasūtra
VārŚS, 3, 4, 1, 22.1 anunayanti śvānaṃ caturakṣam //
VārŚS, 3, 4, 1, 24.1 yo arvantaṃ jighāṃsatīti pauṃścaleyo musalena śvānaṃ hanti //
VārŚS, 3, 4, 1, 25.1 paro martaḥ paraḥ śveti śvānam aśvasyādhaspadam apaplāvayati //
VārŚS, 3, 4, 1, 25.1 paro martaḥ paraḥ śveti śvānam aśvasyādhaspadam apaplāvayati //
Āpastambadharmasūtra
ĀpDhS, 1, 10, 19.0 śvagardabhanādāḥ salāvṛkyekasṛkolūkaśabdāḥ sarve vāditraśabdā rodanagītasāmaśabdāś ca //
ĀpDhS, 1, 15, 16.0 śunopahataḥ sacelo 'vagāheta //
ĀpDhS, 1, 16, 30.0 śunā vāpapātreṇa vā dṛṣṭam //
ĀpDhS, 1, 21, 15.0 śuno manuṣyasya ca kukkuṭasūkarāṇāṃ grāmyāṇāṃ kravyādasām //
ĀpDhS, 1, 28, 21.0 atha bhrūṇahā śvājinaṃ kharājinaṃ vā bahirloma paridhāya puruṣaśiraḥ pratīpānārtham ādāya //
ĀpDhS, 2, 9, 5.0 sarvān vaiśvadeve bhāginaḥ kurvītā śvacāṇḍālebhyaḥ //
ĀpDhS, 2, 17, 20.0 śvabhir apapātraiś ca śrāddhasya darśanaṃ paricakṣate //
Āpastambaśrautasūtra
ĀpŚS, 20, 3, 6.1 ānayanti śvānaṃ caturakṣaṃ viṣvagbandhena baddham //
ĀpŚS, 20, 3, 10.1 apo 'śvam abhyavagāhayanti śvānaṃ ca //
ĀpŚS, 20, 3, 11.1 yatra śuno 'pratiṣṭhā tad adhvaryuḥ prasauti jahīti //
ĀpŚS, 20, 3, 12.1 yo arvantam iti saidhrakeṇa musalena pauṃścaleyaḥ śunaḥ prahanti //
ĀpŚS, 20, 3, 13.1 tam aśvasyādhaspadam upāsyati paro martaḥ para śveti //
Āśvalāyanagṛhyasūtra
ĀśvGS, 4, 3, 21.0 vṛkkā uddhṛtya pāṇyor ādadhyād atidrava sārameyau śvānāviti dakṣiṇe dakṣiṇaṃ savye savyam //
Śatapathabrāhmaṇa
ŚBM, 13, 1, 2, 9.2 yat prājāpatyo 'śvo 'tha kathāpyanyābhyo devatābhyaḥ prokṣatīti sarvā vai devatā aśvamedhe'nvāyattā yadāha sarvebhyastvā devebhyaḥ prokṣāmīti sarvā evāsmindevatā anvāyātayati tasmādaśvamedhe sarvā devatā anvāyattāḥ pāpmā vā etam bhrātṛvya īpsati yo 'śvamedhena yajeta vajro 'śvaḥ paro martaḥ paraḥ śveti śvānaṃ caturakṣaṃ hatvādhaspadam aśvasyopaplāvayati vajreṇaivainam avakrāmati nainaṃ pāpmā bhrātṛvya āpnoti //
ŚBM, 13, 1, 2, 9.2 yat prājāpatyo 'śvo 'tha kathāpyanyābhyo devatābhyaḥ prokṣatīti sarvā vai devatā aśvamedhe'nvāyattā yadāha sarvebhyastvā devebhyaḥ prokṣāmīti sarvā evāsmindevatā anvāyātayati tasmādaśvamedhe sarvā devatā anvāyattāḥ pāpmā vā etam bhrātṛvya īpsati yo 'śvamedhena yajeta vajro 'śvaḥ paro martaḥ paraḥ śveti śvānaṃ caturakṣaṃ hatvādhaspadam aśvasyopaplāvayati vajreṇaivainam avakrāmati nainaṃ pāpmā bhrātṛvya āpnoti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 2, 14, 22.0 śvabhyaḥ śvapacebhyaś ca vayobhyaś cāvaped bhūmau //
ŚāṅkhGS, 4, 7, 33.0 śūdravacchuni //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 9, 7, 5.0 yat kiṃcāśvabhya ivāśakunibhya iti //
Ṛgveda
ṚV, 1, 161, 13.2 śvānam basto bodhayitāram abravīt saṃvatsara idam adyā vy akhyata //
ṚV, 1, 182, 4.1 jambhayatam abhito rāyataḥ śuno hatam mṛdho vidathus tāny aśvinā /
ṚV, 2, 39, 4.2 śvāneva no ariṣaṇyā tanūnāṃ khṛgaleva visrasaḥ pātam asmān //
ṚV, 4, 18, 13.1 avartyā śuna āntrāṇi pece na deveṣu vivide marḍitāram /
ṚV, 5, 2, 7.1 śunaś cicchepaṃ niditaṃ sahasrād yūpād amuñco aśamiṣṭa hi ṣaḥ /
ṚV, 7, 55, 5.1 sastu mātā sastu pitā sastu śvā sastu viśpatiḥ /
ṚV, 7, 104, 22.1 ulūkayātuṃ śuśulūkayātuṃ jahi śvayātum uta kokayātum /
ṚV, 8, 46, 28.2 aśveṣitaṃ rajeṣitaṃ śuneṣitam prājma tad idaṃ nu tat //
ṚV, 8, 55, 3.1 śataṃ veṇūñchataṃ śunaḥ śataṃ carmāṇi mlātāni /
ṚV, 9, 101, 1.2 apa śvānaṃ śnathiṣṭana sakhāyo dīrghajihvyam //
ṚV, 9, 101, 13.2 apa śvānam arādhasaṃ hatā makhaṃ na bhṛgavaḥ //
ṚV, 10, 14, 10.1 ati drava sārameyau śvānau caturakṣau śabalau sādhunā pathā /
ṚV, 10, 14, 11.1 yau te śvānau yama rakṣitārau caturakṣau pathirakṣī nṛcakṣasau /
ṚV, 10, 86, 4.2 śvā nv asya jambhiṣad api karṇe varāhayur viśvasmād indra uttaraḥ //
Ṛgvedakhilāni
ṚVKh, 3, 7, 3.1 śataṃ veṇūñchataṃ śunaḥ śataṃ carmāṇi mlātāni /
ṚVKh, 4, 5, 18.2 śune peṣṭram ivāvakṣāmaṃ taṃ praty asyāmi mṛtyave //
Arthaśāstra
ArthaŚ, 1, 14, 9.1 yathā śvagaṇināṃ dhenuḥ śvabhyo duhyate na brāhmaṇebhyaḥ evam ayaṃ rājā sattvaprajñāvākyaśaktihīnebhyo duhyate nātmaguṇasampannebhyaḥ asau rājā puruṣaviśeṣajñaḥ tatra gamyatām iti lubdhavargam upajāpayet //
ArthaŚ, 1, 14, 9.1 yathā śvagaṇināṃ dhenuḥ śvabhyo duhyate na brāhmaṇebhyaḥ evam ayaṃ rājā sattvaprajñāvākyaśaktihīnebhyo duhyate nātmaguṇasampannebhyaḥ asau rājā puruṣaviśeṣajñaḥ tatra gamyatām iti lubdhavargam upajāpayet //
ArthaŚ, 1, 15, 3.2 śrūyate hi śukasārikābhir mantro bhinnaḥ śvabhir apyanyaiśca tiryagyonibhir iti //
ArthaŚ, 1, 21, 23.1 lubdhakaśvagaṇibhir apāstastenavyālaparābādhabhayaṃ calalakṣyaparicayārthaṃ mṛgāraṇyaṃ gacchet //
ArthaŚ, 2, 15, 57.1 prasthaudanaḥ śunām //
ArthaŚ, 4, 3, 22.1 teṣāṃ grahaṇahiṃsāyāṃ dvādaśapaṇo daṇḍaḥ śunām anigrahe cānyatrāraṇyacarebhyaḥ //
ArthaŚ, 4, 3, 29.1 lubdhakāḥ śvagaṇino vā kūṭapañjarāvapātaiścareyuḥ //
ArthaŚ, 4, 5, 15.1 purāṇacoragopālakavyādhaśvagaṇinaśca vanacorāṭavikān anupraviṣṭāḥ prabhūtakūṭahiraṇyakupyabhāṇḍeṣu sārthavrajagrāmeṣvenān abhiyojayeyuḥ //
ArthaŚ, 4, 8, 28.1 tasyābhiśastāṅko lalāṭe syād vyavahārapatanāya steye śvā manuṣyavadhe kabandho gurutalpe bhagaṃ surāpāne madyadhvajaḥ //
ArthaŚ, 4, 10, 2.1 pañcaviṃśatipaṇāvareṣu kukkuṭanakulamārjāraśvasūkarasteyeṣu hiṃsāyāṃ vā catuṣpañcāśatpaṇo daṇḍo nāsāgracchedanaṃ vā caṇḍālāraṇyacarāṇām ardhadaṇḍāḥ //
ArthaŚ, 10, 1, 11.1 bāhyato lubdhakaśvagaṇinaḥ satūryāgnayaḥ gūḍhāścārakṣāḥ //
ArthaŚ, 14, 3, 6.1 trirātropoṣitaḥ puṣyeṇa śvamārjārolūkavāgulīnāṃ dakṣiṇāni vāmāni cākṣīṇi dvidhā cūrṇaṃ kārayet //
ArthaŚ, 14, 3, 85.1 kṛṣṇacaturdaśyāṃ puṣyayoginyāṃ śuno lagnakasya yonau kālāyasīṃ mudrikāṃ preṣayet //
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 2, 96.0 kulakukṣigrīvābhyaḥ śvāsyalaṅkāreṣu //
Aṣṭādhyāyī, 4, 4, 11.0 śvagaṇāṭ ṭhañca //
Aṣṭādhyāyī, 5, 4, 96.0 ateḥ śunaḥ //
Aṣṭādhyāyī, 6, 4, 133.0 śvayuvamaghonām ataddhite //
Aṣṭādhyāyī, 7, 3, 8.0 śvāder iñi //
Buddhacarita
BCar, 14, 14.1 kecittīkṣṇair ayodaṃṣṭrair bhakṣyante dāruṇaiḥ śvabhiḥ /
Carakasaṃhitā
Ca, Nid., 6, 13.1 tasyemāni pūrvarūpāṇi bhavanti tadyathāpratiśyāyaḥ kṣavathurabhīkṣṇaṃ śleṣmaprasekaḥ mukhamādhuryam anannābhilāṣaḥ annakāle cāyāsaḥ doṣadarśanamadoṣeṣvalpadoṣeṣu vā bhāveṣu pātrodakānnasūpāpūpopadaṃśapariveśakeṣu bhuktavataścāsya hṛllāsaḥ tathollekhanamapyāhārasyāntarāntarā mukhasya pādayośca śophaḥ pāṇyoścāvekṣaṇamatyartham akṣṇoḥ śvetāvabhāsatā cātimātraṃ bāhvośca pramāṇajijñāsā strīkāmatā nirghṛṇitvaṃ bībhatsadarśanatā cāsya kāye svapne cābhīkṣṇaṃ darśanamanudakānāmudakasthānānāṃ śūnyānāṃ ca grāmanagaranigamajanapadānāṃ śuṣkadagdhabhagnānāṃ ca vanānāṃ kṛkalāsamayūravānaraśukasarpakākolūkādibhiḥ saṃsparśanamadhirohaṇaṃ yānaṃ vā śvoṣṭrakharavarāhaiḥ keśāsthibhasmatuṣāṅgārarāśīnāṃ cādhirohaṇamiti śoṣapūrvarūpāṇi bhavanti //
Ca, Vim., 3, 7.0 tatra vātam evaṃvidham anārogyakaraṃ vidyāt tadyathā yathartuviṣamam atistimitam aticalam atiparuṣam atiśītam atyuṣṇam atirūkṣam atyabhiṣyandinam atibhairavārāvam atipratihataparasparagatim atikuṇḍalinam asātmyagandhabāṣpasikatāpāṃśudhūmopahatam iti udakaṃ tu khalvatyarthavikṛtagandhavarṇarasasparśaṃ kledabahulam apakrāntajalacaravihaṅgam upakṣīṇajaleśayam aprītikaram apagataguṇaṃ vidyāt deśaṃ punaḥ prakṛtivikṛtavarṇagandharasasparśaṃ kledabahulam upasṛṣṭaṃ sarīsṛpavyālamaśakaśalabhamakṣikāmūṣakolūkaśmāśānikaśakunijambūkādibhis tṛṇolūpopavanavantaṃ pratānādibahulam apūrvavadavapatitaśuṣkanaṣṭaśasyaṃ dhūmrapavanaṃ pradhmātapatatrigaṇam utkruṣṭaśvagaṇam udbhrāntavyathitavividhamṛgapakṣisaṅgham utsṛṣṭanaṣṭadharmasatyalajjācāraśīlaguṇajanapadaṃ śaśvatkṣubhitodīrṇasalilāśayaṃ pratatolkāpātanirghātabhūmikampam atibhayārāvarūpaṃ rūkṣatāmrāruṇasitābhrajālasaṃvṛtārkacandratārakam abhīkṣṇaṃ sasaṃbhramodvegam iva satrāsaruditamiva satamaskam iva guhyakācaritam ivākranditaśabdabahulaṃ cāhitaṃ vidyāt kālaṃ tu khalu yathartuliṅgādviparītaliṅgam atiliṅgaṃ hīnaliṅgaṃ cāhitaṃ vyavasyet imān evaṃdoṣayuktāṃścaturo bhāvāñjanapadoddhvaṃsakarān vadanti kuśalāḥ ato'nyathābhūtāṃstu hitān ācakṣate //
Ca, Vim., 4, 7.1 pratyakṣatastu khalu rogatattvaṃ bubhutsuḥ sarvairindriyaiḥ sarvānindriyārthān āturaśarīragatān parīkṣeta anyatra rasajñānāt tadyathā antrakūjanaṃ sandhisphuṭanam aṅgulīparvaṇāṃ ca svaraviśeṣāṃśca ye cānye'pi keciccharīropagatāḥ śabdāḥ syustāñchrotreṇa parīkṣeta varṇasaṃsthānapramāṇacchāyāḥ śarīraprakṛtivikārau cakṣurvaiṣayikāṇi yāni cānyānyanuktāni tāni cakṣuṣā parīkṣeta rasaṃ tu khalvāturaśarīragatam indriyavaiṣayikam apyanumānād avagacchet na hyasya pratyakṣeṇa grahaṇam upapadyate tasmādāturaparipraśnenaivāturamukharasaṃ vidyāt yūkāpasarpaṇena tvasya śarīravairasyaṃ makṣikopasarpaṇena śarīramādhuryaṃ lohitapittasaṃdehe tu kiṃ dhārilohitaṃ lohitapittaṃ veti śvakākabhakṣaṇāddhārilohitam abhakṣaṇāllohitapittam ityanumātavyam evam anyān apyāturaśarīragatān rasānanumimīta gandhāṃstu khalu sarvaśarīragatānāturasya prakṛtivaikārikān ghrāṇena parīkṣeta sparśaṃ ca pāṇinā prakṛtivikṛtiyuktam /
Ca, Indr., 5, 8.1 śvabhiruṣṭraiḥ kharairvāpi yāti yo dakṣiṇāṃ diśam /
Ca, Indr., 5, 9.1 pretaiḥ saha pibenmadyaṃ svapne yaḥ kṛṣyate śunā /
Ca, Indr., 5, 29.1 gṛdhrolūkaśvakākādyaiḥ svapne yaḥ parivāryate /
Ca, Indr., 12, 29.1 pathacchedo biḍālena śunā sarpeṇa vā punaḥ /
Mahābhārata
MBh, 1, 2, 232.3 āroḍhuṃ sumahāprājña ānṛśaṃsyācchunā vinā /
MBh, 1, 2, 232.5 śvarūpaṃ yatra tat tyaktvā dharmeṇāsau samanvitaḥ /
MBh, 1, 3, 2.1 teṣu tat satram upāsīneṣu tatra śvābhyāgacchat sārameyaḥ /
MBh, 1, 110, 20.1 nāhaṃ śvācarite mārge avīryakṛpaṇocite /
MBh, 1, 110, 21.2 upaiti vṛttiṃ kāmātmā sa śunāṃ vartate pathi //
MBh, 1, 123, 16.2 rājann anujagāmaikaḥ śvānam ādāya pāṇḍavān //
MBh, 1, 123, 17.2 śvā caran sa vane mūḍho naiṣādiṃ prati jagmivān /
MBh, 1, 123, 17.4 śabdaṃ śuśrāva naiṣādiḥ śunastasya tu māriṣa //
MBh, 1, 123, 18.2 naiṣādiṃ śvā samālakṣya bhaṣaṃstasthau tadantike //
MBh, 1, 123, 19.1 tadā tasyātha bhaṣataḥ śunaḥ sapta śarān mukhe /
MBh, 1, 123, 20.1 sa tu śvā śarapūrṇāsyaḥ pāṇḍavān ājagāma ha /
MBh, 1, 123, 21.3 śvānaṃ tu pāṇḍavā dṛṣṭvā vismayotphullalocanāḥ //
MBh, 1, 127, 7.2 śvā hutāśasamīpasthaṃ puroḍāśam ivādhvare //
MBh, 1, 146, 13.7 vastrakhaṇḍaṃ ghṛtāktaṃ hi yathā saṃkṛṣyate śvabhiḥ /
MBh, 1, 147, 17.2 yācamānāḥ parād annaṃ paridhāvemahi śvavat //
MBh, 2, 34, 19.2 haviṣaḥ prāpya niṣyandaṃ prāśituṃ śveva nirjane //
MBh, 2, 37, 6.1 mā bhaistvaṃ kuruśārdūla śvā siṃhaṃ hantum arhati /
MBh, 2, 37, 7.1 prasupte hi yathā siṃhe śvānastatra samāgatāḥ /
MBh, 2, 37, 8.2 bhaṣante tāta saṃkruddhāḥ śvānaḥ siṃhasya saṃnidhau //
MBh, 2, 60, 3.2 praviśya ca śveva sa siṃhagoṣṭhaṃ samāsadanmahiṣīṃ pāṇḍavānām //
MBh, 3, 2, 57.1 śvabhyaś ca śvapacebhyaś ca vayobhyaś cāvaped bhuvi /
MBh, 3, 34, 78.1 śvadṛtau kṣīram āsaktaṃ brahma vā vṛṣale yathā /
MBh, 3, 81, 51.2 prāṇāyāmair nirharanti śvalomāni dvijottamāḥ //
MBh, 3, 190, 72.2 yena viddho vāmadevaḥ śayīta saṃdaśyamānaḥ śvabhir ārtarūpaḥ //
MBh, 3, 219, 34.1 saramā nāma yā mātā śunāṃ devī janādhipa /
MBh, 3, 253, 19.2 purā ca somo 'dhvarago 'valihyate śunā yathā viprajane pramohite /
MBh, 3, 253, 20.2 spṛśyācchubhaṃ kaścid akṛtyakārī śvā vai puroḍāśam ivopayuṅkṣīt /
MBh, 3, 255, 31.1 śvagṛdhrakaṅkakākolabhāsagomāyuvāyasāḥ /
MBh, 3, 275, 13.2 notsahe paribhogāya śvāvalīḍhaṃ havir yathā //
MBh, 5, 42, 22.1 yathā svaṃ vāntam aśnāti śvā vai nityam abhūtaye /
MBh, 5, 70, 48.2 śvā śvānaṃ hanti dāśārha paśya dharmo yathāgataḥ //
MBh, 5, 70, 48.2 śvā śvānaṃ hanti dāśārha paśya dharmo yathāgataḥ //
MBh, 5, 70, 70.2 tacchunām iva gopāde paṇḍitair upalakṣitam //
MBh, 5, 139, 51.1 gāndhāryā saha rodantyaḥ śvagṛdhrakurarākule /
MBh, 6, 3, 6.1 govatsaṃ vaḍavā sūte śvā sṛgālaṃ mahīpate /
MBh, 6, BhaGī 5, 18.2 śuni caiva śvapāke ca paṇḍitāḥ samadarśinaḥ //
MBh, 6, 95, 50.2 śvānaśca vividhair nādair bhaṣantastatra tasthire //
MBh, 6, 112, 131.1 śvānaḥ kākāśca gṛdhrāśca vṛkā gomāyubhiḥ saha /
MBh, 7, 20, 37.1 kravyādagaṇasaṃghuṣṭāṃ śvaśṛgālagaṇāyutām /
MBh, 7, 48, 47.1 atīva hṛṣṭāḥ śvasṛgālavāyasā vaḍāḥ suparṇāśca vṛkāstarakṣavaḥ /
MBh, 7, 48, 51.2 sunanditāḥ prāṇabhṛtāṃ bhayaṃkarāḥ samānabhakṣāḥ śvasṛgālapakṣiṇaḥ //
MBh, 7, 157, 8.1 yathā varāhasya śunaśca yudhyatos tayor abhāve śvapacasya lābhaḥ /
MBh, 8, 27, 44.1 yathā ca svagṛhasthaḥ śvā vyāghraṃ vanagataṃ bhaṣet /
MBh, 8, 27, 51.1 yathākhuḥ syād biḍālaś ca śvā vyāghraś ca balābale /
MBh, 8, 28, 66.2 nṛsiṃhau tau naraśvā tvaṃ joṣam āssva vikatthana //
MBh, 8, 30, 38.3 saktuvāṭyāvalipteṣu śvādilīḍheṣu nirghṛṇāḥ //
MBh, 9, 42, 21.3 śvabhiḥ saṃspṛṣṭam annaṃ ca bhāgo 'sau rakṣasām iha //
MBh, 9, 44, 76.2 nakulolūkavaktrāśca śvavaktrāśca tathāpare //
MBh, 10, 7, 16.1 śvavarāhoṣṭrarūpāśca hayagomāyugomukhāḥ /
MBh, 11, 16, 29.2 gṛdhrakaṅkabaḍaśyenaśvasṛgālādanīkṛtān //
MBh, 12, 7, 10.1 āmiṣe gṛdhyamānānām aśunāṃ naḥ śunām iva /
MBh, 12, 15, 21.2 biḍālam atti śvā rājañ śvānaṃ vyālamṛgastathā //
MBh, 12, 15, 21.2 biḍālam atti śvā rājañ śvānaṃ vyālamṛgastathā //
MBh, 12, 15, 45.1 haviḥ śvā prapibed dhṛṣṭo daṇḍaścennodyato bhavet /
MBh, 12, 18, 12.1 śriyaṃ hitvā pradīptāṃ tvaṃ śvavat saṃprati vīkṣyase /
MBh, 12, 37, 35.1 kapāle yadvad āpaḥ syuḥ śvadṛtau vā yathā payaḥ /
MBh, 12, 62, 5.1 yā saṃjñā vihitā loke dāse śuni vṛke paśau /
MBh, 12, 65, 10.2 karmaṇā vyajyate dharmo yathaiva śvā tathaiva saḥ //
MBh, 12, 83, 46.3 śvagṛdhragomāyuyuto rājahaṃsasamo hyasi //
MBh, 12, 115, 11.2 sa mānavaḥ śvaval loke naṣṭalokaparāyaṇaḥ //
MBh, 12, 115, 16.2 mātaṅgam unmattam ivonnadantaṃ tyajeta taṃ śvānam ivātiraudram //
MBh, 12, 117, 8.2 grāmyastvekaḥ paśustatra nājahācchvā mahāmunim //
MBh, 12, 117, 11.2 śvārtham atyantasaṃduṣṭaḥ krūraḥ kāla ivāntakaḥ //
MBh, 12, 117, 13.2 provāca śvā muniṃ tatra yat tacchṛṇu mahāmate //
MBh, 12, 117, 14.1 śvaśatrur bhagavann atra dvīpī māṃ hantum icchati /
MBh, 12, 117, 15.3 eṣa śvarūparahito dvīpī bhavasi putraka //
MBh, 12, 117, 16.2 tataḥ śvā dvīpitāṃ nīto jāmbūnadanibhākṛtiḥ /
MBh, 12, 117, 20.1 sa tu śvā vyāghratāṃ prāpya balavān piśitāśanaḥ /
MBh, 12, 117, 39.2 iyeṣa taṃ muniṃ hantum akṛtajñaḥ śvayonijaḥ //
MBh, 12, 117, 40.2 vijñāya ca mahāprājño muniḥ śvānaṃ tam uktavān //
MBh, 12, 117, 41.1 śvā tvaṃ dvīpitvam āpanno dvīpī vyāghratvam āgataḥ /
MBh, 12, 117, 43.2 tasmāt svayonim āpannaḥ śvaiva tvaṃ hi bhaviṣyasi //
MBh, 12, 117, 44.1 tato munijanadveṣād duṣṭātmā śvākṛto 'budhaḥ /
MBh, 12, 118, 1.2 sa śvā prakṛtim āpannaḥ paraṃ dainyam upāgamat /
MBh, 12, 119, 1.2 evaṃ śunāsamān bhṛtyān svasthāne yo narādhipaḥ /
MBh, 12, 119, 2.1 na śvā svasthānam utkramya pramāṇam abhi satkṛtaḥ /
MBh, 12, 119, 2.2 āropyaḥ śvā svakāt sthānād utkramyānyat prapadyate //
MBh, 12, 119, 12.1 yastu siṃhaḥ śvabhiḥ kīrṇaḥ siṃhakarmaphale rataḥ /
MBh, 12, 119, 12.2 na sa siṃhaphalaṃ bhoktuṃ śaktaḥ śvabhir upāsitaḥ //
MBh, 12, 119, 20.2 śvā te nidarśanaṃ tāta kiṃ bhūyaḥ śrotum icchasi //
MBh, 12, 136, 109.2 sthūlasphig vikaco rūkṣaḥ śvacakraparivāritaḥ //
MBh, 12, 137, 36.3 anyonyasya ca viśvāsaḥ śvapacena śuno yathā //
MBh, 12, 138, 62.1 gṛdhradṛṣṭir bakālīnaḥ śvaceṣṭaḥ siṃhavikramaḥ /
MBh, 12, 139, 28.1 vibhinnakalaśākīrṇaṃ śvacarmācchādanāyutam /
MBh, 12, 139, 30.2 lohaghaṇṭāpariṣkāraṃ śvayūthaparivāritam //
MBh, 12, 139, 35.1 sa dadarśa śvamāṃsasya kutantīṃ vitatāṃ muniḥ /
MBh, 12, 139, 47.2 kṣudhito 'haṃ gataprāṇo hariṣyāmi śvajāghanīm //
MBh, 12, 139, 48.2 svadharmaṃ budhyamāno 'pi hariṣyāmi śvajāghanīm //
MBh, 12, 139, 49.2 tadā buddhiḥ kṛtā pāpe hariṣyāmi śvajāghanīm //
MBh, 12, 139, 50.2 kṣud dharmaṃ dūṣayatyatra hariṣyāmi śvajāghanīm //
MBh, 12, 139, 53.1 mṛgāṇām adhamaṃ śvānaṃ pravadanti manīṣiṇaḥ /
MBh, 12, 139, 64.3 bhikṣām anyāṃ bhikṣa mā te mano 'stu śvabhakṣaṇe śvā hyabhakṣo dvijānām //
MBh, 12, 139, 64.3 bhikṣām anyāṃ bhikṣa mā te mano 'stu śvabhakṣaṇe śvā hyabhakṣo dvijānām //
MBh, 12, 139, 65.3 kṣudhārtaścāham agatir nirāśaḥ śvamāṃse cāsmin ṣaḍrasān sādhu manye //
MBh, 12, 139, 67.3 aham āpadgataḥ kṣubdho bhakṣayiṣye śvajāghanīm //
MBh, 12, 139, 68.3 na nūnaṃ kāryam etad vai hara kāmaṃ śvajāghanīm //
MBh, 12, 139, 69.3 parāṃ medhyāśanād etāṃ bhakṣyāṃ manye śvajāghanīm //
MBh, 12, 139, 71.3 samau ca śvamṛgau manye tasmād bhakṣyā śvajāghanī //
MBh, 12, 139, 71.3 samau ca śvamṛgau manye tasmād bhakṣyā śvajāghanī //
MBh, 12, 139, 79.3 tad evaṃ śreya ādhatsva mā lobhācchvānam ādithāḥ //
MBh, 12, 139, 83.3 yo hyādriyed bhakṣyam iti śvamāṃsaṃ manye na tasyāsti vivarjanīyam //
MBh, 12, 139, 88.3 viśvāmitro jahāraiva kṛtabuddhiḥ śvajāghanīm //
MBh, 12, 159, 53.1 śvabarbarakharān hatvā śaudram eva vrataṃ caret /
MBh, 12, 159, 59.2 śvabhistāṃ khādayed rājā saṃsthāne bahusaṃvṛte //
MBh, 12, 159, 70.1 śvavarāhamanuṣyāṇāṃ kukkuṭasya kharasya ca /
MBh, 12, 200, 41.2 śvakākabalagṛdhrāṇāṃ sadharmāṇo narādhipa //
MBh, 12, 231, 19.2 śuni caiva śvapāke ca paṇḍitāḥ samadarśinaḥ //
MBh, 12, 291, 31.2 śuni śvapāke vaiṇeye sacaṇḍāle sapulkase //
MBh, 12, 309, 28.1 śvāno bhīṣaṇāyomukhāni vayāṃsi vaḍagṛdhrakulapakṣiṇāṃ ca saṃghāḥ /
MBh, 13, 24, 5.2 parāmṛṣṭaṃ śunā caiva taṃ bhāgaṃ rakṣasāṃ viduḥ //
MBh, 13, 24, 6.1 keśakīṭāvapatitaṃ kṣutaṃ śvabhir avekṣitam /
MBh, 13, 37, 14.2 boddhavyastādṛśastāta naraśvānaṃ hi taṃ viduḥ //
MBh, 13, 37, 15.1 yathā śvā bhaṣituṃ caiva hantuṃ caivāvasṛjyate /
MBh, 13, 40, 39.2 kratāvupahitaṃ nyastaṃ haviḥ śveva durātmavān //
MBh, 13, 60, 20.2 sa saṃhatya nihantavyaḥ śveva sonmāda āturaḥ //
MBh, 13, 61, 78.2 gośvavāhanasampūrṇāṃ bāhuvīryasamārjitām //
MBh, 13, 62, 13.2 api śvapāke śuni vā na dānaṃ vipraṇaśyati //
MBh, 13, 90, 10.1 śvabhir yaśca parikrāmed yaḥ śunā daṣṭa eva ca /
MBh, 13, 90, 10.1 śvabhir yaśca parikrāmed yaḥ śunā daṣṭa eva ca /
MBh, 13, 90, 15.1 śvānaśca paṅktidūṣāśca nāvekṣeran kathaṃcana /
MBh, 13, 91, 42.1 nivāpe havyakavye vā garhitaṃ ca śvadarśanam /
MBh, 13, 95, 57.2 anadhyāyaparo loke śunaḥ sa parikarṣatu /
MBh, 13, 96, 17.2 asvādhyāyaparo loke śvānaṃ ca parikarṣatu /
MBh, 13, 96, 20.2 aśucir brahmakūṭo 'stu śvānaṃ ca parikarṣatu /
MBh, 13, 96, 34.3 śunaḥ karṣatu vṛttyarthe yaste harati puṣkaram //
MBh, 13, 100, 22.1 śvabhyaśca śvapacebhyaśca vayobhyaścāvaped bhuvi /
MBh, 13, 104, 3.3 śvakharāṇāṃ rajaḥsevī kasmād udvijase gavām //
MBh, 13, 104, 14.3 narakaṃ triṃśataṃ prāpya śvaviṣṭhām upajīvati //
MBh, 13, 104, 15.1 śvacaryām atimānaṃ ca sakhidāreṣu viplavam /
MBh, 13, 104, 16.1 śvānaṃ vai pāpinaṃ paśya vivarṇaṃ hariṇaṃ kṛśam /
MBh, 13, 112, 44.3 śvā varṣam ekaṃ bhavati tato jāyati mānavaḥ //
MBh, 13, 112, 46.1 prāk śvā bhavati rājendra tataḥ kravyāt tataḥ kharaḥ /
MBh, 13, 112, 48.1 śvayonau tu sa sambhūtastrīṇi varṣāṇi jīvati /
MBh, 13, 112, 52.1 kharo jīvati māsāṃstu daśa śvā ca caturdaśa /
MBh, 13, 112, 56.2 śvā bhūtvā cātha ṣaṇ māsāṃstato jāyati mānuṣaḥ //
MBh, 13, 112, 65.1 śvā tato jāyate mūḍhaḥ karmaṇā tena pārthiva /
MBh, 13, 112, 65.2 śvā bhūtvā pañca varṣāṇi tato jāyati mānuṣaḥ //
MBh, 13, 112, 66.2 śvā sṛgālastato gṛdhro vyālaḥ kaṅko bakastathā //
MBh, 14, 54, 15.2 apaśyata marau tasmiñ śvayūthaparivāritam //
MBh, 14, 54, 20.2 śvabhiḥ saha mahārāja tatraivāntaradhīyata //
MBh, 17, 1, 23.1 bhrātaraḥ pañca kṛṣṇā ca ṣaṣṭhī śvā caiva saptamaḥ /
MBh, 17, 1, 31.1 śvā caivānuyayāvekaḥ pāṇḍavān prasthitān vane /
MBh, 17, 2, 11.3 bhrātṛbhiḥ saha kaunteyaḥ śunā caiva yudhiṣṭhiraḥ //
MBh, 17, 2, 26.3 śvā tveko 'nuyayau yaste bahuśaḥ kīrtito mayā //
MBh, 17, 3, 7.2 ayaṃ śvā bhūtabhavyeśa bhakto māṃ nityam eva ha /
MBh, 17, 3, 8.3 samprāpto 'dya svargasukhāni ca tvaṃ tyaja śvānaṃ nātra nṛśaṃsam asti //
MBh, 17, 3, 10.3 tato vicārya kriyatāṃ dharmarāja tyaja śvānaṃ nātra nṛśaṃsam asti //
MBh, 17, 3, 12.2 śunā dṛṣṭaṃ krodhavaśā haranti yad dattam iṣṭaṃ vivṛtam atho hutaṃ ca /
MBh, 17, 3, 12.3 tasmācchunas tyāgam imaṃ kuruṣva śunastyāgāt prāpsyase devalokam //
MBh, 17, 3, 12.3 tasmācchunas tyāgam imaṃ kuruṣva śunastyāgāt prāpsyase devalokam //
MBh, 17, 3, 13.2 śvānaṃ cainaṃ na tyajase kathaṃ nu tyāgaṃ kṛtsnaṃ cāsthito muhyase 'dya //
MBh, 17, 3, 20.1 ayaṃ śvā bhakta ity eva tyakto devarathastvayā /
MBh, 18, 3, 32.2 śvarūpadhāriṇā putra punastvaṃ me parīkṣitaḥ //
Manusmṛti
ManuS, 2, 201.1 parīvādāt kharo bhavati śvā vai bhavati nindakaḥ /
ManuS, 3, 115.2 sa bhuñjāno na jānāti śvagṛdhrair jagdhim ātmanaḥ //
ManuS, 3, 164.1 śvakrīḍī śyenajīvī ca kanyādūṣaka eva ca /
ManuS, 3, 230.1 asraṃ gamayati pretān kopo 'rīn anṛtaṃ śunaḥ /
ManuS, 3, 239.1 cāṇḍālaś ca varāhaś ca kukkuṭaḥ śvā tathaiva ca /
ManuS, 3, 241.2 śvā tu dṛṣṭinipātena sparśeṇāvaravarṇajaḥ //
ManuS, 4, 115.2 śvakharoṣṭre ca ruvati paṅktau ca na paṭhed dvijaḥ //
ManuS, 4, 126.1 paśumaṇḍūkamārjāraśvasarpanakulākhubhiḥ /
ManuS, 4, 208.2 patatriṇāvalīḍhaṃ ca śunā saṃspṛṣṭam eva ca //
ManuS, 5, 130.2 prasrave ca śucir vatsaḥ śvā mṛgagrahaṇe śuciḥ //
ManuS, 5, 131.1 śvabhir hatasya yan māṃsaṃ śuci tan manur abravīt /
ManuS, 6, 51.1 na tāpasair brāhmaṇair vā vayobhir api vā śvabhiḥ /
ManuS, 7, 21.1 adyāt kākaḥ puroḍāśaṃ śvā ca lihyāddhavis tathā /
ManuS, 8, 90.2 tat te sarvaṃ śuno gacched yadi brūyās tvam anyathā //
ManuS, 8, 232.1 naṣṭaṃ vinaṣṭaṃ kṛmibhiḥ śvahataṃ viṣame mṛtam /
ManuS, 8, 239.2 chidraṃ ca vārayet sarvaṃ śvasūkaramukhānugam //
ManuS, 8, 298.2 māṣikas tu bhaved daṇḍaḥ śvasūkaranipātane //
ManuS, 8, 371.2 tāṃ śvabhiḥ khādayed rājā saṃsthāne bahusaṃsthite //
ManuS, 10, 51.2 apapātrāś ca kartavyā dhanam eṣāṃ śvagardabham //
ManuS, 10, 91.2 kṛmibhūtaḥ śvaviṣṭhāyāṃ pitṛbhiḥ saha majjati //
ManuS, 10, 106.1 śvamāṃsam icchan ārto 'ttuṃ dharmādharmavicakṣaṇaḥ /
ManuS, 10, 108.1 kṣudhārtaś cāttum abhyāgād viśvāmitraḥ śvajāghanīm /
ManuS, 11, 132.2 śvagodholūkakākāṃś ca śūdrahatyāvrataṃ caret //
ManuS, 11, 160.1 biḍālakākākhūcchiṣṭaṃ jagdhvā śvanakulasya ca /
ManuS, 11, 200.1 śvaśṛgālakharair daṣṭo grāmyaiḥ kravyādbhir eva ca /
ManuS, 12, 55.1 śvasūkarakharoṣṭrāṇāṃ go'jāvimṛgapakṣiṇāṃ /
ManuS, 12, 62.2 madhu daṃśaḥ payaḥ kāko rasaṃ śvā nakulo ghṛtam //
Rāmāyaṇa
Rām, Bā, 58, 20.1 śvamāṃsaniyatāhārā muṣṭikā nāma nirghṛṇāḥ /
Rām, Bā, 61, 13.2 akāryam iva paśyāmaḥ śvamāṃsam iva bhojane //
Rām, Bā, 61, 16.1 śvamāṃsabhojinaḥ sarve vāsiṣṭhā iva jātiṣu /
Rām, Ay, 64, 21.2 daṃṣṭrāyudhān mahākāyāñ śunaś copāyanaṃ dadau //
Rām, Ār, 53, 5.1 mṛgayūthaparibhraṣṭāṃ mṛgīṃ śvabhir ivāvṛtām /
Rām, Su, 13, 23.2 svagaṇena mṛgīṃ hīnāṃ śvagaṇābhivṛtām iva //
Rām, Su, 19, 27.2 śakyaṃ saṃdarśane sthātuṃ śunā śārdūlayor iva //
Rām, Yu, 26, 26.1 gṛhāṇāṃ balikarmāṇi śvānaḥ paryupabhuñjate /
Rām, Utt, 7, 20.1 dvīpinā ca yathā śvānaḥ śunā mārjārakā yathā /
Rām, Utt, 7, 20.1 dvīpinā ca yathā śvānaḥ śunā mārjārakā yathā /
Saundarānanda
SaundĀ, 8, 21.2 aśanaṃ khalu vāntamātmanā kṛpaṇaḥ śvā punarattumicchati //
SaundĀ, 13, 39.2 saṃvinnaivāsti kārpaṇyācchunāmāśāvatāmiva //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 3, 89.2 śvaśṛgāloṣṭragṛdhrākhukākānūkāś ca vātikāḥ //
AHS, Śār., 6, 24.1 pradakṣiṇaṃ khagamṛgā yānto naivaṃ śvajambukāḥ /
AHS, Śār., 6, 40.2 svapne madyaṃ saha pretair yaḥ piban kṛṣyate śunā //
AHS, Śār., 6, 42.1 so 'srapittena mahiṣaśvavarāhoṣṭragardabhaiḥ /
AHS, Kalpasiddhisthāna, 3, 33.1 śune kākāya vā dadyāt tenānnam asṛjā saha /
AHS, Utt., 3, 16.1 dhāvanaṃ viṭsagandhatvaṃ krośanaṃ ca śvavacchuni /
AHS, Utt., 6, 44.1 dhūpayet satataṃ cainaṃ śvagomatsyaiḥ supūtibhiḥ /
AHS, Utt., 7, 30.1 śvaśṛgālabiḍālānāṃ siṃhādīnāṃ ca pūjitam /
AHS, Utt., 38, 8.2 śunaḥ śleṣmolbaṇā doṣāḥ saṃjñāṃ saṃjñāvahāśritāḥ //
Bhallaṭaśataka
BhallŚ, 1, 17.2 pañcāsyapāṇipavipañjarapātapīḍāṃ na kroṣṭukaḥ śvaśiśuhuṅkṛtinaṣṭaceṣṭaḥ //
BhallŚ, 1, 63.1 ābaddhakṛtrimasaṭājaṭilāṃsabhittir āropito mṛgapateḥ padavīṃ yadi śvā /
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 7.2 balād agnigṛhān nītaḥ puroḍāśaḥ śunā kila //
BKŚS, 20, 359.2 goṣṭhaśvā iva gāyante mattā mṛgayudantinaḥ //
BKŚS, 21, 87.1 kṣaṇāc ca śvagṛhītasya mārjārasyeva kūjataḥ /
BKŚS, 21, 87.2 antarbhavanam udbhūtaḥ śvāgāraparuṣaśrutiḥ //
BKŚS, 26, 20.2 kriyate chagalaḥ śvāpi saṃhatya bahubhir balāt //
Daśakumāracarita
DKCar, 2, 6, 85.1 tāvad atijavā naukāḥ śvāna iva varāhamasmatpotaṃ paryarutsata //
DKCar, 2, 6, 126.1 kupitena rājñā virūpitamukhī sā duṣkṛtakāriṇī kṛtā śvabhyaḥ pācikā //
Divyāvadāna
Divyāv, 13, 70.1 tasmiñ śūnye gṛhe śvānaḥ praviśya kalahaṃ kartumārabdhāḥ //
Divyāv, 13, 72.1 sa śvānakalahaṃ śrutvā saṃlakṣayati bodhasya gṛhapatergṛhe śvānaḥ kaliṃ kurvanti //
Divyāv, 18, 105.1 taccānekaiḥ kākagṛdhraśvaśṛgālaśvāpadādyaiḥ pakṣibhistatsamucchritaiśca kṛmibhirbhakṣyamāṇamasthikaraṅkajīrṇamāṃsaṃ śvetaṃ śvetaṃ vyavasthitam //
Harṣacarita
Harṣacarita, 1, 5.1 santi śvāna ivāsaṃkhyā jātibhājo gṛhe gṛhe /
Kāmasūtra
KāSū, 2, 9, 26.5 vatsaḥ prasravaṇe medhyaḥ śvā mṛgagrahaṇe śuciḥ /
KāSū, 2, 9, 36.1 rasavīryavipākā hi śvamāṃsasyāpi vaidyake /
Kātyāyanasmṛti
KātySmṛ, 1, 790.2 sarpamārjāranakulaśvasūkaravadhe nṛṇām //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 55.2 bhartṛbhakto bhaṭaḥ śveva khadyoto bhāti bhānuvat //
Kāvyālaṃkāra
KāvyAl, 2, 54.2 śuneva sāraṅgakulaṃ tvayā bhinnaṃ dviṣāṃ balam //
Kūrmapurāṇa
KūPur, 2, 17, 2.2 jīvanneva bhavecchūdro mṛtaḥ śvā cābhijāyate //
KūPur, 2, 17, 26.2 śvāghrātaṃ ca punaḥ siddhaṃ caṇḍālāvekṣitaṃ tathā //
KūPur, 2, 17, 33.1 siṃhavyāghraṃ ca mārjāraṃ śvānaṃ śūkarameva ca /
KūPur, 2, 18, 108.1 śvabhyaśca śvapacebhyaśca patitādibhya eva ca /
KūPur, 2, 22, 34.2 kukkuṭāḥ śūkarāḥ śvāno varjyāḥ śrāddheṣu dūrataḥ //
KūPur, 2, 25, 19.2 devān pitṝṃśca vidhinā śunāṃ yoniṃ vrajatyasau //
KūPur, 2, 32, 50.2 śvānaṃ hatvā dvijaḥ kuryāt ṣoḍaśāṃśaṃ vrataṃ tataḥ //
KūPur, 2, 32, 51.1 payaḥ pibet trirātraṃ tu śvānaṃ hatvā suyantritaḥ /
KūPur, 2, 33, 8.2 kākaṃ caiva tathā śvānaṃ jagdhvā hastinameva ca /
KūPur, 2, 33, 16.1 śuno māṃsaṃ śuṣkamāṃsamātmārthaṃ ca tathā kṛtam /
KūPur, 2, 33, 35.2 śunocchiṣṭaṃ dvijo bhuktvā trirātreṇa viśudhyati /
KūPur, 2, 33, 72.1 brāhmaṇastu śunā daṣṭastryahaṃ sāyaṃ payaḥ pibet /
KūPur, 2, 33, 73.2 snātvā japed vā sāvitrīṃ śvabhirdaṣṭo dvijottamaḥ //
KūPur, 2, 44, 138.2 sa pretya gatvā nirayān śunāṃ yoniṃ vrajatyadhaḥ //
Liṅgapurāṇa
LiPur, 1, 77, 58.2 purātha sūkaraḥ kaścit śvānaṃ dṛṣṭvā bhayātpathi //
LiPur, 1, 85, 142.2 budhena parihartavyaḥ śvamāṃsaṃ cāpi varjayet //
LiPur, 1, 85, 158.1 śvanīcadarśanaṃ nidrā pralāpāste japadviṣaḥ /
LiPur, 1, 89, 70.2 śucirākarajaṃ teṣāṃ śvā mṛgagrahaṇe śuciḥ //
LiPur, 1, 89, 74.2 sūkaraṃ caiva kākādi śvānamuṣṭraṃ kharaṃ tathā //
Matsyapurāṇa
MPur, 4, 53.2 śvasūkaramukhāḥ kecitkeciduṣṭramukhās tathā //
MPur, 153, 136.1 vikṛṣṭapīvarāntrakāḥ prayānti jambukāḥ kvacit kvacitsthito'tibhīṣaṇaḥ śvacañcucarvito bakaḥ /
MPur, 153, 136.2 mṛtasya māṃsamāharañchvajātayaśca saṃsthitāḥ kvacidvṛko gajāsṛjaṃ papau nilīyatāntrataḥ //
MPur, 153, 137.1 kvacit turaṃgamaṇḍalī vikṛṣyate śvajātibhiḥ kvacitpiśācajātakaiḥ prapītaśoṇitāsavaiḥ /
Nāradasmṛti
NāSmṛ, 2, 6, 15.1 naṣṭavinaṣṭaṃ kṛmibhiḥ śvahataṃ viṣame mṛtam /
NāSmṛ, 2, 15/16, 31.1 putrāparādhe na pitā na śvavāñ śuni daṇḍabhāk /
Suśrutasaṃhitā
Su, Sū., 28, 12.1 śvavājimūṣikadhvāṅkṣapūtivallūramatkuṇaiḥ /
Su, Sū., 29, 36.2 dakṣiṇādvāmagamanaṃ praśastaṃ śvaśṛgālayoḥ /
Su, Sū., 29, 68.1 jvaritānāṃ śunā sakhyaṃ kapisakhyaṃ tu śoṣiṇām /
Su, Sū., 30, 22.1 śvakākakaṅkagṛdhrāṇāṃ pretānāṃ yakṣarakṣasām /
Su, Śār., 4, 67.1 vātikāścājagomāyuśaśākhūṣṭraśunāṃ tathā /
Su, Cik., 24, 76.2 śunaḥ sarīsṛpavyālaviṣāṇibhyo bhayāpaham //
Su, Cik., 34, 14.1 jīvaśoṇitaraktapittayośca jijñāsārthaṃ tasmin picuṃ plotaṃ vā kṣipet yadyuṣṇodakaprakṣālitam api vastraṃ rañjayati tajjīvaśoṇitam avagantavyaṃ sabhaktaṃ ca śune dadyācchaktusaṃmiśraṃ vā sa yadyupabhuñjīta tajjīvaśoṇitamavagantavyam anyathā raktapittam iti //
Su, Ka., 3, 5.1 tatra dṛṣṭiniḥśvāsaviṣā divyāḥ sarpāḥ bhaumāstu daṃṣṭrāviṣāḥ mārjāraśvavānaramakaramaṇḍūkapākamatsyagodhāśambūkapracalākagṛhagodhikācatuṣpādakīṭās tathānye daṃṣṭrānakhaviṣāḥ cipiṭapicciṭakakaṣāyavāsikasarṣapakatoṭakavarcaḥkīṭakauṇḍinyakāḥ śakṛnmūtraviṣāḥ mūṣikāḥ śukraviṣāḥ lūtā lālāmūtrapurīṣamukhasaṃdaṃśanakhaśukrārtavaviṣāḥ vṛścikaviśvambharavaraṭīrājīvamatsyocciṭiṅgāḥ samudravṛścikāścālaviṣāḥ citraśiraḥsarāvakurdiśatadārukārimedakasārikāmukhā mukhasaṃdaṃśaviśardhitamūtrapurīṣaviṣāḥ makṣikākaṇabhajalāyukā mukhasaṃdaṃśaviṣāḥ viṣahatāsthi sarpakaṇṭakavaraṭīmatsyāsthi cetyasthiviṣāṇi śakulīmatsyaraktarājivaraṭīmatsyāśca pittaviṣāḥ sūkṣmatuṇḍocciṭiṅgavaraṭīśatapadīśūkavalabhikāśṛṅgibhramarāḥ śūkatuṇḍaviṣāḥ kīṭasarpadehā gatāsavaḥ śavaviṣāḥ śeṣāstvanuktā mukhasaṃdaṃśaviṣeṣveva gaṇayitavyāḥ //
Su, Ka., 7, 43.1 śvaśṛgālatarakṣvṛkṣavyāghrādīnāṃ yadānilaḥ /
Su, Ka., 7, 55.2 karoti śvavikārāṃstu tasmiñjīryati cauṣadhe //
Su, Ka., 7, 63.2 śvādayo 'bhihitā vyālā ye 'tra daṃṣṭrāviṣā mayā //
Su, Utt., 60, 41.2 kharāśvāśvatarolūkakarabhaśvaśṛgālajam //
Su, Utt., 62, 16.1 satataṃ dhūpayeccainaṃ śvagomāṃsaiḥ supūtibhiḥ /
Tantrākhyāyikā
TAkhy, 1, 246.1 śvagaṇaś ca yathāgataṃ prāyāt //
TAkhy, 2, 74.1 tathā cātivyagratvāt te tilāḥ kathamapi daivāc chunā viṭvālitāḥ tayā cābhyantarasthayā dṛṣṭāḥ //
Vaikhānasadharmasūtra
VaikhDhS, 2, 11.0 anye bāndhavā viproṣya pratyāgatyābhivandyāḥ jyeṣṭho bhrātā pitṛvyo mātulaḥ śvaśuraś ca pitṛvat pitṛṣvasā mātṛṣvasā jyeṣṭhabhāryā bhaginī jyeṣṭhā ca mātṛvat pūjitavyāḥ sarveṣāṃ mātā śreyasī guruś ca śreyān parastriyaṃ yuvatim aspṛśan bhūmāv abhivādayed vandyānāṃ vandanād āyurjñānabalārogyaśubhāni bhavanti yajñopavītamekhalājinadaṇḍān pareṇa dhṛtān na dhārayet upākṛtyānālasyaḥ śuciḥ praṇavādyaṃ vedam adhīyāno 'māvāsyāyāṃ paurṇamāsyāṃ caturdaśyoḥ pratipador aṣṭamyoś ca nādhīyīta nityajape home cānadhyāyo nāsti mārjāranakulamaṇḍūkaśvasarpagardabhavarāhapaśvādiṣv antar āgateṣv ahorātraṃ sūtakapretakayor ā śauce tāvat kālaṃ tisro 'ṣṭakāsu gurau prete ca trirātram anadhyāyaḥ syāt //
VaikhDhS, 2, 15.0 tilasaktudadhilājaṃ ca rātrāv abhakṣyam annaṃ paryuṣitam ājyena dadhnā vā yuktaṃ bhojyaṃ krimikeśakīṭayutaṃ gavāghrātaṃ pakṣijagdhaṃ ca bhasmādbhiḥ prokṣitaṃ śuddhaṃ śvakākādyupahate bahvanne tasmin puruṣāśamanamātraṃ tatraivoddhṛtya vyapohya pavamānaḥ suvarjana iti bhasmajalaiḥ prokṣya darbholkayā sparśayitvā gṛhṇīyāt prasūte 'ntardaśāhe gokṣīraṃ sadaikaśaphoṣṭrastrīṇāṃ payaś ca palāṇḍukavakalaśunagṛñjanaviḍjam anuktaṃ matsyamāṃsaṃ ca varjanīyaṃ yajñaśiṣṭaṃ māṃsaṃ bhakṣaṇīyam udakyāspṛṣṭaṃ śūdrānulomaiḥ spṛṣṭaṃ teṣām annaṃ ca varjayet svadharmānuvartināṃ śūdrānulomānām āmaṃ kṣudhitasya saṃgrāhyaṃ sarveṣāṃ pratilomāntarālavrātyānām āmaṃ pakvaṃ ca kṣudhito 'pi yatnān na gṛhṇīyāt taiḥ spṛṣṭisammiśraṃ parapakvaṃ ca saṃtyajati nityaṃ śrutismṛtyuditaṃ karma kurvan manovākkāyakarmabhiḥ śanair dharmaṃ samācarati //
VaikhDhS, 3, 15.0 ambaṣṭhād viprāyāṃ nāvikaḥ samudrapaṇyamatsyajīvī samudralaṅghanāṃ nāvaṃ plāvayati kṣatriyāyām adhonāpito nābher adho romavaptā madgor viprāyāṃ veṇuko veṇuvīṇāvādī kṣatriyāyāṃ karmakaraḥ karmakārī vaidehakād viprāyāṃ carmakāraś carmajīvī nṛpāyāṃ sūcikaḥ sūcīvedhanakṛtyavān āyogavād viprāyāṃ tāmras tāmrajīvī nṛpāyāṃ khanakaḥ khananajīvī khananān nṛpāyām udbandhakaḥ śūdrāspṛśyo vastranirṇejakaḥ pulkasād viprāyāṃ rajako vastrāṇāṃ rajonirṇejakaś caṇḍālād viprāyāṃ śvapacaḥ caṇḍālavac cihnayukto nityanindyaḥ sarvakarmabahiṣkāryo nagaryādau malāpohakaḥ śmaśāne vasan heyapātragrāhī pretam abandhukaṃ visṛjeta vadhyān hatvā tadvastrādigrāhī parādhīnāhāro bhinnapātrabhojī śvamāṃsabhakṣī carmavāravāṇavāṇijyakārī syāt tasmān nikṛṣṭe sute samutpanne patito naṣṭo ghorān narakān vrajati satputro narakebhyas trāyakaḥ pitṝn pāvayitvā tasmād brāhmaṇādyāḥ savarṇāyāṃ vidhivat putram utpādayeyuriti vikhanāḥ //
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 4.2, 1.0 yathā hi narakeṣu nārakāṇāṃ narakapālādidarśanaṃ deśakālaniyamena siddhaṃ śvavāyasāyasaparvatādyāgamanagamanadarśanaṃ cetyādigrahaṇena sarveṣāṃ ca naikasyaiva taiśca tadbādhanaṃ siddhamasatsvapi narakapālādiṣu samānasvakarmavipākādhipatyāt //
ViṃVṛtti zu ViṃKār, 1, 4.2, 3.0 kiṃ punaḥ kāraṇaṃ narakapālāste ca śvāno vāyasāśca sattvā neṣyante //
Viṣṇupurāṇa
ViPur, 2, 6, 21.1 mārjārakukkuṭacchāgaśvavarāhavihaṃgamān /
ViPur, 3, 11, 57.1 śvacaṇḍālavihaṃgānāṃ bhuvi dadyāttato naraḥ /
ViPur, 3, 18, 62.1 sa tu tenāpacāreṇa śvā jajñe vasudhādhipaḥ /
ViPur, 3, 18, 65.1 tataḥ sā divyayā dṛṣṭyā dṛṣṭvā śvānaṃ nijaṃ patim /
ViPur, 3, 18, 67.2 śvajātilalitaṃ kurvanbahu cāṭu cakāra vai //
ViPur, 3, 18, 69.3 yena śvayonim āpanno mama cāṭukaro bhavān //
ViPur, 3, 18, 75.2 api smarasi rājendra śvayonisthasya yanmayā /
ViPur, 3, 18, 78.2 śvā bhūtvā tvaṃ śṛgālo 'bhūrvṛkatvaṃ sāmprataṃ gataḥ //
ViPur, 3, 18, 86.2 yathāsau śvaśṛgālādyā yonīrjagrāha pārthivaḥ //
Viṣṇusmṛti
ViSmṛ, 23, 41.1 rathyākardamatoyāni spṛṣṭāny antyaśvavāyasaiḥ /
ViSmṛ, 23, 49.2 prasrave ca śucir vatsaḥ śvā mṛgagrahaṇe śuciḥ //
ViSmṛ, 23, 50.1 śvabhir hatasya yan māṃsaṃ śuci tat parikīrtitam /
ViSmṛ, 30, 12.1 na śvasṛgālagardabhanirhrādeṣu //
ViSmṛ, 43, 34.1 śvabhiḥ śṛgālaiḥ kravyādaiḥ kākakaṅkabakādibhiḥ /
ViSmṛ, 44, 19.1 rasaṃ śvā //
ViSmṛ, 48, 21.1 śvasūkarāvalīḍhaṃ ca ucchiṣṭopahataṃ ca yat /
ViSmṛ, 50, 30.1 śvānaṃ hatvā trirātram upavaset //
ViSmṛ, 51, 17.1 bhrūṇaghnāvekṣitam udakyāsaṃspṛṣṭaṃ patatriṇāvalīḍhaṃ śunā saṃspṛṣṭaṃ gavāghrātaṃ ca //
ViSmṛ, 51, 33.1 śunāṃ māṃsāśane ca //
ViSmṛ, 51, 47.1 śvocchiṣṭāśane dinam ekam upoṣitaḥ pañcagavyaṃ pibet //
ViSmṛ, 54, 12.1 śvasṛgālaviḍvarāhakharavānaravāyasapuṃścalībhir daṣṭaḥ sravantīm āsādya ṣoḍaśa prāṇāyāmān kuryāt //
ViSmṛ, 67, 26.1 śvakākaśvapacānāṃ bhuvi nirvapet //
ViSmṛ, 67, 40.2 bhuñjāno na sa jānāti śvagṛdhrair jagdhim ātmanaḥ //
ViSmṛ, 81, 7.1 na śvānam //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 33.1, 4.1 sa khalv ahaṃ tyaktvā vitarkān punas tān ādadānas tulyaḥ śvavṛtteneti bhāvayet //
YSBhā zu YS, 2, 33.1, 5.1 yathā śvā vāntāvalehī tathā tyaktasya punar ādadāna ityevamādi sūtrāntareṣv api yojyam //
Yājñavalkyasmṛti
YāSmṛ, 1, 103.2 annaṃ bhūmau śvacāṇḍālavāyasebhyaś ca nikṣipet //
YāSmṛ, 1, 147.1 paśumaṇḍūkanakulaśvāhimārjāramūṣakaiḥ /
YāSmṛ, 1, 148.1 śvakroṣṭṛgardabholūkasāmabāṇārtaniḥsvane /
YāSmṛ, 1, 167.2 śuktaṃ paryuṣitocchiṣṭaṃ śvaspṛṣṭaṃ patitekṣitam //
YāSmṛ, 1, 192.2 tathā māṃsaṃ śvacaṇḍālakravyādādinipātitam //
YāSmṛ, 1, 197.1 rathyākardamatoyāni spṛṣṭāny antyaśvavāyasaiḥ /
YāSmṛ, 3, 215.2 śvitrī vastraṃ śvā rasaṃ tu cīrī lavaṇahārakaḥ //
YāSmṛ, 3, 277.1 puṃścalīvānarakharair daṣṭaśvoṣṭrādivāyasaiḥ /
Śatakatraya
ŚTr, 1, 9.2 surapatim api śvā pārśvasthaṃ vilokya na śaṅkate na hi gaṇayati kṣudro jantuḥ parigrahaphalgutām //
ŚTr, 1, 30.1 svalpasnāyuvasāvaśeṣamalinaṃ nirmāṃsam apyasthi goḥ śvā labdhvā paritoṣam eti na tu tat tasya kṣudhāśāntaye /
ŚTr, 1, 31.2 śvā piṇḍadasya kurute gajapuṅgavas tu dhīraṃ vilokayati cāṭuśataiś ca bhuṅkte //
ŚTr, 2, 80.2 kṣudhā kṣāmo jīrṇaḥ piṭharakakapālārpitagalaḥ śunīm anveti śvā hatam api ca hanty eva madanaḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 18, 33.2 svāminyaghaṃ yaddāsānāṃ dvārapānāṃ śunām iva //
BhāgPur, 1, 18, 45.2 tato 'rthakāmābhiniveśitātmanāṃ śunāṃ kapīnām iva varṇasaṅkaraḥ //
BhāgPur, 2, 3, 19.1 śvaviḍvarāhoṣṭrakharaiḥ saṃstutaḥ puruṣaḥ paśuḥ /
BhāgPur, 2, 7, 42.2 te dustarām atitaranti ca devamāyāṃ naiṣāṃ mamāham iti dhīḥ śvaśṛgālabhakṣye //
BhāgPur, 3, 10, 23.1 śvā sṛgālo vṛko vyāghro mārjāraḥ śaśaśallakau /
BhāgPur, 3, 14, 28.2 yair vastramālyābharaṇānulepanaiḥ śvabhojanaṃ svātmatayopalālitam //
BhāgPur, 3, 17, 31.1 taṃ vīram ārād abhipadya vismayaḥ śayiṣyase vīraśaye śvabhir vṛtaḥ /
BhāgPur, 3, 30, 21.2 pathi śvabhir bhakṣyamāṇa ārto 'ghaṃ svam anusmaran //
BhāgPur, 3, 30, 26.1 jīvataś cāntrābhyuddhāraḥ śvagṛdhrair yamasādane /
BhāgPur, 3, 33, 6.2 śvādo 'pi sadyaḥ savanāya kalpate kutaḥ punas te bhagavan nu darśanāt //
BhāgPur, 11, 13, 8.3 tathāpi bhuñjate kṛṣṇa tat kathaṃ śvakharājavat //
Bhāratamañjarī
BhāMañj, 13, 44.2 aho śvabhirivāsmābhirghoraḥ sarvakṣayaḥ kṛtaḥ //
BhāMañj, 13, 368.1 tathā manye na śocyaḥ śvā mṛto viṇmūtrakardame /
BhāMañj, 13, 445.1 uvāsa śvā kṛpāpātramāśrame kasyacinmuneḥ /
BhāMañj, 13, 447.1 so 'pi śvā dvīpitāṃ prāptastrasto vyāghrātpunarmunim /
BhāMañj, 13, 593.2 āyāsaniyamāvāsaṃ śvacarmāstīrṇapakkaṇam //
BhāMañj, 13, 597.1 śvamāṃsaleśamathavā harāmi niśi cauravat /
BhāMañj, 13, 601.1 vṛddhaḥ śvajīvī provāca taṃ kāsodghargharasvaraḥ /
BhāMañj, 13, 603.2 alabdhabhaikṣaḥ kṣutkṣāmo harāmyenāṃ śvajāghanīm //
BhāMañj, 13, 611.1 ityuktvā tāṃ samādāya yayau tūrṇaṃ śvajāghanīm /
BhāMañj, 13, 612.2 śvamāṃse vihitā buddhistasmāttrāyeta jīvitam //
BhāMañj, 13, 1412.1 deśakālādirahitaṃ śvāvalīḍhaṃ rasacyutam /
BhāMañj, 13, 1666.2 sūkaraḥ kṛkavākuśca jambukaḥ śvā sa jāyate //
BhāMañj, 13, 1667.1 gurornikāraṃ kṛtvā ca bhavati śvā tato vṛkaḥ /
BhāMañj, 13, 1668.1 pitroḥ kṛtāpakāraśca śvā kūrmaḥ śalyakastathā /
BhāMañj, 13, 1669.1 bhartṛdveṣī kapirbhūtvā mūṣikaḥ śvāpi jāyate /
BhāMañj, 14, 211.1 jijñāsurjamadagniṃ prāksvayaṃ krodhaḥ śvavigrahaḥ /
BhāMañj, 17, 8.1 śvā tānanuyayāveko vāryamāṇo 'pi yatnataḥ /
BhāMañj, 17, 21.1 tato 'bhūdeka evātha vrajannanugataḥ śunā /
BhāMañj, 17, 22.2 śunā virahitaḥ svargaṃ saśarīro na kāmaye //
BhāMañj, 17, 23.1 tamabravītsurapatiḥ śunāṃ svarge kuto gatiḥ /
BhāMañj, 17, 23.2 dhiṣṇyamārohatu śveti tvadanyaḥ ko 'nubhāṣate //
BhāMañj, 17, 27.1 ityukte dharmarājena dharmastyaktvā śvavigraham /
Garuḍapurāṇa
GarPur, 1, 50, 72.1 śvabhyaśca śvapacebhyaśca patitādibhya eva ca /
GarPur, 1, 60, 11.2 mṛgāhikapimārjāraśvānaḥ sūkarapakṣiṇaḥ //
GarPur, 1, 96, 14.1 annaṃ bhūmau śvacāṇḍālavāyasebhyaśca niḥkṣipet /
GarPur, 1, 96, 50.1 paśumaṇḍūkanakulaśvāhimārjārasūkaraiḥ /
GarPur, 1, 96, 51.1 śvakroṣṭugardabholūkasāmabāṇārtaniḥsvane /
GarPur, 1, 96, 65.1 bhaktaṃ paryuṣitocchiṣṭaṃ śvaspṛṣṭaṃ patitokṣitam /
GarPur, 1, 97, 7.2 tathā māṃsaṃ śvacāṇḍālakravyādādinipātitam //
GarPur, 1, 104, 1.3 brahmahā śvā kharoṣṭraḥ syādbheko yakaḥ surāpyapi //
GarPur, 1, 107, 31.1 śvādidaṣṭastu gāyattryā japācchuddho bhavennaraḥ /
GarPur, 1, 168, 31.2 śvasukhāyopakalpyante tatsāmyamiti kathyate //
Hitopadeśa
Hitop, 1, 169.3 svabhāvād udbhūtāṃ guṇasamudayāvāptiviṣayāṃ dyutiṃ saiṃhīṃ śvā kiṃ dhṛtakanakamālo 'pi labhate //
Hitop, 2, 32.8 atha gardabhaḥ śvānam āha sakhe bhavatas tāvad ayaṃ vyāpāraḥ /
Hitop, 2, 41.2 svalpasnāyuvasāvaśeṣamalinaṃ nirmāṃsam apy asthikaṃ śvā labdhvā paritoṣam eti na bhavet tasya kṣudhaḥ śāntaye /
Hitop, 2, 42.4 śvā piṇḍadasya kurute gajapuṃgavas tu dhīraṃ vilokayati cāṭuśataiś ca bhuṅkte //
Hitop, 2, 137.5 svedanābhyañjanopāyaiḥ śvapuccham iva nāmitam //
Hitop, 2, 138.3 mukto dvādaśabhir varṣaiḥ śvapucchaḥ prakṛtiṃ gataḥ //
Hitop, 3, 60.23 śvā yadi kriyate rājā tat kiṃ nāśnāty upānaham //
Hitop, 3, 138.6 svāminādhiṣṭhitaḥ śvāpi kiṃ na siṃhāyate dhruvam //
Hitop, 4, 60.7 vipreṇoktaṃ nāyaṃ śvā kintu yajñacchāgaḥ /
Kathāsaritsāgara
KSS, 1, 4, 69.2 bhakṣyamāṇaḥ śvabhiḥ prāpa lajjamāno nijaṃ gṛham //
KSS, 2, 5, 135.2 tena śvayonau patitā kiṃtu jātiṃ smaratyasau //
KSS, 2, 5, 142.2 gatvātha kārayadhvaṃ ca śunaḥ pādamayomayam //
KSS, 2, 5, 148.1 śunaḥ pādena dattvāṅkaṃ lalāṭe tābhireva ca /
KSS, 2, 5, 189.2 lalāṭaṃ prekṣyatāmeṣāṃ śunaḥ pādāṅkitaṃ mayā //
KSS, 2, 5, 190.2 sarve 'pi dadṛśustatra śunaḥ pādaṃ lalāṭagam //
KSS, 4, 1, 16.1 śvānaḥ śvabhre vane tasmiṃstasya vartmasu vāgurāḥ /
KSS, 6, 1, 128.2 dvijastatra śvabhir bhuktaḥ śīrṇo gaṅgājale 'ntyajaḥ //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 124.1 śvadṛtau pañcagavyaṃ ca daśamyā dūṣitāṃ tyajet /
Narmamālā
KṣNarm, 1, 13.1 bhraṣṭālayāndhūliliptānhāhābhūtānśvabhirvṛtān /
KṣNarm, 1, 100.2 śvajagdhajīrṇaśīrṇāgropānatkhañjaḥ śanairvrajan //
KṣNarm, 2, 24.2 mṛtajīvī śvatulyo 'sau bhuṅkte kāpālikavratam //
KṣNarm, 2, 126.1 śrīkāmo gomayabhrāntyā vandate śvaśakṛtpathi /
KṣNarm, 2, 136.2 mucyate nāsthiśeṣo 'pi raktakṣībairiva śvabhiḥ //
KṣNarm, 3, 16.2 dvitrāśconmattavanitāḥ śvabhiḥ parivṛtāstathā //
KṣNarm, 3, 105.1 śvajagdhajānucaraṇaḥ prasravadbhūriśoṇitaḥ /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 7.2, 28.3 kṛmibhūtaḥ śvaviṣṭhāyāṃ pitṛbhiḥ saha majjati //
Rasamañjarī
RMañj, 9, 32.2 yudhyamānāvubhau śvānau parasparavirodhinau //
RMañj, 10, 15.1 śvakākakaṅkagṛdhrāṇāṃ prayātaṃ yakṣarākṣasām /
Rasaratnākara
RRĀ, Ras.kh., 7, 71.1 gṛhagodhā śuno jihvā strījarāyuḥ samaṃ samam /
Rasārṇava
RArṇ, 7, 127.1 śvaśṛgālatarakṣūṇāṃ kukkuṭasya malaṃ tathā /
Rājanighaṇṭu
RājNigh, Ekārthādivarga, Dvyarthāḥ, 16.1 māṣaparṇyāṃ śunaḥ pucche cillī syācchākalodhrayoḥ /
Tantrasāra
TantraS, Viṃśam āhnikam, 20.0 mārjāramūṣakaśvādibhakṣaṇe tu śaṅkā janitā nirayāya iti jñānī api lokānugrahecchayā na tādṛk kuryāt lokaṃ vā parityajya āsīta iti sthaṇḍilayāgaḥ //
Ānandakanda
ĀK, 1, 2, 249.2 jambūkā ṛṣabhāḥ śvānaḥ klībāndhabadhirā jaḍāḥ //
Śyainikaśāstra
Śyainikaśāstra, 3, 64.2 gṛhṇanti śaśakādīṃś ca śvānaḥ śvagaṇikā smṛtā //
Śyainikaśāstra, 3, 65.1 śunāṃ sukhaparikṣepaḥ siddhyasiddhī śaśaplutau /
Śyainikaśāstra, 3, 67.2 lakṣyamuddiśya ca śunāṃ mokas tatsiddhikārakaḥ //
Śyainikaśāstra, 6, 18.2 viṣamāyāṃ tu pattīnāṃ girikūṭe śunāṃ punaḥ //
Śyainikaśāstra, 6, 33.2 sarajjunā śunā tatra mārgayitvā visarjayet //
Haribhaktivilāsa
HBhVil, 2, 1.2 yasyānukampayā śvāpi mahābdhiṃ saṃtaret sukham //
HBhVil, 3, 9.1 kapālasthaṃ yathā toyaṃ śvadṛtau vā yathā payaḥ /
HBhVil, 4, 86.2 mṛtparṇatṛṇakāṣṭhānāṃ śvāsthicāṇḍālavāyasaiḥ /
HBhVil, 4, 214.2 teṣāṃ lalāṭe satataṃ śunaḥ pādo na saṃśayaḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 5, 2.2 samudradarśanād vāpi śunā daṣṭaḥ śucir bhavet //
ParDhSmṛti, 5, 3.1 vedavidyāvratasnātaḥ śunā daṣṭo dvijo yadi /
ParDhSmṛti, 5, 4.1 savratas tu śunā daṣṭo yas trirātram upāvaset /
ParDhSmṛti, 5, 5.1 avrataḥ savrato vāpi śunā daṣṭo bhaved dvijaḥ /
ParDhSmṛti, 5, 6.1 śunā ghrātāvalīḍhasya nakhair vilikhitasya ca /
ParDhSmṛti, 5, 7.1 śunā tu brāhmaṇī daṣṭā jambukena vṛkeṇa vā /
ParDhSmṛti, 5, 9.1 asadbrāhmaṇake grāme śunā daṣṭo dvijottamaḥ /
ParDhSmṛti, 7, 20.2 ucchiṣṭocchiṣṭasaṃspṛṣṭaḥ śunā śūdreṇa vā dvijaḥ //
ParDhSmṛti, 7, 23.2 gavāghrātāni kāṃsyāni śvakākopahatāni ca //
ParDhSmṛti, 11, 41.1 kūpe ca patitaṃ dṛṣṭvā śvasṛgālau ca markaṭam /
ParDhSmṛti, 12, 38.2 śvayonau saptajanmā syād ity evaṃ manur abravīt //
ParDhSmṛti, 12, 56.2 toyaṃ pibati vaktreṇa śvayonau jāyate dhruvam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 50, 43.2 iha janmani śūdro 'sau mṛtaḥ śvā copajāyate //
SkPur (Rkh), Revākhaṇḍa, 90, 106.1 yatra lohamukhāḥ kākā yatra śvāno bhayaṃkarāḥ /
SkPur (Rkh), Revākhaṇḍa, 92, 27.1 krakacaṃ tailayantraṃ ca śvāno gṛdhrāḥ sudāruṇāḥ /
SkPur (Rkh), Revākhaṇḍa, 98, 31.1 śvabiḍālavadhādghoraṃ sarpaśūdrodbhavaṃ tathā /
SkPur (Rkh), Revākhaṇḍa, 122, 19.2 sa mṛto jāyate śvā vai gatirūrdhvā na vidyate //
SkPur (Rkh), Revākhaṇḍa, 159, 14.2 kharo vai bahuyājī syācchvānimantritabhojanāt //
SkPur (Rkh), Revākhaṇḍa, 159, 23.1 mṛtasyaikādaśāhe tu bhuñjānaḥ śvopajāyate /
SkPur (Rkh), Revākhaṇḍa, 200, 22.2 sa jīvanneva śūdraḥ syān mṛtaḥ śvā samprajāyate //
SkPur (Rkh), Revākhaṇḍa, 209, 71.2 sutīkṣṇāḥ kaṇṭakā yatra yatra śvānaḥ sudāruṇāḥ //