Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Kauśikasūtra
Pāraskaragṛhyasūtra
Ṛgvedakhilāni
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā

Atharvaveda (Paippalāda)
AVP, 1, 5, 4.2 avaitu pṛśni śevalaṃ śune jarāyv attave //
Atharvaveda (Śaunaka)
AVŚ, 1, 11, 4.2 avaitu pṛśni śevalaṃ śune jarāyv attave 'va jarāyu padyatām //
AVŚ, 6, 37, 3.2 śune peṣṭram ivāvakṣāmaṃ taṃ praty asyāmi mṛtyave //
AVŚ, 11, 2, 2.1 śune kroṣṭre mā śarīrāṇi kartam aliklavebhyo gṛdhrebhyo ye ca kṛṣṇā aviṣyavaḥ /
Kauśikasūtra
KauśS, 6, 2, 23.0 upa prāgād iti śune piṇḍaṃ pāṇḍuṃ prayacchati //
Pāraskaragṛhyasūtra
PārGS, 1, 16, 2.2 avaitu pṛśniśevalaṃ śune jarāyvattave /
Ṛgvedakhilāni
ṚVKh, 4, 5, 18.2 śune peṣṭram ivāvakṣāmaṃ taṃ praty asyāmi mṛtyave //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Kalpasiddhisthāna, 3, 33.1 śune kākāya vā dadyāt tenānnam asṛjā saha /
Suśrutasaṃhitā
Su, Cik., 34, 14.1 jīvaśoṇitaraktapittayośca jijñāsārthaṃ tasmin picuṃ plotaṃ vā kṣipet yadyuṣṇodakaprakṣālitam api vastraṃ rañjayati tajjīvaśoṇitam avagantavyaṃ sabhaktaṃ ca śune dadyācchaktusaṃmiśraṃ vā sa yadyupabhuñjīta tajjīvaśoṇitamavagantavyam anyathā raktapittam iti //