Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Āpastambaśrautasūtra
Ṛgveda
Ṛgvedakhilāni
Mahābhārata
Manusmṛti
Rāmāyaṇa

Atharvaveda (Paippalāda)
AVP, 4, 6, 2.2 janāṃś ca sarvān svāpaya śunaś cendrasakhā caran //
Atharvaveda (Śaunaka)
AVŚ, 4, 5, 2.2 striyaś ca sarvāḥ svāpaya śunaś cendrasakhā caran //
Āpastambaśrautasūtra
ĀpŚS, 20, 3, 12.1 yo arvantam iti saidhrakeṇa musalena pauṃścaleyaḥ śunaḥ prahanti //
Ṛgveda
ṚV, 1, 182, 4.1 jambhayatam abhito rāyataḥ śuno hatam mṛdho vidathus tāny aśvinā /
ṚV, 8, 55, 3.1 śataṃ veṇūñchataṃ śunaḥ śataṃ carmāṇi mlātāni /
Ṛgvedakhilāni
ṚVKh, 3, 7, 3.1 śataṃ veṇūñchataṃ śunaḥ śataṃ carmāṇi mlātāni /
Mahābhārata
MBh, 13, 95, 57.2 anadhyāyaparo loke śunaḥ sa parikarṣatu /
MBh, 13, 96, 34.3 śunaḥ karṣatu vṛttyarthe yaste harati puṣkaram //
Manusmṛti
ManuS, 3, 230.1 asraṃ gamayati pretān kopo 'rīn anṛtaṃ śunaḥ /
ManuS, 8, 90.2 tat te sarvaṃ śuno gacched yadi brūyās tvam anyathā //
Rāmāyaṇa
Rām, Ay, 64, 21.2 daṃṣṭrāyudhān mahākāyāñ śunaś copāyanaṃ dadau //