Occurrences

Kauśikasūtra
Kātyāyanaśrautasūtra
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Vārāhaśrautasūtra
Śāṅkhāyanagṛhyasūtra
Arthaśāstra
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Mṛgendratantra
Mṛgendraṭīkā
Tantrasāra
Tantrāloka
Śāṅkhāyanaśrautasūtra

Kauśikasūtra
KauśS, 1, 7, 9.0 udakacodanāyām udapātraṃ pratīyāt //
Kātyāyanaśrautasūtra
KātyŚS, 1, 5, 7.0 mantracodanayor mantrabalaṃ prayogitvāt //
KātyŚS, 1, 8, 22.0 codanāguṇeṣu ca prakᄆptyupabandhābhyām //
KātyŚS, 5, 6, 8.0 tūṣṇīṃ vaikacodanāt //
KātyŚS, 5, 12, 17.0 anulomā vā codanāguṇatvāt //
KātyŚS, 6, 7, 27.0 na codanābhedāt //
KātyŚS, 20, 7, 20.0 guṇavacanāc codanāśabdasya //
Maitrāyaṇīsaṃhitā
MS, 3, 16, 2, 7.2 apiprayaṃ codanā vāṃ mimānā hotārā jyotiḥ pradiśā diśantā //
Taittirīyasaṃhitā
TS, 5, 1, 11, 7.2 apiprayaṃ codanā vām mimānā hotārā jyotiḥ pradiśā diśantā //
Vaikhānasagṛhyasūtra
VaikhGS, 2, 17, 3.0 madhudhāmnoścodanāyāṃ toyapiṣṭau pratinidhī gṛhṇīyād yasmād āpo vai sarvā devatāḥ sarvārthasādhakā iti vedyarthaṃ saṃbhārārthaṃ pṛthivī vanaspatayaḥ paśvartham oṣadhaya iti vedānuśāsanaṃ bhavati //
Vārāhaśrautasūtra
VārŚS, 1, 1, 1, 18.1 pūrvāmnānād aṅgānām ānupūrvyaṃ pūrvaprakaraṇaṃ codanāc cāniyamaḥ kratūnām //
VārŚS, 1, 1, 1, 24.1 juhotīti darvihomacodanā //
VārŚS, 1, 1, 1, 65.1 darśapūrṇamāsikānāṃ pradhānānām iṣṭipaśubandhe codanā //
VārŚS, 1, 1, 1, 70.1 pradhānānāṃ dharmavipratiṣedhe bhūyastve na dharmān viniyacchet tulyāṃ pūrvacodanayā //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 12, 12.1 samastābhiścaturthīṃ pratīyetaitasyāṃ codanāyām //
Arthaśāstra
ArthaŚ, 2, 10, 23.2 pratyākhyānam upālambhaḥ pratiṣedho 'tha codanā //
ArthaŚ, 2, 10, 33.1 idaṃ kriyatām iti codanā //
Mahābhārata
MBh, 3, 34, 44.2 jānate tvayi śaṃsanti suhṛdaḥ karmacodanām //
MBh, 6, BhaGī 18, 18.1 jñānaṃ jñeyaṃ parijñātā trividhā karmacodanā /
MBh, 12, 240, 1.3 hṛdayaṃ priyāpriye veda trividhā karmacodanā //
MBh, 12, 294, 11.1 taṃ codanābhir matimān ātmānaṃ codayed atha /
MBh, 12, 304, 11.1 niśāyāḥ prathame yāme codanā dvādaśa smṛtāḥ /
MBh, 12, 304, 11.2 madhye suptvā pare yāme dvādaśaiva tu codanāḥ //
MBh, 12, 308, 99.1 na caiṣāṃ codanā kācid astītyeṣa viniścayaḥ /
MBh, 13, 1, 34.2 kāryakāraṇasaṃdeho bhavatyanyonyacodanāt //
MBh, 13, 61, 1.2 idaṃ deyam idaṃ deyam itīyaṃ śruticodanā /
Manusmṛti
ManuS, 2, 35.2 prathame 'bde tṛtīye vā kartavyaṃ śruticodanāt //
ManuS, 2, 169.2 tṛtīyaṃ yajñadīkṣāyāṃ dvijasya śruticodanāt //
Rāmāyaṇa
Rām, Ki, 28, 18.1 na hi tāvad bhavet kālo vyatītaś codanād ṛte /
Rām, Su, 33, 80.1 hate 'sure saṃyati śambasādane kapipravīreṇa maharṣicodanāt /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 36, 9.1 pāpavṛttitayā vairād devarṣiyamacodanāt /
Bodhicaryāvatāra
BoCA, 5, 74.1 paracodanadakṣāṇām anadhīṣṭopakāriṇām /
Kāmasūtra
KāSū, 6, 2, 5.9 gītādiṣu codanam abhijñasya /
KāSū, 6, 3, 8.9 śrāntam upalabhya codanā /
Kātyāyanasmṛti
KātySmṛ, 1, 234.1 codanā pratikālaṃ ca yuktileśas tathaiva ca /
KātySmṛ, 1, 236.1 codanāpratighāte tu yuktileśaiḥ samanviyāt /
Kūrmapurāṇa
KūPur, 1, 3, 9.2 pravrajeta gṛhī vidvān vanād vā śruticodanāt //
Liṅgapurāṇa
LiPur, 1, 75, 16.1 nāsti vijñānināṃ śaucaṃ prāyaścittādi codanā /
LiPur, 1, 89, 48.1 naivamātmavidāmasti prāyaścittāni codanā /
Nāradasmṛti
NāSmṛ, 2, 1, 215.1 codanā pratikālaṃ ca yuktileśas tathaiva ca /
NāSmṛ, 2, 1, 217.1 codanāpratighāte tu yuktileśais tam anviyāt /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 35.1 tathā bhajanacodanaprasādaśivatvalipsopadeśād duḥkhāntārthinaḥ śiṣyasyehopasadanapravṛttiḥ //
PABh zu PāśupSūtra, 1, 1, 38.1 codanopasadanasaṃskāravaśyādiduḥkhair abhibhūtatvāc cādivyā indrakauśikādyāḥ śiṣyā iti //
PABh zu PāśupSūtra, 1, 1, 41.19 dharmādharmaprakāśadeśakālacodanādyapekṣitatvāc ca /
PABh zu PāśupSūtra, 1, 1, 43.13 codanādhyayanādivacanād meṣavad ubhayakarmajaḥ /
PABh zu PāśupSūtra, 1, 1, 47.6 paramārthatas tv indriyārthasambandhavyañjakasāmagryaṃ dharmādharmaprakāśadeśakālacodanādyanugṛhītaṃ satpramāṇam utpadyate /
PABh zu PāśupSūtra, 1, 1, 47.8 anumānam api pratyakṣapūrvakaṃ cittātmāntaḥkaraṇasambandhasāmagryaṃ ca dharmādharmaprakāśadeśakālacodanādismṛtihetukam utpattyanugrahatirobhāvakālādi /
PABh zu PāśupSūtra, 2, 5, 49.0 sthitisthānaśarīrendriyaviṣayādyāyatanānāṃ parasparopakārāc cānugrahaḥ īśvaracodanānugrahaḥ viyojanaṃ vṛttilopaśca //
PABh zu PāśupSūtra, 4, 24, 8.0 codanaṃ nāma jñānakriyāśaktisaṃyogaḥ //
PABh zu PāśupSūtra, 4, 24, 11.0 uktaṃ hi rudrasyecchāpūrvako yo yogo jñānakriyāśaktibhyāṃ paśvādiṣu sambhavaḥ taccodanam āhur ācāryāḥ //
PABh zu PāśupSūtra, 5, 35, 2.0 tayā dharmasmṛticodanādisahitayā vidyāgṛhītayā buddhyā chedyaṃ sthāpyaṃ cetyarthaḥ //
Yājñavalkyasmṛti
YāSmṛ, 3, 17.2 vaitānaupāsanāḥ kāryāḥ kriyāś ca śruticodanāt //
Bhāgavatapurāṇa
BhāgPur, 11, 5, 11.1 loke vyavāyāmiṣamadyasevā nityā hi jantor na hi tatra codanā /
BhāgPur, 11, 10, 4.2 jijñāsāyāṃ sampravṛtto nādriyet karmacodanām //
BhāgPur, 11, 15, 15.2 sa īśitvam avāpnoti kṣetrajñakṣetracodanām //
BhāgPur, 11, 18, 36.1 śaucam ācamanaṃ snānaṃ na tu codanayā caret /
BhāgPur, 11, 21, 29.2 hiṃsāyāṃ yadi rāgaḥ syād yajña eva na codanā //
Bhāratamañjarī
BhāMañj, 13, 1063.1 caturdaśavidhaḥ sargo guṇāḥ karmāṇi codanāḥ /
Mṛgendratantra
MṛgT, Vidyāpāda, 1, 5.1 ta ūcur nanv ayaṃ dharmaś codanāvihito mune /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 5.2, 2.0 yo 'yam asmābhir abhihito rudrākhyadevatāprasādanopāyalakṣaṇo dharmaḥ tapasā samīhitasiddhyartham āsevyate sa codanayaivābhihito vyavasthāpitaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 6.2, 10.0 evaṃ ca śraddadhānamanasāṃ jaiminīyacchāyāśrayiṇām api codanāpradarśito 'yam astīva prasiddhaḥ panthāḥ kiṃ punaḥ parameśvaraprakāśanavihatamahāmohatimiratayā vispaṣṭadṛṣṭīnām anyeṣām //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 13.2, 4.0 yathā śvetaṃ chāgam ālabheta ity atra śvetaśabdasya rūpābhidhāyinaḥ chāgaśabdasya ca jātivācinaḥ śakrādiśabdavat śabdatvāviśeṣāt svarūpayāthārthyāsaṃbhave saty ānarthakyaṃ tataś ca codanāvākyānām akiṃcitkaratvam //
Tantrasāra
TantraS, 4, 43.0 sarve hi heyam eva upādeyabhūmirūpaṃ viṣṇutaḥ prabhṛti śivāntaṃ paramaśivatayā paśyanti tac ca mithyādarśanam avaśyatyājyam anuttarayogibhir iti tadartham eva vidyādhipateḥ anubhavastotre mahān saṃrambhaḥ evaṃvidhe yāgādau yogānte ca pañcake pratyekaṃ bahuprakāraṃ nirūḍhiḥ yathā yathā bhavati tathaiva ācaret na tu bhakṣyābhakṣyaśuddhyaśuddhyādivivecanayā vastudharmojjhitayā kalpanāmātrasārayā svātmā khedanīya iti uktaṃ śrīpūrvādau na hi śuddhiḥ vastuno rūpaṃ nīlatvavat anyatra tasyaiva aśuddhicodanāt dānasyeva dīkṣitatve codanātaḥ tasya tat tatra aśuddham iti cet codanāntare 'pi tulyaṃ codanāntaram asat tadbādhitatvāt iti cet na śivacodanāyā eva bādhakatvaṃ yuktisiddhaṃ sarvajñānottarādyanantāgamasiddhaṃ ca iti vakṣyāmaḥ //
TantraS, 4, 43.0 sarve hi heyam eva upādeyabhūmirūpaṃ viṣṇutaḥ prabhṛti śivāntaṃ paramaśivatayā paśyanti tac ca mithyādarśanam avaśyatyājyam anuttarayogibhir iti tadartham eva vidyādhipateḥ anubhavastotre mahān saṃrambhaḥ evaṃvidhe yāgādau yogānte ca pañcake pratyekaṃ bahuprakāraṃ nirūḍhiḥ yathā yathā bhavati tathaiva ācaret na tu bhakṣyābhakṣyaśuddhyaśuddhyādivivecanayā vastudharmojjhitayā kalpanāmātrasārayā svātmā khedanīya iti uktaṃ śrīpūrvādau na hi śuddhiḥ vastuno rūpaṃ nīlatvavat anyatra tasyaiva aśuddhicodanāt dānasyeva dīkṣitatve codanātaḥ tasya tat tatra aśuddham iti cet codanāntare 'pi tulyaṃ codanāntaram asat tadbādhitatvāt iti cet na śivacodanāyā eva bādhakatvaṃ yuktisiddhaṃ sarvajñānottarādyanantāgamasiddhaṃ ca iti vakṣyāmaḥ //
TantraS, 4, 43.0 sarve hi heyam eva upādeyabhūmirūpaṃ viṣṇutaḥ prabhṛti śivāntaṃ paramaśivatayā paśyanti tac ca mithyādarśanam avaśyatyājyam anuttarayogibhir iti tadartham eva vidyādhipateḥ anubhavastotre mahān saṃrambhaḥ evaṃvidhe yāgādau yogānte ca pañcake pratyekaṃ bahuprakāraṃ nirūḍhiḥ yathā yathā bhavati tathaiva ācaret na tu bhakṣyābhakṣyaśuddhyaśuddhyādivivecanayā vastudharmojjhitayā kalpanāmātrasārayā svātmā khedanīya iti uktaṃ śrīpūrvādau na hi śuddhiḥ vastuno rūpaṃ nīlatvavat anyatra tasyaiva aśuddhicodanāt dānasyeva dīkṣitatve codanātaḥ tasya tat tatra aśuddham iti cet codanāntare 'pi tulyaṃ codanāntaram asat tadbādhitatvāt iti cet na śivacodanāyā eva bādhakatvaṃ yuktisiddhaṃ sarvajñānottarādyanantāgamasiddhaṃ ca iti vakṣyāmaḥ //
TantraS, 11, 6.0 na ca vācyaṃ kasmāt kasmiṃścid eva puṃsi śaktipāta iti sa eva parameśvaraḥ tathā bhāti iti satattve ko 'sau pumān nāma yaduddeśena viṣayakṛtā codanā iyam //
Tantrāloka
TĀ, 1, 127.2 vidhirniyogastryaṃśā ca bhāvanā codanātmikā //
TĀ, 4, 228.2 nanu codanayā śuddhyaśuddhyādikaviniścayaḥ //
TĀ, 4, 246.2 anena codanānāṃ ca svavākyairapi bādhanam //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 17, 1.0 codanāprakaraṇe haviṣāṃ pratīkagrahaṇam yājyāpuronuvākyānāṃ na ced anyo 'rthasaṃyogaḥ //
ŚāṅkhŚS, 1, 17, 2.0 dviprabhṛtiṣu codanānupūrvyeṇa //
ŚāṅkhŚS, 6, 1, 7.0 codanāsaṃdehe ca //