Occurrences

Vārāhaśrautasūtra
Arthaśāstra
Mahābhārata
Kāmasūtra
Kātyāyanasmṛti
Liṅgapurāṇa
Nāradasmṛti
Bhāgavatapurāṇa
Tantrasāra

Vārāhaśrautasūtra
VārŚS, 1, 1, 1, 24.1 juhotīti darvihomacodanā //
VārŚS, 1, 1, 1, 65.1 darśapūrṇamāsikānāṃ pradhānānām iṣṭipaśubandhe codanā //
Arthaśāstra
ArthaŚ, 2, 10, 23.2 pratyākhyānam upālambhaḥ pratiṣedho 'tha codanā //
ArthaŚ, 2, 10, 33.1 idaṃ kriyatām iti codanā //
Mahābhārata
MBh, 6, BhaGī 18, 18.1 jñānaṃ jñeyaṃ parijñātā trividhā karmacodanā /
MBh, 12, 240, 1.3 hṛdayaṃ priyāpriye veda trividhā karmacodanā //
MBh, 12, 308, 99.1 na caiṣāṃ codanā kācid astītyeṣa viniścayaḥ /
MBh, 13, 61, 1.2 idaṃ deyam idaṃ deyam itīyaṃ śruticodanā /
Kāmasūtra
KāSū, 6, 3, 8.9 śrāntam upalabhya codanā /
Kātyāyanasmṛti
KātySmṛ, 1, 234.1 codanā pratikālaṃ ca yuktileśas tathaiva ca /
Liṅgapurāṇa
LiPur, 1, 75, 16.1 nāsti vijñānināṃ śaucaṃ prāyaścittādi codanā /
LiPur, 1, 89, 48.1 naivamātmavidāmasti prāyaścittāni codanā /
Nāradasmṛti
NāSmṛ, 2, 1, 215.1 codanā pratikālaṃ ca yuktileśas tathaiva ca /
Bhāgavatapurāṇa
BhāgPur, 11, 5, 11.1 loke vyavāyāmiṣamadyasevā nityā hi jantor na hi tatra codanā /
BhāgPur, 11, 21, 29.2 hiṃsāyāṃ yadi rāgaḥ syād yajña eva na codanā //
Tantrasāra
TantraS, 11, 6.0 na ca vācyaṃ kasmāt kasmiṃścid eva puṃsi śaktipāta iti sa eva parameśvaraḥ tathā bhāti iti satattve ko 'sau pumān nāma yaduddeśena viṣayakṛtā codanā iyam //