Occurrences

Aitareyabrāhmaṇa
Aitareyopaniṣad
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Taittirīyasaṃhitā
Vaikhānasaśrautasūtra
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Aṣṭasāhasrikā
Aṣṭādhyāyī
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Laṅkāvatārasūtra
Pañcārthabhāṣya
Śatakatraya
Abhidhānacintāmaṇi
Aṣṭāvakragīta
Rasendracintāmaṇi
Tantrāloka
Āryāsaptaśatī
Mugdhāvabodhinī
Rasaratnasamuccayabodhinī
Saddharmapuṇḍarīkasūtra

Aitareyabrāhmaṇa
AB, 1, 16, 8.0 atharvā nir amanthateti rūpasamṛddhaṃ etad vai yajñasya samṛddhaṃ yad rūpasamṛddhaṃ yat karma kriyamāṇam ṛg abhivadati //
AB, 4, 6, 7.0 ā dviṣato vasu datte nir enam ebhyaḥ sarvebhyo lokebhyo nudate ya evaṃ veda //
AB, 5, 11, 2.0 adviṣato vasu datte nir enam ebhyaḥ sarvebhyo lokebhyo nudate ya evaṃ veda //
Aitareyopaniṣad
AU, 2, 5, 1.2 śataṃ mā pura āyasīr arakṣann adha śyeno javasā nir adīyam /
Atharvaveda (Paippalāda)
AVP, 1, 16, 2.1 kilāsaṃ ca palitaṃ ca nir ito nāśayā pṛṣat /
AVP, 1, 16, 3.2 asikny asy oṣadhe nir ito nāśayā pṛṣat //
AVP, 1, 31, 1.1 imaṃ me kuṣṭha pūruṣaṃ tam ā vaha taṃ niṣ kṛdhi /
AVP, 1, 59, 5.1 preto yantv agruvo nir ito yantv agruvaḥ /
AVP, 1, 59, 6.1 prāhaṃ glāvam adhmāsaṃ nir ahaṃ glāvam adhmāsam /
AVP, 1, 66, 2.2 tam anajmi madhunā daivyena tasmān maṇiṃ nir mame viśvarūpam //
AVP, 1, 69, 1.1 jāyamāno nir arujat sapatnān dodhato 'bhayān /
AVP, 1, 76, 3.2 pratyaṅ daṃṣṭrābhyām abhi taṃ bubhūṣan kṛtyākṛtaṃ duṣkṛtaṃ nir dahāgne //
AVP, 1, 86, 1.2 jyotiṣkārāḥ kavayaḥ somapā ye kaṇvā ajantu nir ito vadhena //
AVP, 1, 86, 2.2 nudethāṃ kaṇvā nir ito arātim ārād rakṣāṃsi tapataṃ vy asmat //
AVP, 1, 86, 3.2 durvāstu kaṇvā abhi nir ṇudasva suvāstv asmāṁ upa saṃ viśasva //
AVP, 1, 87, 2.2 haniṣyāmi vāṃ nir ataḥ paretaṃ tṛṇāny attam avaśīriṇām iva //
AVP, 1, 87, 3.2 haniṣyāmi vāṃ nir ataḥ paretaṃ stāyad eyathuḥ prati vām abhutsi //
AVP, 1, 90, 3.1 nir balāsaṃ balāsino visalpam uta vidradham /
AVP, 4, 13, 4.1 samākṛtyainān nir aja tīkṣṇaśṛṅga ivarṣabhaḥ /
AVP, 4, 18, 5.1 ni te śatrūn dahati devo agnir nir arātim amatiṃ yātudhānān /
AVP, 4, 22, 4.2 tāvad viṣasya dūṣaṇaṃ vaco nir mantrayāmahe //
AVP, 4, 24, 4.2 tasyāhaṃ veda te nāma sa takman nir ato drava //
AVP, 4, 28, 1.2 rathaṃ na durgād vasavaḥ sudānavo viśvasmān no aṃhaso niṣ pipartana //
AVP, 4, 28, 6.2 rathaṃ na durgād vasavaḥ sudānavo viśvasmān no aṃhaso niṣ pipartana //
AVP, 5, 1, 4.1 bhūtapatir nir ajatv indraś cetaḥ sadānvāḥ /
AVP, 5, 9, 2.2 tīkṣṇābhir abhribhir vayaṃ nir ajāmaḥ sadānvāḥ //
AVP, 5, 11, 8.1 ātmana enaṃ nir mimīṣva sa tvat pari jāyatām /
AVP, 5, 12, 2.2 tataḥ punar nir āyasi śīrṣṇā śroṇī vinonudat //
AVP, 5, 12, 7.2 evā tvam asyā nir bhinddhi kumāraṃ yonyā adhi //
AVP, 5, 13, 1.2 ratnaṃ dadhānaḥ sumanāḥ purastād gṛhebhyas tvā varcase nir vapāmi //
AVP, 5, 17, 3.1 yathāgne devā ṛbhavo manīṣiṇo munim unmattam asṛjan nir enasaḥ /
AVP, 5, 28, 2.1 yau te daṃṣṭrau sudihau ropayiṣṇū nir hvayete dakṣiṇāḥ saṃ ca paśyataḥ /
AVP, 10, 9, 1.2 idaṃ tān ati sṛjāmi nir eno nir anṛtaṃ sṛjāmi //
AVP, 10, 9, 1.2 idaṃ tān ati sṛjāmi nir eno nir anṛtaṃ sṛjāmi //
AVP, 10, 9, 2.1 abhūtyāsatvāya nir duḥṣvapnyaṃ sṛjāmi /
AVP, 12, 6, 2.1 mlāyantu te khātamūlāḥ sapatnā agnim eṣāṃ nir hvayāmi śarīrāt /
Atharvaveda (Śaunaka)
AVŚ, 1, 18, 1.1 nir lakṣmyaṃ lalāmyaṃ nir arātiṃ suvāmasi /
AVŚ, 1, 18, 1.1 nir lakṣmyaṃ lalāmyaṃ nir arātiṃ suvāmasi /
AVŚ, 1, 18, 2.1 nir araṇiṃ savitā sāviṣak pador nir hastayor varuṇo mitro aryamā /
AVŚ, 1, 18, 2.1 nir araṇiṃ savitā sāviṣak pador nir hastayor varuṇo mitro aryamā /
AVŚ, 1, 18, 2.2 nir asmabhyam anumatī rarāṇā premāṃ devā asāviṣuḥ saubhagāya //
AVŚ, 1, 23, 2.1 kilāsaṃ ca palitaṃ ca nir ito nāśayā pṛṣat /
AVŚ, 1, 23, 3.2 asiknī asy oṣadhe nir ito nāśayā pṛṣat //
AVŚ, 2, 9, 5.1 yaś cakāra sa niṣ karat sa eva subhiṣaktamaḥ /
AVŚ, 2, 10, 8.1 sūryam ṛtaṃ tamaso grāhyā adhi devā muñcanto asṛjan nir enasaḥ /
AVŚ, 2, 14, 2.1 nir vo goṣṭhād ajāmasi nir akṣān nir upānaśāt /
AVŚ, 2, 14, 2.1 nir vo goṣṭhād ajāmasi nir akṣān nir upānaśāt /
AVŚ, 2, 14, 2.1 nir vo goṣṭhād ajāmasi nir akṣān nir upānaśāt /
AVŚ, 2, 14, 2.2 nir vo magundyā duhitaro gṛhebhyaś cātayāmahe //
AVŚ, 2, 14, 4.1 bhūtapatir nir ajatv indraś cetaḥ sadānvāḥ /
AVŚ, 3, 2, 4.2 atho yad adyaiṣāṃ hṛdi tad eṣāṃ pari nir jahi //
AVŚ, 3, 2, 5.2 abhi prehi nir daha hṛtsu śokair grāhyāmitrāṃs tamasā vidhya śatrūn //
AVŚ, 3, 6, 2.1 tān aśvattha niḥ śṛṇīhi śatrūn vaibādhadodhataḥ /
AVŚ, 3, 6, 3.2 evā tānt sarvān nir bhaṅgdhi yān ahaṃ dveṣmi ye ca mām //
AVŚ, 4, 6, 2.2 vācaṃ viṣasya dūṣaṇīṃ tām ito nir avādiṣam //
AVŚ, 4, 6, 4.2 apaskambhasya śalyān nir avocam ahaṃ viṣam //
AVŚ, 4, 6, 5.1 śalyād viṣaṃ nir avocam prāñjanād uta parṇadheḥ /
AVŚ, 4, 6, 5.2 apāṣṭhācchṛṅgāt kulmalān nir avocam aham viṣam //
AVŚ, 4, 22, 1.2 nir amitrān akṣṇuhy asya sarvāṃs tān randhayāsmā ahamuttareṣu //
AVŚ, 4, 22, 2.1 emaṃ bhaja grāme aśveṣu goṣu niṣ ṭaṃ bhaja yo amitro asya /
AVŚ, 5, 4, 6.1 imaṃ me kuṣṭha pūruṣaṃ tam ā vaha taṃ niṣ kuru /
AVŚ, 5, 4, 10.2 kuṣṭhas tat sarvaṃ niṣ karad daivaṃ samaha vṛṣṇyam //
AVŚ, 5, 5, 4.2 tasya tvam asi niṣkṛtiḥ semaṃ niṣ kṛdhi pūruṣam //
AVŚ, 5, 5, 5.1 bhadrāt plakṣān nis tiṣṭhasy aśvatthāt khadirād dhavāt /
AVŚ, 5, 18, 4.1 nir vai kṣatraṃ nayati hanti varco 'gnir ivārabdho vi dunoti sarvam /
AVŚ, 5, 19, 4.2 tejo rāṣṭrasya nir hanti na vīro jāyate vṛṣā //
AVŚ, 5, 30, 8.2 nir avocam ahaṃ yakṣmam aṅgebhyo aṅgajvaraṃ tava //
AVŚ, 5, 30, 16.2 tvayā yakṣmam nir avocaṃ śataṃ ropīś ca takmanaḥ //
AVŚ, 6, 14, 2.1 nir balāsaṃ balāsinaḥ kṣiṇomi muṣkaraṃ yathā /
AVŚ, 6, 14, 3.1 nir balāsetaḥ pra patāśuṅgaḥ śiśuko yathā /
AVŚ, 6, 18, 1.2 agniṃ hṛdayyaṃ śokaṃ taṃ te nir vāpayāmasi //
AVŚ, 6, 18, 3.2 tatas ta īrṣyāṃ muñcāmi nir ūṣmāṇaṃ dṛter iva //
AVŚ, 6, 24, 2.2 āpas tat sarvaṃ niṣ karan bhiṣajāṃ subhiṣaktamāḥ //
AVŚ, 6, 75, 1.1 nir amuṃ nuda okasaḥ sapatno yaḥ pṛtanyati /
AVŚ, 6, 90, 2.2 tāsāṃ te sarvāsām vayaṃ nir viṣāṇi hvayāmasi //
AVŚ, 7, 56, 3.1 yato daṣṭaṃ yato dhītaṃ tatas te nir hvayāmasi /
AVŚ, 7, 115, 3.2 tāsāṃ pāpiṣṭhā nir itaḥ pra hiṇmaḥ śivā asmabhyaṃ jātavedo niyaccha //
AVŚ, 9, 2, 4.2 teṣāṃ nuttānām adhamā tamāṃsy agne vāstūni nir daha tvam //
AVŚ, 9, 5, 23.1 nāsyāsthīni bhindyān na majjño nir dhayet /
AVŚ, 9, 5, 31.3 nir evāpriyasya bhrātṛvyasya śriyaṃ dahati bhavaty ātmanā //
AVŚ, 9, 8, 1.2 sarvaṃ śīrṣanyaṃ te rogaṃ bahir nir mantrayāmahe //
AVŚ, 9, 8, 2.2 sarvaṃ śīrṣanyaṃ te rogaṃ bahir nir mantrayāmahe //
AVŚ, 9, 8, 3.2 sarvaṃ śīrṣanyaṃ te rogaṃ bahir nir mantrayāmahe //
AVŚ, 9, 8, 4.2 sarvaṃ śīrṣanyaṃ te rogaṃ bahir nir mantrayāmahe //
AVŚ, 9, 8, 5.2 sarvaṃ śīrṣanyaṃ te rogaṃ bahir nir mantrayāmahe //
AVŚ, 9, 8, 6.2 takmānaṃ viśvaśāradaṃ bahir nir mantrayāmahe //
AVŚ, 9, 8, 7.2 yakṣmaṃ te antar aṅgebhyo bahir nir mantrayāmahe //
AVŚ, 9, 8, 8.2 hṛdo balāsam aṅgebhyo bahir nir mantrayāmahe //
AVŚ, 9, 8, 9.2 yakṣmodhām antar ātmano bahir nir mantrayāmahe //
AVŚ, 9, 8, 10.2 yakṣmāṇāṃ sarveṣāṃ viṣaṃ nir avocam ahaṃ tvat //
AVŚ, 9, 8, 11.1 bahir bilaṃ nir dravatu kāhābāhaṃ tavodarāt /
AVŚ, 9, 8, 11.2 yakṣmāṇāṃ sarveṣāṃ viṣaṃ nir avocam ahaṃ tvat //
AVŚ, 9, 8, 12.2 yakṣmāṇāṃ sarveṣāṃ viṣaṃ nir avocam ahaṃ tvat //
AVŚ, 9, 8, 13.2 ahiṃsantīr anāmayā nir dravantu bahir bilam //
AVŚ, 9, 8, 14.2 ahiṃsantīr anāmayā nir dravantu bahir bilam //
AVŚ, 9, 8, 15.2 ahiṃsantīr anāmayā nir dravantu bahir bilam //
AVŚ, 9, 8, 16.2 ahiṃsantīr anāmayā nir dravantu bahir bilam //
AVŚ, 9, 8, 17.2 ahiṃsantīr anāmayā nir dravantu bahir bilam //
AVŚ, 9, 8, 18.2 ahiṃsantīr anāmayā nir dravantu bahir bilam //
AVŚ, 9, 8, 19.2 yakṣmāṇāṃ sarveṣāṃ viṣaṃ nir avocam ahaṃ tvat //
AVŚ, 9, 8, 20.2 yakṣmāṇāṃ sarveṣāṃ viṣaṃ nir avocam ahaṃ tvat //
AVŚ, 10, 1, 21.1 grīvās te kṛtye pādau cāpi kartsyāmi nir drava /
AVŚ, 10, 4, 26.2 agnir viṣam aher nir adhāt somo nir aṇayīt /
AVŚ, 10, 4, 26.2 agnir viṣam aher nir adhāt somo nir aṇayīt /
AVŚ, 10, 5, 25.2 pṛthivīm anu vi krame 'haṃ pṛthivyās taṃ nir bhajāmo yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ /
AVŚ, 10, 5, 26.2 antarikṣam anu vi krame 'haṃ antarikṣāt taṃ nir bhajāmo yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ /
AVŚ, 10, 5, 27.2 divam anu vi krame 'haṃ divas taṃ nir bhajāmo yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ /
AVŚ, 10, 5, 28.2 diśo anu vi krame 'haṃ digbhyas taṃ nir bhajāmo yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ /
AVŚ, 10, 5, 29.2 āśā anu vi krame 'haṃ āśābhyas taṃ nir bhajāmo yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ /
AVŚ, 10, 5, 30.2 ṛco 'nu vi krame 'haṃ ṛgbhyas taṃ nir bhajāmo yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ /
AVŚ, 10, 5, 31.2 yajñam anu vi krame 'haṃ yajñāt taṃ nir bhajāmo yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ /
AVŚ, 10, 5, 32.2 oṣadhīr anu vi krame 'haṃ oṣadhībhyas taṃ nir bhajāmo yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ /
AVŚ, 10, 5, 33.2 apo 'nu vi krame 'haṃ adbhyas taṃ nir bhajāmo yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ /
AVŚ, 10, 5, 34.2 kṛṣim anu vi krame 'haṃ kṛṣyās taṃ nir bhajāmo yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ /
AVŚ, 10, 5, 35.2 prāṇam anu vi krame 'haṃ prāṇāt taṃ nir bhajāmo yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ /
AVŚ, 12, 2, 3.1 nir ito mṛtyuṃ nirṛtiṃ nir arātim ajāmasi /
AVŚ, 12, 2, 3.1 nir ito mṛtyuṃ nirṛtiṃ nir arātim ajāmasi /
AVŚ, 12, 2, 12.2 mucyamāno nir enaso 'mog asmāṁ aśastyāḥ //
AVŚ, 12, 2, 16.2 niḥ kravyādaṃ nudāmasi yo agnir jīvitayopanaḥ //
AVŚ, 12, 2, 42.1 agne akravyān niḥ kravyādaṃ nudā devayajanaṃ vaha //
AVŚ, 16, 2, 1.0 nir durarmaṇya ūrjā madhumatī vāk //
AVŚ, 16, 7, 6.0 nir dviṣantaṃ divo niḥ pṛthivyā nir antarikṣād bhajāma //
AVŚ, 16, 7, 6.0 nir dviṣantaṃ divo niḥ pṛthivyā nir antarikṣād bhajāma //
AVŚ, 16, 7, 6.0 nir dviṣantaṃ divo niḥ pṛthivyā nir antarikṣād bhajāma //
AVŚ, 18, 2, 27.1 apemaṃ jīvā arudhan gṛhebhyas taṃ nir vahata pari grāmād itaḥ /
AVŚ, 18, 2, 42.1 nir imāṃ mātrāṃ mimīmahe yathāparaṃ na māsātai /
AVŚ, 18, 3, 6.1 yaṃ tvam agne samadahas tam u nir vāpaya punaḥ /
AVŚ, 18, 4, 56.2 svargaṃ yataḥ pitur hastaṃ nir mṛḍḍhi dakṣiṇam //
Baudhāyanagṛhyasūtra
BaudhGS, 2, 1, 12.2 āpaḥ supteṣu jāgrata rakṣāṃsi nirito nudadhvam iti //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 8, 5.0 niṣ kravyādaṃ sedheti dakṣiṇāṅgāraṃ nirasyati //
BaudhŚS, 4, 7, 20.3 nir mā muñcāmi śapathāt nir mā varuṇād uta /
BaudhŚS, 4, 7, 20.3 nir mā muñcāmi śapathāt nir mā varuṇād uta /
BaudhŚS, 4, 7, 20.4 nir mā yamasya paḍbīśāt sarvasmād devakilbiṣāt atho manuṣyakilbiṣāt iti //
Bhāradvājagṛhyasūtra
BhārGS, 1, 25, 7.1 śirasta udakumbhaṃ nidadhāty āpaḥ supteṣu jāgrata rakṣāṃsi nirito nudadhvamiti //
Bhāradvājaśrautasūtra
BhārŚS, 1, 20, 2.1 sphātyai tvā nārātyā iti havir ādāyopaniṣkrāmatīdam ahaṃ nir varuṇasya pāśād iti //
BhārŚS, 1, 24, 2.1 dhṛṣṭir asi brahma yacchety upaveṣam ādāya gārhapatyāt pratyañcāv aṅgārau nirūhyānyataram uttarāparam avāntaradeśaṃ pratinirasyaty apāgne 'gnim āmādaṃ jahi niṣ kravyādaṃ sedheti //
BhārŚS, 7, 16, 13.4 nir mā muñcāmi śapathān nir mā varuṇād uta /
BhārŚS, 7, 16, 13.4 nir mā muñcāmi śapathān nir mā varuṇād uta /
BhārŚS, 7, 16, 13.5 nir mā yamasya paḍvīśāt sarvasmād devakilbiṣād atho manuṣyakilbiṣāt /
Gopathabrāhmaṇa
GB, 2, 5, 2, 7.0 ā dviṣato vasu datte nir evainam ebhyaḥ sarvebhyo lokebhyo nudate ya evaṃ veda //
Jaiminīyabrāhmaṇa
JB, 1, 179, 17.0 tāṃs tato nir evāvāghnan //
JB, 1, 201, 2.0 yad vai praṣṭir aniyukto vahaty apa vā vai sa chinatti nir vā mārṣṭi //
Kauśikasūtra
KauśS, 5, 6, 19.0 nir lakṣmyam iti pāpalakṣaṇāyā mukham ukṣatyanvṛcaṃ dakṣiṇāt keśastukāt //
KauśS, 6, 1, 10.0 nir amuṃ nudeti saṃsthitahomāḥ //
KauśS, 6, 2, 29.0 nir amum ity aṅguṣṭhena trir anuprastṛṇāti //
KauśS, 6, 3, 27.0 nir durarmaṇya iti saṃdhāvyābhimṛśati //
KauśS, 7, 9, 6.1 nir durarmaṇya iti saṃdhāvya //
KauśS, 7, 9, 12.1 nir durarmaṇya iti sarvasurabhicūrṇair araṇye 'pratīhāraṃ pralimpati //
KauśS, 12, 1, 11.3 āpaḥ pādāvanejanīr dviṣantaṃ nir dahantu me //
KauśS, 13, 5, 8.5 nir ito yantu nairṛtyā mṛtyava ekaśatam /
Kāṭhakasaṃhitā
KS, 11, 8, 63.0 yad eva tasya tan nir iva dhayed dhiraṇyād ghṛtam //
Maitrāyaṇīsaṃhitā
MS, 1, 1, 5, 1.15 nir varuṇasya pāśād amukṣi svar abhivyakśaṃ /
MS, 1, 1, 8, 1.6 niḥ kravyādaṃ nudasva /
MS, 1, 2, 13, 6.8 nir varuṇasya pāśād amukṣi svar abhivyakśaṃ jyotir vaiśvānaram /
MS, 1, 4, 3, 12.1 nir dviṣantaṃ nir arātiṃ daha rudrās tvāyacchann ādityās tvāstṛṇan //
MS, 1, 4, 3, 12.1 nir dviṣantaṃ nir arātiṃ daha rudrās tvāyacchann ādityās tvāstṛṇan //
MS, 1, 10, 10, 32.0 nirvaruṇatvāya vāruṇī //
MS, 2, 3, 5, 59.0 nir iva dhayati //
Mānavagṛhyasūtra
MānGS, 2, 18, 2.5 agniṣṭhaṃ brahmaṇā saha niṣkravyādam anīnaśat /
Taittirīyasaṃhitā
TS, 1, 1, 4, 2.3 devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyām agnaye juṣṭaṃ nir vapāmy agnīṣomābhyām /
TS, 1, 1, 7, 1.2 apāgne 'gnim āmādaṃ jahi niṣ kravyādaṃ sedhā devayajaṃ vaha /
TS, 1, 1, 10, 1.2 agner vas tejiṣṭhena tejasā niṣ ṭapāmi /
TS, 1, 1, 10, 1.3 goṣṭham mā nir mṛkṣaṃ vājinaṃ tvā sapatnasāhaṃ sam mārjmi /
TS, 1, 1, 10, 1.4 vācam prāṇaṃ cakṣuḥ śrotram prajāṃ yonim mā nir mṛkṣam vājinīṃ tvā sapatnasāhīṃ sam mārjmi /
TS, 1, 1, 10, 2.4 mahīnām payo 'sy oṣadhīnāṃ rasas tasya te 'kṣīyamāṇasya niḥ //
TS, 1, 3, 4, 4.7 idam ahaṃ nir varuṇasya pāśāt suvar abhi //
TS, 1, 5, 9, 23.1 sa ebhya stuto rātriyā adhy ahar abhi paśūn nirārjat //
TS, 2, 2, 1, 2.9 aindrāgnam ekādaśakapālaṃ niḥ //
TS, 6, 2, 2, 69.0 nir hy agniḥ śītena vāyati samiddhyai //
TS, 6, 3, 2, 6.2 idam ahaṃ nir varuṇasya pāśād ity āha /
TS, 6, 6, 11, 39.0 sa enaṃ vajro bhūtyā inddhe nir vā dahati //
Vaikhānasaśrautasūtra
VaikhŚS, 10, 17, 1.0 āpo hi ṣṭhā mayobhuva iti tisṛbhir idam āpaḥ pravahata nir mā muñcāmīti dvābhyāṃ ca sarve patnī ca cātvāle 'dbhir mārjayante //
Vaitānasūtra
VaitS, 2, 1, 14.2 atharvā tvā prathamo nir amanthad agne /
VaitS, 2, 1, 14.3 tvām agne puṣkarād adhy atharvā nir amanthata /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 1, 17.2 apāgne agnim āmādaṃ jahi niṣ kravyādaṃ sedha /
VSM, 5, 39.3 svāhā nir varuṇasya pāśān mucye //
Vārāhaśrautasūtra
VārŚS, 1, 2, 4, 33.1 nirvaruṇasyeti śakaṭaṃ niṣkrāmayati //
VārŚS, 1, 3, 1, 2.1 niṣkravyādaṃ nudasvety anyataraṃ nirasyati //
VārŚS, 2, 1, 5, 1.1 saṃ varatrā dadhātana nir āhāvān kṛṇotana /
Āpastambaśrautasūtra
ĀpŚS, 7, 21, 6.6 nir mā muñcāmi śapathān nir mā varuṇād adhi /
ĀpŚS, 7, 21, 6.6 nir mā muñcāmi śapathān nir mā varuṇād adhi /
ĀpŚS, 7, 21, 6.7 nir mā yamasya paḍbīśāt sarvasmād devakilbiṣād atho manuṣyakilbiṣād iti //
Śatapathabrāhmaṇa
ŚBM, 1, 2, 1, 4.2 apāgne agnim āmādaṃ jahi niṣkravyādaṃ sedhety ayaṃ vā āmād yenedam manuṣyāḥ paktvāśnanty atha yena puruṣaṃ dahanti sa kravyād etāvevaitadubhāvato 'pahanti //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 1, 8, 11.0 sa yāvato ha vā eṣa etasmād devarathāt pratisaṃkhyāya nirdhūnute niṣ ṭad dhūnute //
Ṛgveda
ṚV, 1, 4, 5.1 uta bruvantu no nido nir anyataś cid ārata /
ṚV, 1, 33, 5.2 pra yad divo hariva sthātar ugra nir avratāṁ adhamo rodasyoḥ //
ṚV, 1, 33, 9.2 amanyamānāṁ abhi manyamānair nir brahmabhir adhamo dasyum indra //
ṚV, 1, 33, 10.2 yujaṃ vajraṃ vṛṣabhaś cakra indro nir jyotiṣā tamaso gā adukṣat //
ṚV, 1, 34, 11.2 prāyus tāriṣṭaṃ rapāṃsi mṛkṣataṃ sedhataṃ dveṣo bhavataṃ sacābhuvā //
ṚV, 1, 51, 11.2 ugro yayiṃ nir apaḥ srotasāsṛjad vi śuṣṇasya dṛṃhitā airayat puraḥ //
ṚV, 1, 56, 5.2 svarmīḍhe yan mada indra harṣyāhan vṛtraṃ nir apām aubjo arṇavam //
ṚV, 1, 80, 1.2 śaviṣṭha vajrinn ojasā pṛthivyā niḥ śaśā ahim arcann anu svarājyam //
ṚV, 1, 80, 2.2 yenā vṛtraṃ nir adbhyo jaghantha vajrinn ojasārcann anu svarājyam //
ṚV, 1, 80, 4.1 nir indra bhūmyā adhi vṛtraṃ jaghantha nir divaḥ /
ṚV, 1, 80, 4.1 nir indra bhūmyā adhi vṛtraṃ jaghantha nir divaḥ /
ṚV, 1, 80, 10.1 indro vṛtrasya taviṣīṃ nir ahan sahasā sahaḥ /
ṚV, 1, 85, 9.2 dhatta indro nary apāṃsi kartave 'han vṛtraṃ nir apām aubjad arṇavam //
ṚV, 1, 95, 4.2 bahvīnāṃ garbho apasām upasthān mahān kavir niś carati svadhāvān //
ṚV, 1, 103, 2.1 sa dhārayat pṛthivīm paprathac ca vajreṇa hatvā nir apaḥ sasarja /
ṚV, 1, 104, 8.2 āṇḍā mā no maghavañchakra nir bhen mā naḥ pātrā bhet sahajānuṣāṇi //
ṚV, 1, 106, 1.2 rathaṃ na durgād vasavaḥ sudānavo viśvasmān no aṃhaso niṣ pipartana //
ṚV, 1, 106, 2.2 rathaṃ na durgād vasavaḥ sudānavo viśvasmān no aṃhaso niṣ pipartana //
ṚV, 1, 106, 3.2 rathaṃ na durgād vasavaḥ sudānavo viśvasmān no aṃhaso niṣ pipartana //
ṚV, 1, 106, 4.2 rathaṃ na durgād vasavaḥ sudānavo viśvasmān no aṃhaso niṣ pipartana //
ṚV, 1, 106, 5.2 rathaṃ na durgād vasavaḥ sudānavo viśvasmān no aṃhaso niṣ pipartana //
ṚV, 1, 106, 6.2 rathaṃ na durgād vasavaḥ sudānavo viśvasmān no aṃhaso niṣ pipartana //
ṚV, 1, 110, 8.1 niś carmaṇa ṛbhavo gām apiṃśata saṃ vatsenāsṛjatā mātaram punaḥ /
ṚV, 1, 115, 6.1 adyā devā uditā sūryasya nir aṃhasaḥ pipṛtā nir avadyāt /
ṚV, 1, 115, 6.1 adyā devā uditā sūryasya nir aṃhasaḥ pipṛtā nir avadyāt /
ṚV, 1, 116, 21.2 nir ahataṃ ducchunā indravantā pṛthuśravaso vṛṣaṇāv arātīḥ //
ṚV, 1, 117, 14.2 yuvam bhujyum arṇaso niḥ samudrād vibhir ūhathur ṛjrebhir aśvaiḥ //
ṚV, 1, 117, 15.2 niṣ ṭam ūhathuḥ suyujā rathena manojavasā vṛṣaṇā svasti //
ṚV, 1, 118, 6.2 niṣ ṭaugryam pārayathaḥ samudrāt punaś cyavānaṃ cakrathur yuvānam //
ṚV, 1, 118, 8.2 amuñcataṃ vartikām aṃhaso niḥ prati jaṅghāṃ viśpalāyā adhattam //
ṚV, 1, 120, 12.1 adha svapnasya nir vide 'bhuñjataś ca revataḥ /
ṚV, 1, 141, 3.1 nir yad īm budhnān mahiṣasya varpasa īśānāsaḥ śavasā kranta sūrayaḥ /
ṚV, 1, 141, 13.2 amī ca ye maghavāno vayaṃ ca mihaṃ na sūro ati niṣ ṭatanyuḥ //
ṚV, 1, 157, 4.2 prāyus tāriṣṭaṃ rapāṃsi mṛkṣataṃ sedhataṃ dveṣo bhavataṃ sacābhuvā //
ṚV, 1, 161, 7.1 niś carmaṇo gām ariṇīta dhītibhir yā jarantā yuvaśā tākṛṇotana /
ṚV, 1, 162, 12.1 ye vājinam paripaśyanti pakvaṃ ya īm āhuḥ surabhir nir hareti /
ṚV, 1, 163, 2.2 gandharvo asya raśanām agṛbhṇāt sūrād aśvaṃ vasavo nir ataṣṭa //
ṚV, 1, 179, 4.2 lopāmudrā vṛṣaṇaṃ riṇāti dhīram adhīrā dhayati śvasantam //
ṚV, 2, 11, 9.1 indro mahāṁ sindhum āśayānam māyāvinaṃ vṛtram asphuran niḥ /
ṚV, 2, 23, 18.2 indreṇa yujā tamasā parīvṛtam bṛhaspate nir apām aubjo arṇavam //
ṚV, 3, 31, 4.1 abhi jaitrīr asacanta spṛdhānam mahi jyotis tamaso nir ajānan /
ṚV, 3, 31, 8.2 pra ṇo divaḥ padavīr gavyur arcan sakhā sakhīṃr amuñcan nir avadyāt //
ṚV, 4, 18, 2.1 nāham ato nir ayā durgahaitat tiraścatā pārśvān nir gamāṇi /
ṚV, 4, 18, 2.1 nāham ato nir ayā durgahaitat tiraścatā pārśvān nir gamāṇi /
ṚV, 4, 19, 1.2 mahām ubhe rodasī vṛddham ṛṣvaṃ nir ekam id vṛṇate vṛtrahatye //
ṚV, 4, 19, 9.2 vy andho akhyad ahim ādadāno nir bhūd ukhacchit sam aranta parva //
ṚV, 4, 27, 1.2 śatam mā pura āyasīr arakṣann adha śyeno javasā nir adīyam //
ṚV, 4, 36, 4.1 ekaṃ vi cakra camasaṃ caturvayaṃ niś carmaṇo gām ariṇīta dhītibhiḥ /
ṚV, 4, 58, 4.2 indra ekaṃ sūrya ekaṃ jajāna venād ekaṃ svadhayā niṣ ṭatakṣuḥ //
ṚV, 5, 1, 2.2 samiddhasya ruśad adarśi pājo mahān devas tamaso nir amoci //
ṚV, 5, 31, 9.2 niḥ ṣīm adbhyo dhamatho niḥ ṣadhasthān maghono hṛdo varathas tamāṃsi //
ṚV, 5, 31, 9.2 niḥ ṣīm adbhyo dhamatho niḥ ṣadhasthān maghono hṛdo varathas tamāṃsi //
ṚV, 5, 32, 3.1 tyasya cin mahato nir mṛgasya vadhar jaghāna taviṣībhir indraḥ /
ṚV, 5, 55, 10.1 yūyam asmān nayata vasyo acchā nir aṃhatibhyo maruto gṛṇānāḥ /
ṚV, 5, 87, 4.1 sa cakrame mahato nir urukramaḥ samānasmāt sadasa evayāmarut /
ṚV, 6, 16, 13.1 tvām agne puṣkarād adhy atharvā nir amanthata /
ṚV, 6, 35, 5.2 mā nir araṃ śukradughasya dhenor āṅgirasān brahmaṇā vipra jinva //
ṚV, 6, 62, 6.2 areṇubhir yojanebhir bhujantā patatribhir arṇaso nir upasthāt //
ṚV, 6, 66, 4.2 nir yad duhre śucayo 'nu joṣam anu śriyā tanvam ukṣamāṇāḥ //
ṚV, 7, 1, 4.1 pra te agnayo 'gnibhyo varaṃ niḥ suvīrāsaḥ śośucanta dyumantaḥ /
ṚV, 7, 3, 9.1 nir yat pūteva svadhitiḥ śucir gāt svayā kṛpā tanvā rocamānaḥ /
ṚV, 7, 50, 3.2 viśve devā nir itas tat suvantu mā mām padyena rapasā vidat tsaruḥ //
ṚV, 7, 56, 21.1 mā vo dātrān maruto nir arāma mā paścād daghma rathyo vibhāge /
ṚV, 7, 68, 7.2 nir īm parṣad arāvā yo yuvākuḥ //
ṚV, 7, 71, 5.2 nir aṃhasas tamasa spartam atriṃ ni jāhuṣaṃ śithire dhātam antaḥ //
ṚV, 8, 1, 17.2 gavyā vastreva vāsayanta in naro nir dhukṣan vakṣaṇābhyaḥ //
ṚV, 8, 1, 33.2 adhokṣaṇo daśa mahyaṃ ruśanto naᄆā iva saraso nir atiṣṭhan //
ṚV, 8, 3, 19.1 nir indra bṛhatībhyo vṛtraṃ dhanubhyo asphuraḥ /
ṚV, 8, 3, 19.2 nir arbudasya mṛgayasya māyino niḥ parvatasya gā ājaḥ //
ṚV, 8, 3, 19.2 nir arbudasya mṛgayasya māyino niḥ parvatasya gā ājaḥ //
ṚV, 8, 3, 20.1 nir agnayo rurucur nir u sūryo niḥ soma indriyo rasaḥ /
ṚV, 8, 3, 20.1 nir agnayo rurucur nir u sūryo niḥ soma indriyo rasaḥ /
ṚV, 8, 3, 20.1 nir agnayo rurucur nir u sūryo niḥ soma indriyo rasaḥ /
ṚV, 8, 3, 20.2 nir antarikṣād adhamo mahām ahiṃ kṛṣe tad indra pauṃsyam //
ṚV, 8, 4, 20.2 ṣaṣṭiṃ sahasrānu nirmajām aje nir yūthāni gavām ṛṣiḥ //
ṚV, 8, 21, 16.1 mā te godatra nir arāma rādhasa indra mā te gṛhāmahi /
ṚV, 8, 48, 11.1 apa tyā asthur anirā amīvā nir atrasan tamiṣīcīr abhaiṣuḥ /
ṚV, 8, 77, 6.1 nir āvidhyad giribhya ā dhārayat pakvam odanam /
ṚV, 8, 79, 2.2 prem andhaḥ khyan niḥ śroṇo bhūt //
ṚV, 8, 81, 6.2 indra mā no vasor nir bhāk //
ṚV, 9, 72, 8.2 mā no nir bhāg vasunaḥ sādanaspṛśo rayim piśaṅgam bahulaṃ vasīmahi //
ṚV, 9, 94, 4.1 śriye jātaḥ śriya ā nir iyāya śriyaṃ vayo jaritṛbhyo dadhāti /
ṚV, 9, 108, 6.1 ya usriyā apyā antar aśmano nir gā akṛntad ojasā /
ṚV, 9, 110, 8.1 divaḥ pīyūṣam pūrvyaṃ yad ukthyam maho gāhād diva ā nir adhukṣata /
ṚV, 10, 1, 1.1 agre bṛhann uṣasām ūrdhvo asthān nir jaganvān tamaso jyotiṣāgāt /
ṚV, 10, 8, 8.2 triśīrṣāṇaṃ saptaraśmiṃ jaghanvān tvāṣṭrasya cin niḥ sasṛje trito gāḥ //
ṚV, 10, 16, 13.1 yaṃ tvam agne samadahas tam u nir vāpayā punaḥ /
ṚV, 10, 24, 4.1 yuvaṃ śakrā māyāvinā samīcī nir amanthatam /
ṚV, 10, 28, 4.2 lopāśaḥ siṃham pratyañcam atsāḥ kroṣṭā varāhaṃ nir atakta kakṣāt //
ṚV, 10, 34, 9.2 divyā aṅgārā iriṇe nyuptāḥ śītāḥ santo hṛdayaṃ nir dahanti //
ṚV, 10, 39, 4.2 niṣ ṭaugryam ūhathur adbhyas pari viśvet tā vāṃ savaneṣu pravācyā //
ṚV, 10, 55, 8.2 pītvī somasya diva ā vṛdhānaḥ śūro nir yudhādhamad dasyūn //
ṚV, 10, 60, 7.2 idaṃ tava prasarpaṇaṃ subandhav ehi nir ihi //
ṚV, 10, 61, 7.2 svādhyo 'janayan brahma devā vāstoṣpatiṃ vratapāṃ nir atakṣan //
ṚV, 10, 62, 7.1 indreṇa yujā niḥ sṛjanta vāghato vrajaṃ gomantam aśvinam /
ṚV, 10, 65, 12.1 bhujyum aṃhasaḥ pipṛtho nir aśvinā śyāvam putraṃ vadhrimatyā ajinvatam /
ṚV, 10, 67, 5.1 vibhidyā puraṃ śayathem apācīṃ nis trīṇi sākam udadher akṛntat /
ṚV, 10, 68, 3.2 bṛhaspatiḥ parvatebhyo vitūryā nir gā ūpe yavam iva sthivibhyaḥ //
ṚV, 10, 68, 8.2 niṣ ṭaj jabhāra camasaṃ na vṛkṣād bṛhaspatir viraveṇā vikṛtya //
ṚV, 10, 68, 9.2 bṛhaspatir govapuṣo valasya nir majjānaṃ na parvaṇo jabhāra //
ṚV, 10, 76, 7.1 sunvanti somaṃ rathirāso adrayo nir asya rasaṃ gaviṣo duhanti te /
ṚV, 10, 80, 3.1 agnir ha tyaṃ jarataḥ karṇam āvāgnir adbhyo nir adahaj jarūtham /
ṚV, 10, 97, 9.2 sīrāḥ patatriṇī sthana yad āmayati niṣ kṛtha //
ṚV, 10, 101, 5.1 nir āhāvān kṛṇotana saṃ varatrā dadhātana /
ṚV, 10, 103, 12.2 abhi prehi nir daha hṛtsu śokair andhenāmitrās tamasā sacantām //
ṚV, 10, 107, 1.1 āvir abhūn mahi māghonam eṣāṃ viśvaṃ jīvaṃ tamaso nir amoci /
ṚV, 10, 124, 7.1 kaviḥ kavitvā divi rūpam āsajad aprabhūtī varuṇo nir apaḥ sṛjat /
ṚV, 10, 126, 2.2 yenā nir aṃhaso yūyam pātha nethā ca martyam ati dviṣaḥ //
ṚV, 10, 127, 3.1 nir u svasāram askṛtoṣasaṃ devy āyatī /
ṚV, 10, 129, 4.2 sato bandhum asati nir avindan hṛdi pratīṣyā kavayo manīṣā //
ṚV, 10, 135, 5.1 kaḥ kumāram ajanayad rathaṃ ko nir avartayat /
ṚV, 10, 160, 4.2 nir aratnau maghavā taṃ dadhāti brahmadviṣo hanty anānudiṣṭaḥ //
ṚV, 10, 162, 2.2 agniṣ ṭam brahmaṇā saha niṣ kravyādam anīnaśat //
Ṛgvedakhilāni
ṚVKh, 2, 6, 8.2 abhūtim asamṛddhiṃ ca sarvān nir ṇuda me gṛhāt //
ṚVKh, 4, 7, 5.1 bhadrāt plakṣe nis tiṣṭhāśvatthe khadire dhave /
Aṣṭasāhasrikā
ASāh, 6, 9.1 punaraparamārya subhūte bodhisattvena mahāsattvena pratyutpannānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇām aprameyāṇām asaṃkhyeyānāmaprameyāsaṃkhyeyeṣu trisāhasramahāsāhasreṣu lokadhātuṣu tiṣṭhatāṃ dhriyamāṇānāṃ yāpayatāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbudhyante yāvacca nirupadhiśeṣe nirvāṇadhātau parinirvānti yāvacca saddharmo nāntardadhāti etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ pāramitāpratisaṃyuktāni kuśalamūlāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yaṃ ca te buddhā bhagavanto dharmaṃ deśayanti ye ca tasmin dharme śikṣante 'dhimokṣayanti pratitiṣṭhanti teṣāṃ ca yāni kuśalamūlāni yāṃś ca te buddhā bhagavanto bodhisattvān mahāsattvān vyākurvanti anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca yāni ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni yāṃś ca te buddhā bhagavantaḥ pratyekabuddhayānikān pudgalān vyākurvanti pratyekabodhau teṣāṃ ca yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni ye ca tasmin dharme pṛthagjanāḥ kuśalamūlānyavaropayanti ye ca devānāgayakṣagandharvāsuragaruḍakinnaramahoragā manuṣyāmanuṣyā vā taṃ dharmaṃ śṛṇvanti śrutvā ca kuśalamūlānyavaropayanti ye ca tiryagyonigatā api sattvāstaṃ dharmaṃ śṛṇvanti śrutvā ca kuśalamūlānyavaropayanti ye ca teṣu buddheṣu bhagavatsu parinirvāyatsu parinirvṛteṣu ca kuśalamūlānyavaropayanti teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumoditavyāni /
Aṣṭādhyāyī
Aṣṭādhyāyī, 3, 3, 28.0 nirabhyoḥ pūlvoḥ //
Aṣṭādhyāyī, 3, 3, 58.0 grahavṛdṛniścigamaś ca //
Aṣṭādhyāyī, 8, 4, 5.0 pranirantaḥśarekṣuplakṣāmrakārṣyakhadirapīyūkṣābhyo 'sañjñāyām api //
Mahābhārata
MBh, 1, 141, 22.14 nirlatāgulmapāṣāṇaṃ nirmṛgaṃ cakratur bhṛśam /
MBh, 1, 188, 22.104 nirāśīr mārutāhārā nirāhārā tathaiva ca /
MBh, 14, 28, 23.2 bhāvair etair vimuktasya nirdvaṃdvasya nirāśiṣaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 2, 7.1 upavāsaśca niḥśuṇṭhīṣaḍaṅgodakapāyinaḥ /
AHS, Cikitsitasthāna, 9, 17.2 alpālpam alpaśamalaṃ nirviḍ vā sapravāhikam //
Daśakumāracarita
DKCar, 2, 6, 310.1 avasareṣu puṣkalaḥ puruṣakāra ityabhidhāya bhūyaḥ smitābhiṣiktadantacchado mantragupte harṣotphullaṃ cakṣuḥ pātayāmāsa devo rājavāhanaḥ sa kila karakamalena kiṃcit saṃvṛtānano lalitavallabhārabhasadattadantakṣatavyasanavihvalādharamaṇir niroṣṭhyavarṇam ātmacaritam ācacakṣe //
DKCar, 2, 7, 59.0 tathādiṣṭe ca hṛṣṭe kṣitīśe gate niśi niśi nirniśākarārciṣi nīrandhrāndhakārakaṇanikaranigīrṇadaśadiśi nidrānigaḍitanikhilajanadṛśi nirgatya jalatalanilīnagāhanīyaṃ nīrandhraṃ kṛcchrācchidrīkṛtāntarālaṃ tadekataḥ sarastaṭaṃ tīrthāsaṃnikṛṣṭaṃ kenacitkhananasādhanenākārṣam //
Laṅkāvatārasūtra
LAS, 2, 101.14 ālayavijñāne punarnirudhyamāne nirviśiṣṭastīrthakarocchedavāde nāyaṃ vādaḥ syāt /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 5, 2.0 nir iti nirmuktasyākhyā //
Śatakatraya
ŚTr, 3, 75.2 cetas tān apahāya yāhi bhavanaṃ devasya viśveśitur nirdauvārikanirdayoktyaparuṣaṃ niḥsomaśarmapradam //
ŚTr, 3, 75.2 cetas tān apahāya yāhi bhavanaṃ devasya viśveśitur nirdauvārikanirdayoktyaparuṣaṃ niḥsomaśarmapradam //
Abhidhānacintāmaṇi
AbhCint, 2, 185.1 syādavarṇa upakrośo vādo niḥparyapāt paraḥ /
Aṣṭāvakragīta
Aṣṭāvakragīta, 3, 14.1 antastyaktakaṣāyasya nirdvandvasya nirāśiṣaḥ /
Rasendracintāmaṇi
RCint, 2, 15.2 rasaguṇabalibhir vidhāya piṣṭiṃ racaya nirantarambubhiḥ kumāryāḥ //
Tantrāloka
TĀ, 1, 263.1 nirvikalpitamuddeśo vikalpo lakṣaṇaṃ punaḥ /
Āryāsaptaśatī
Āsapt, 2, 585.1 sanakhapadam adhikagauraṃ nābhīmūlaṃ niraṃśukaṃ kṛtvā /
Mugdhāvabodhinī
MuA zu RHT, 4, 18.2, 5.0 cāritaṃ yat taddravati taddrutaṃ rase vrajati pṛthaktvāt saṃ milati nātrasandehaḥ niḥ saṃdigdhamiva //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 75, 2.0 niḥ nāsti mukhaṃ vakṣyamāṇacatuḥṣaṣṭyaṃśaḥ bījaprakṣeparūpamukhalakṣaṇaṃ yatra jāraṇāyāṃ tādṛśī //
RRSBoṬ zu RRS, 8, 83.2, 2.0 nirlepatvaṃ niḥ niścayena niḥśeṣeṇa vā lepatvaṃ liptatvaṃ drāvāntareṇa saha niḥśeṣeṇa ekībhavanamityarthaḥ yadvā niḥ nirgataḥ lepaḥ liptapadārthaḥ malādiryasmāt tattvaṃ pṛthagbhūtamalādikam ityarthaḥ //
RRSBoṬ zu RRS, 8, 83.2, 2.0 nirlepatvaṃ niḥ niścayena niḥśeṣeṇa vā lepatvaṃ liptatvaṃ drāvāntareṇa saha niḥśeṣeṇa ekībhavanamityarthaḥ yadvā niḥ nirgataḥ lepaḥ liptapadārthaḥ malādiryasmāt tattvaṃ pṛthagbhūtamalādikam ityarthaḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 5, 211.1 sarvadharmān samān śūnyānnirnānākaraṇātmakān /