Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 1, 7.1 upa tvāgne dive dive doṣāvastar dhiyā vayam /
ṚV, 1, 2, 4.1 indravāyū ime sutā upa prayobhir ā gatam /
ṚV, 1, 2, 5.2 tāv ā yātam upa dravat //
ṚV, 1, 2, 6.1 vāyav indraś ca sunvata ā yātam upa niṣkṛtam /
ṚV, 1, 3, 5.2 upa brahmāṇi vāghataḥ //
ṚV, 1, 3, 6.1 indrā yāhi tūtujāna upa brahmāṇi harivaḥ /
ṚV, 1, 4, 2.1 upa naḥ savanā gahi somasya somapāḥ piba /
ṚV, 1, 12, 7.1 kavim agnim upa stuhi satyadharmāṇam adhvare /
ṚV, 1, 12, 10.2 upa yajñaṃ haviś ca naḥ //
ṚV, 1, 13, 3.1 narāśaṃsam iha priyam asmin yajña upa hvaye /
ṚV, 1, 13, 7.1 naktoṣāsā supeśasāsmin yajña upa hvaye /
ṚV, 1, 13, 8.1 tā sujihvā upa hvaye hotārā daivyā kavī /
ṚV, 1, 13, 10.1 iha tvaṣṭāram agriyaṃ viśvarūpam upa hvaye /
ṚV, 1, 13, 12.2 tatra devāṁ upa hvaye //
ṚV, 1, 16, 2.1 imā dhānā ghṛtasnuvo harī ihopa vakṣataḥ /
ṚV, 1, 16, 4.1 upa naḥ sutam ā gahi haribhir indra keśibhiḥ /
ṚV, 1, 16, 5.1 semaṃ na stomam ā gahy upedaṃ savanaṃ sutam /
ṚV, 1, 21, 1.1 ihendrāgnī upa hvaye tayor it stomam uśmasi /
ṚV, 1, 21, 4.1 ugrā santā havāmaha upedaṃ savanaṃ sutam /
ṚV, 1, 22, 5.1 hiraṇyapāṇim ūtaye savitāram upa hvaye /
ṚV, 1, 22, 6.1 apāṃ napātam avase savitāram upa stuhi /
ṚV, 1, 22, 9.1 agne patnīr ihā vaha devānām uśatīr upa /
ṚV, 1, 22, 12.1 ihendrāṇīm upa hvaye varuṇānīṃ svastaye /
ṚV, 1, 23, 17.1 amūr yā upa sūrye yābhir vā sūryaḥ saha /
ṚV, 1, 23, 18.1 apo devīr upa hvaye yatra gāvaḥ pibanti naḥ /
ṚV, 1, 25, 4.2 vayo na vasatīr upa //
ṚV, 1, 30, 8.2 vājebhir upa no havam //
ṚV, 1, 33, 1.1 etāyāmopa gavyanta indram asmākaṃ su pramatiṃ vāvṛdhāti /
ṚV, 1, 33, 2.1 uped ahaṃ dhanadām apratītaṃ juṣṭāṃ na śyeno vasatim patāmi /
ṚV, 1, 36, 7.1 taṃ ghem itthā namasvina upa svarājam āsate /
ṚV, 1, 38, 5.2 pathā yamasya gād upa //
ṚV, 1, 39, 6.1 upo ratheṣu pṛṣatīr ayugdhvam praṣṭir vahati rohitaḥ /
ṚV, 1, 40, 1.2 upa pra yantu marutaḥ sudānava indra prāśūr bhavā sacā //
ṚV, 1, 40, 8.1 upa kṣatram pṛñcīta hanti rājabhir bhaye cit sukṣitiṃ dadhe /
ṚV, 1, 47, 3.2 athādya dasrā vasu bibhratā rathe dāśvāṃsam upa gacchatam //
ṚV, 1, 47, 8.1 arvāñcā vāṃ saptayo 'dhvaraśriyo vahantu savaned upa /
ṚV, 1, 48, 11.2 tenā vaha sukṛto adhvarāṁ upa ye tvā gṛṇanti vahnayaḥ //
ṚV, 1, 49, 1.2 vahantv aruṇapsava upa tvā somino gṛham //
ṚV, 1, 53, 7.1 yudhā yudham upa ghed eṣi dhṛṣṇuyā purā puraṃ sam idaṃ haṃsy ojasā /
ṚV, 1, 61, 14.2 upo venasya joguvāna oṇiṃ sadyo bhuvad vīryāya nodhāḥ //
ṚV, 1, 62, 12.1 sanād eva tava rāyo gabhastau na kṣīyante nopa dasyanti dasma /
ṚV, 1, 65, 2.1 sajoṣā dhīrāḥ padair anu gmann upa tvā sīdan viśve yajatrāḥ //
ṚV, 1, 68, 1.1 śrīṇann upa sthād divam bhuraṇyu sthātuś caratham aktūn vy ūrṇot //
ṚV, 1, 71, 1.1 upa pra jinvann uśatīr uśantam patiṃ na nityaṃ janayaḥ sanīḍāḥ /
ṚV, 1, 72, 5.1 saṃjānānā upa sīdann abhijñu patnīvanto namasyaṃ namasyan /
ṚV, 1, 74, 6.1 ā ca vahāsi tāṁ iha devāṁ upa praśastaye /
ṚV, 1, 77, 3.2 tam medheṣu prathamaṃ devayantīr viśa upa bruvate dasmam ārīḥ //
ṚV, 1, 81, 8.2 vidmā hi tvā purūvasum upa kāmān sasṛjmahe 'thā no 'vitā bhava //
ṚV, 1, 82, 1.1 upo ṣu śṛṇuhī giro maghavan mātathā iva /
ṚV, 1, 82, 5.2 tena jāyām upa priyām mandāno yāhy andhaso yojā nv indra te harī //
ṚV, 1, 82, 6.1 yunajmi te brahmaṇā keśinā harī upa pra yāhi dadhiṣe gabhastyoḥ /
ṚV, 1, 83, 2.1 āpo na devīr upa yanti hotriyam avaḥ paśyanti vitataṃ yathā rajaḥ /
ṚV, 1, 84, 2.2 ṛṣīṇāṃ ca stutīr upa yajñaṃ ca mānuṣāṇām //
ṚV, 1, 87, 2.2 ścotanti kośā upa vo ratheṣv ā ghṛtam ukṣatā madhuvarṇam arcate //
ṚV, 1, 89, 2.2 devānāṃ sakhyam upa sedimā vayaṃ devā na āyuḥ pra tirantu jīvase //
ṚV, 1, 92, 7.2 prajāvato nṛvato aśvabudhyān uṣo goagrāṁ upa māsi vājān //
ṚV, 1, 93, 11.2 ā yātam upa naḥ sacā //
ṚV, 1, 95, 1.1 dve virūpe carataḥ svarthe anyānyā vatsam upa dhāpayete /
ṚV, 1, 95, 6.1 ubhe bhadre joṣayete na mene gāvo na vāśrā upa tasthur evaiḥ /
ṚV, 1, 107, 2.1 upa no devā avasā gamantv aṅgirasāṃ sāmabhi stūyamānāḥ /
ṚV, 1, 114, 9.1 upa te stomān paśupā ivākaraṃ rāsvā pitar marutāṃ sumnam asme /
ṚV, 1, 116, 19.2 ā jahnāvīṃ samanasopa vājais trir ahno bhāgaṃ dadhatīm ayātam //
ṚV, 1, 117, 1.2 barhiṣmatī rātir viśritā gīr iṣā yātaṃ nāsatyopa vājaiḥ //
ṚV, 1, 118, 10.2 ā na upa vasumatā rathena giro juṣāṇā suvitāya yātam //
ṚV, 1, 124, 4.1 upo adarśi śundhyuvo na vakṣo nodhā ivāvir akṛta priyāṇi /
ṚV, 1, 124, 11.2 vi nūnam ucchād asati pra ketur gṛhaṃ gṛham upa tiṣṭhāte agniḥ //
ṚV, 1, 125, 4.1 upa kṣaranti sindhavo mayobhuva ījānaṃ ca yakṣyamāṇaṃ ca dhenavaḥ /
ṚV, 1, 125, 4.2 pṛṇantaṃ ca papuriṃ ca śravasyavo ghṛtasya dhārā upa yanti viśvataḥ //
ṚV, 1, 126, 3.1 upa mā śyāvāḥ svanayena dattā vadhūmanto daśa rathāso asthuḥ /
ṚV, 1, 126, 7.1 upopa me parā mṛśa mā me dabhrāṇi manyathāḥ /
ṚV, 1, 126, 7.1 upopa me parā mṛśa mā me dabhrāṇi manyathāḥ /
ṚV, 1, 130, 1.1 endra yāhy upa naḥ parāvato nāyam acchā vidathānīva satpatir astaṃ rājeva satpatiḥ /
ṚV, 1, 134, 2.3 sadhrīcīnā niyuto dāvane dhiya upa bruvata īṃ dhiyaḥ //
ṚV, 1, 135, 1.1 stīrṇam barhir upa no yāhi vītaye sahasreṇa niyutā niyutvate śatinībhir niyutvate /
ṚV, 1, 135, 3.1 ā no niyudbhiḥ śatinībhir adhvaraṃ sahasriṇībhir upa yāhi vītaye vāyo havyāni vītaye /
ṚV, 1, 135, 5.1 ā vāṃ dhiyo vavṛtyur adhvarāṁ upemam indum marmṛjanta vājinam āśum atyaṃ na vājinam /
ṚV, 1, 135, 8.2 sākaṃ gāvaḥ suvate pacyate yavo na te vāya upa dasyanti dhenavo nāpa dasyanti dhenavaḥ //
ṚV, 1, 136, 6.2 indram agnim upa stuhi dyukṣam aryamaṇam bhagam /
ṚV, 1, 137, 1.2 ā rājānā divispṛśāsmatrā gantam upa naḥ /
ṚV, 1, 137, 3.2 asmatrā gantam upa no 'rvāñcā somapītaye /
ṚV, 1, 138, 4.1 asyā ū ṣu ṇa upa sātaye bhuvo 'heᄆamāno rarivāṁ ajāśva śravasyatām ajāśva /
ṚV, 1, 139, 1.3 adha pra sū na upa yantu dhītayo devāṁ acchā na dhītayaḥ //
ṚV, 1, 139, 5.2 mā vāṃ rātir upa dasat kadā canāsmad rātiḥ kadā cana //
ṚV, 1, 140, 4.2 asamanā ajirāso raghuṣyado vātajūtā upa yujyanta āśavaḥ //
ṚV, 1, 141, 1.2 yad īm upa hvarate sādhate matir ṛtasya dhenā anayanta sasrutaḥ //
ṚV, 1, 142, 2.1 ghṛtavantam upa māsi madhumantaṃ tanūnapāt /
ṚV, 1, 142, 11.1 avasṛjann upa tmanā devān yakṣi vanaspate /
ṚV, 1, 142, 13.1 svāhākṛtāny ā gahy upa havyāni vītaye /
ṚV, 1, 145, 5.1 sa īm mṛgo apyo vanargur upa tvacy upamasyāṃ ni dhāyi /
ṚV, 1, 149, 1.2 upa dhrajantam adrayo vidhann it //
ṚV, 1, 151, 4.2 yuvaṃ divo bṛhato dakṣam ābhuvaṃ gāṃ na dhury upa yuñjāthe apaḥ //
ṚV, 1, 151, 7.2 upāha taṃ gacchatho vītho adhvaram acchā giraḥ sumatiṃ gantam asmayū //
ṚV, 1, 158, 3.2 upa vām avaḥ śaraṇaṃ gameyaṃ śūro nājma patayadbhir evaiḥ //
ṚV, 1, 161, 7.2 saudhanvanā aśvād aśvam atakṣata yuktvā ratham upa devāṁ ayātana //
ṚV, 1, 162, 7.1 upa prāgāt suman me 'dhāyi manma devānām āśā upa vītapṛṣṭhaḥ /
ṚV, 1, 162, 7.1 upa prāgāt suman me 'dhāyi manma devānām āśā upa vītapṛṣṭhaḥ /
ṚV, 1, 163, 12.1 upa prāgācchasanaṃ vājy arvā devadrīcā manasā dīdhyānaḥ /
ṚV, 1, 163, 13.1 upa prāgāt paramaṃ yat sadhastham arvāṁ acchā pitaram mātaraṃ ca /
ṚV, 1, 164, 4.2 bhūmyā asur asṛg ātmā kva svit ko vidvāṃsam upa gāt praṣṭum etat //
ṚV, 1, 164, 26.1 upa hvaye sudughāṃ dhenum etāṃ suhasto godhug uta dohad enām /
ṚV, 1, 164, 42.2 tataḥ kṣaraty akṣaraṃ tad viśvam upa jīvati //
ṚV, 1, 165, 5.2 mahobhir etāṁ upa yujmahe nv indra svadhām anu hi no babhūtha //
ṚV, 1, 166, 2.1 nityaṃ na sūnum madhu bibhrata upa krīᄆanti krīᄆā vidatheṣu ghṛṣvayaḥ /
ṚV, 1, 167, 1.2 sahasraṃ rāyo mādayadhyai sahasriṇa upa no yantu vājāḥ //
ṚV, 1, 171, 2.2 upem ā yāta manasā juṣāṇā yūyaṃ hi ṣṭhā namasa id vṛdhāsaḥ //
ṚV, 1, 173, 10.2 mitrāyuvo na pūrpatiṃ suśiṣṭau madhyāyuva upa śikṣanti yajñaiḥ //
ṚV, 1, 177, 1.2 stutaḥ śravasyann avasopa madrig yuktvā harī vṛṣaṇā yāhy arvāṅ //
ṚV, 1, 177, 3.2 yuktvā vṛṣabhyāṃ vṛṣabha kṣitīnāṃ haribhyāṃ yāhi pravatopa madrik //
ṚV, 1, 177, 5.1 o suṣṭuta indra yāhy arvāṅ upa brahmāṇi mānyasya kāroḥ /
ṚV, 1, 179, 5.1 imaṃ nu somam antito hṛtsu pītam upa bruve /
ṚV, 1, 180, 6.1 ni yad yuvethe niyutaḥ sudānū upa svadhābhiḥ sṛjathaḥ purandhim /
ṚV, 1, 182, 2.2 pūrṇaṃ rathaṃ vahethe madhva ācitaṃ tena dāśvāṃsam upa yātho aśvinā //
ṚV, 1, 183, 5.2 diśaṃ na diṣṭām ṛjūyeva yantā me havaṃ nāsatyopa yātam //
ṚV, 1, 185, 7.1 urvī pṛthvī bahule dūreante upa bruve namasā yajñe asmin /
ṚV, 1, 186, 4.1 upa va eṣe namasā jigīṣoṣāsānaktā sudugheva dhenuḥ /
ṚV, 1, 187, 3.1 upa naḥ pitav ā cara śivaḥ śivābhir ūtibhiḥ /
ṚV, 1, 188, 10.1 upa tmanyā vanaspate pātho devebhyaḥ sṛja /
ṚV, 1, 190, 2.1 tam ṛtviyā upa vācaḥ sacante sargo na yo devayatām asarji /
ṚV, 2, 3, 10.1 vanaspatir avasṛjann upa sthād agnir haviḥ sūdayāti pra dhībhiḥ /
ṚV, 2, 3, 10.2 tridhā samaktaṃ nayatu prajānan devebhyo daivyaḥ śamitopa havyam //
ṚV, 2, 5, 6.1 yadī mātur upa svasā ghṛtam bharanty asthita /
ṚV, 2, 8, 1.1 vājayann iva nū rathān yogāṁ agner upa stuhi /
ṚV, 2, 17, 7.2 kṛdhi praketam upa māsy ā bhara daddhi bhāgaṃ tanvo yena māmahaḥ //
ṚV, 2, 18, 8.2 upa jyeṣṭhe varūthe gabhastau prāye prāye jigīvāṃsaḥ syāma //
ṚV, 2, 24, 15.2 vīreṣu vīrāṁ upa pṛṅdhi nas tvaṃ yad īśāno brahmaṇā veṣi me havam //
ṚV, 2, 27, 7.2 bṛhan mitrasya varuṇasya śarmopa syāma puruvīrā ariṣṭāḥ //
ṚV, 2, 27, 13.1 śucir apaḥ sūyavasā adabdha upa kṣeti vṛddhavayāḥ suvīraḥ /
ṚV, 2, 30, 3.2 mihaṃ vasāna upa hīm adudrot tigmāyudho ajayacchatrum indraḥ //
ṚV, 2, 30, 7.2 yo me pṛṇād yo dadad yo nibodhād yo mā sunvantam upa gobhir āyat //
ṚV, 2, 30, 11.1 taṃ vaḥ śardham mārutaṃ sumnayur giropa bruve namasā daivyaṃ janam /
ṚV, 2, 34, 14.1 tāṁ iyāno mahi varūtham ūtaya upa ghed enā namasā gṛṇīmasi /
ṚV, 2, 35, 1.1 upem asṛkṣi vājayur vacasyāṃ cano dadhīta nādyo giro me /
ṚV, 2, 35, 3.1 sam anyā yanty upa yanty anyāḥ samānam ūrvaṃ nadyaḥ pṛṇanti /
ṚV, 2, 35, 5.2 kṛtā ivopa hi prasarsre apsu sa pīyūṣaṃ dhayati pūrvasūnām //
ṚV, 2, 39, 8.2 tāni narā jujuṣāṇopa yātam bṛhad vadema vidathe suvīrāḥ //
ṚV, 3, 2, 3.2 rurucānam bhānunā jyotiṣā mahām atyaṃ na vājaṃ saniṣyann upa bruve //
ṚV, 3, 2, 9.2 tāsām ekām adadhur martye bhujam u lokam u dve upa jāmim īyatuḥ //
ṚV, 3, 3, 9.2 tasya vratāni bhūripoṣiṇo vayam upa bhūṣema dama ā suvṛktibhiḥ //
ṚV, 3, 4, 10.1 vanaspate 'va sṛjopa devān agnir haviḥ śamitā sūdayāti /
ṚV, 3, 12, 7.1 indrāgnī apasas pary upa pra yanti dhītayaḥ /
ṚV, 3, 25, 4.1 agna indraś ca dāśuṣo duroṇe sutāvato yajñam ihopa yātam /
ṚV, 3, 27, 12.1 ūrjo napātam adhvare dīdivāṃsam upa dyavi /
ṚV, 3, 29, 16.2 dhruvam ayā dhruvam utāśamiṣṭhāḥ prajānan vidvāṁ upa yāhi somam //
ṚV, 3, 33, 5.1 ramadhvam me vacase somyāya ṛtāvarīr upa muhūrtam evaiḥ /
ṚV, 3, 35, 2.1 upājirā puruhūtāya saptī harī rathasya dhūrṣv ā yunajmi /
ṚV, 3, 35, 2.2 dravad yathā sambhṛtaṃ viśvataś cid upemaṃ yajñam ā vahāta indram //
ṚV, 3, 35, 3.1 upo nayasva vṛṣaṇā tapuṣpotem ava tvaṃ vṛṣabha svadhāvaḥ /
ṚV, 3, 35, 4.2 sthiraṃ rathaṃ sukham indrādhitiṣṭhan prajānan vidvāṁ upa yāhi somam //
ṚV, 3, 37, 5.1 indraṃ vṛtrāya hantave puruhūtam upa bruve /
ṚV, 3, 42, 1.1 upa naḥ sutam ā gahi somam indra gavāśiram /
ṚV, 3, 43, 1.1 ā yāhy arvāṅ upa vandhureṣṭhās taved anu pradivaḥ somapeyam /
ṚV, 3, 43, 1.2 priyā sakhāyā vi mucopa barhis tvām ime havyavāho havante //
ṚV, 3, 43, 2.1 ā yāhi pūrvīr ati carṣaṇīr āṃ arya āśiṣa upa no haribhyām /
ṚV, 3, 51, 2.1 śatakratum arṇavaṃ śākinaṃ naraṃ giro ma indram upa yanti viśvataḥ /
ṚV, 3, 52, 5.2 pra yat stotā jaritā tūrṇyartho vṛṣāyamāṇa upa gīrbhir īṭṭe //
ṚV, 3, 52, 6.2 ṛbhumantaṃ vājavantaṃ tvā kave prayasvanta upa śikṣema dhītibhiḥ //
ṚV, 3, 53, 11.1 upa preta kuśikāś cetayadhvam aśvaṃ rāye pra muñcatā sudāsaḥ /
ṚV, 3, 55, 1.2 vratā devānām upa nu prabhūṣan mahad devānām asuratvam ekam //
ṚV, 3, 55, 21.1 imāṃ ca naḥ pṛthivīṃ viśvadhāyā upa kṣeti hitamitro na rājā /
ṚV, 3, 56, 2.1 ṣaḍ bhārāṁ eko acaran bibharty ṛtaṃ varṣiṣṭham upa gāva āguḥ /
ṚV, 3, 60, 7.1 indra ṛbhubhir vājibhir vājayann iha stomaṃ jaritur upa yāhi yajñiyam /
ṚV, 4, 4, 9.1 iha tvā bhūry ā cared upa tman doṣāvastar dīdivāṃsam anu dyūn /
ṚV, 4, 5, 1.2 anūnena bṛhatā vakṣathenopa stabhāyad upamin na rodhaḥ //
ṚV, 4, 5, 8.1 pravācyaṃ vacasaḥ kim me asya guhā hitam upa niṇig vadanti /
ṚV, 4, 6, 2.2 ūrdhvam bhānuṃ savitevāśren meteva dhūmaṃ stabhāyad upa dyām //
ṚV, 4, 14, 1.2 ā nāsatyorugāyā rathenemaṃ yajñam upa no yātam accha //
ṚV, 4, 16, 1.1 ā satyo yātu maghavāṁ ṛjīṣī dravantv asya haraya upa naḥ /
ṚV, 4, 21, 1.1 ā yātv indro 'vasa upa na iha stutaḥ sadhamād astu śūraḥ /
ṚV, 4, 21, 5.1 upa yo namo namasi stabhāyann iyarti vācaṃ janayan yajadhyai /
ṚV, 4, 22, 10.1 asmākam it su śṛṇuhi tvam indrāsmabhyaṃ citrāṁ upa māhi vājān /
ṚV, 4, 29, 1.1 ā na stuta upa vājebhir ūtī indra yāhi haribhir mandasānaḥ /
ṚV, 4, 29, 2.1 ā hi ṣmā yāti naryaś cikitvān hūyamānaḥ sotṛbhir upa yajñam /
ṚV, 4, 29, 4.2 upa tmani dadhāno dhury āśūn sahasrāṇi śatāni vajrabāhuḥ //
ṚV, 4, 33, 2.2 ād id devānām upa sakhyam āyan dhīrāsaḥ puṣṭim avahan manāyai //
ṚV, 4, 34, 1.1 ṛbhur vibhvā vāja indro no acchemaṃ yajñaṃ ratnadheyopa yāta /
ṚV, 4, 34, 5.1 ā vājā yātopa na ṛbhukṣā maho naro draviṇaso gṛṇānāḥ /
ṚV, 4, 34, 6.1 ā napātaḥ śavaso yātanopemaṃ yajñaṃ namasā hūyamānāḥ /
ṚV, 4, 35, 1.1 ihopa yāta śavaso napātaḥ saudhanvanā ṛbhavo māpa bhūta /
ṚV, 4, 37, 1.1 upa no vājā adhvaram ṛbhukṣā devā yāta pathibhir devayānaiḥ /
ṚV, 4, 41, 8.2 śriye na gāva upa somam asthur indraṃ giro varuṇam me manīṣāḥ //
ṚV, 4, 41, 9.1 imā indraṃ varuṇam me manīṣā agmann upa draviṇam icchamānāḥ /
ṚV, 4, 41, 9.2 upem asthur joṣṭāra iva vasvo raghvīr iva śravaso bhikṣamāṇāḥ //
ṚV, 4, 44, 4.1 hiraṇyayena purubhū rathenemaṃ yajñaṃ nāsatyopa yātam /
ṚV, 4, 46, 5.1 rathena pṛthupājasā dāśvāṃsam upa gacchatam /
ṚV, 4, 51, 11.1 tad vo divo duhitaro vibhātīr upa bruva uṣaso yajñaketuḥ /
ṚV, 4, 56, 5.2 śucī upa praśastaye //
ṚV, 4, 57, 5.2 tenemām upa siñcatam //
ṚV, 4, 58, 2.2 upa brahmā śṛṇavacchasyamānaṃ catuḥśṛṅgo 'vamīd gaura etat //
ṚV, 5, 2, 5.2 ya īṃ jagṛbhur ava te sṛjantv ājāti paśva upa naś cikitvān //
ṚV, 5, 4, 5.1 juṣṭo damūnā atithir duroṇa imaṃ no yajñam upa yāhi vidvān /
ṚV, 5, 8, 4.1 tvām agne dharṇasiṃ viśvadhā vayaṃ gīrbhir gṛṇanto namasopa sedima /
ṚV, 5, 9, 5.2 yad īm aha trito divy upa dhmāteva dhamati śiśīte dhmātarī yathā //
ṚV, 5, 11, 4.1 agnir no yajñam upa vetu sādhuyāgniṃ naro vi bharante gṛhe gṛhe /
ṚV, 5, 30, 9.2 antar hy akhyad ubhe asya dhene athopa praid yudhaye dasyum indraḥ //
ṚV, 5, 39, 4.2 indram upa praśastaye pūrvībhir jujuṣe giraḥ //
ṚV, 5, 40, 4.2 yuktvā haribhyām upa yāsad arvāṅ mādhyandine savane matsad indraḥ //
ṚV, 5, 41, 7.1 upa va eṣe vandyebhiḥ śūṣaiḥ pra yahvī divaś citayadbhir arkaiḥ /
ṚV, 5, 42, 7.1 upa stuhi prathamaṃ ratnadheyam bṛhaspatiṃ sanitāraṃ dhanānām /
ṚV, 5, 42, 15.2 kāmo rāye havate mā svasty upa stuhi pṛṣadaśvāṁ ayāsaḥ //
ṚV, 5, 43, 1.1 ā dhenavaḥ payasā tūrṇyarthā amardhantīr upa no yantu madhvā /
ṚV, 5, 49, 2.2 upa bruvīta namasā vijānañ jyeṣṭhaṃ ca ratnaṃ vibhajantam āyoḥ //
ṚV, 5, 49, 4.2 upa yad voce adhvarasya hotā rāyaḥ syāma patayo vājaratnāḥ //
ṚV, 5, 51, 12.1 svastaye vāyum upa bravāmahai somaṃ svasti bhuvanasya yas patiḥ /
ṚV, 5, 53, 3.1 te ma āhur ya āyayur upa dyubhir vibhir made /
ṚV, 5, 54, 7.2 nāsya rāya upa dasyanti notaya ṛṣiṃ vā yaṃ rājānaṃ vā suṣūdatha //
ṚV, 5, 55, 5.2 na vo dasrā upa dasyanti dhenavaḥ śubhaṃ yātām anu rathā avṛtsata //
ṚV, 5, 62, 4.1 ā vām aśvāsaḥ suyujo vahantu yataraśmaya upa yantv arvāk /
ṚV, 5, 62, 4.2 ghṛtasya nirṇig anu vartate vām upa sindhavaḥ pradivi kṣaranti //
ṚV, 5, 63, 3.2 citrebhir abhrair upa tiṣṭhatho ravaṃ dyāṃ varṣayatho asurasya māyayā //
ṚV, 5, 65, 3.1 tā vām iyāno 'vase pūrvā upa bruve sacā /
ṚV, 5, 71, 1.2 upemaṃ cārum adhvaram //
ṚV, 5, 71, 3.1 upa naḥ sutam ā gataṃ varuṇa mitra dāśuṣaḥ /
ṚV, 5, 75, 8.2 avasyum aśvinā yuvaṃ gṛṇantam upa bhūṣatho mādhvī mama śrutaṃ havam //
ṚV, 5, 78, 1.2 haṃsāv iva patatam ā sutāṁ upa //
ṚV, 5, 78, 2.2 haṃsāv iva patatam ā sutāṁ upa //
ṚV, 5, 78, 3.2 haṃsāv iva patatam ā sutāṁ upa //
ṚV, 6, 1, 6.2 taṃ tvā vayaṃ dama ā dīdivāṃsam upa jñubādho namasā sadema //
ṚV, 6, 8, 4.1 apām upasthe mahiṣā agṛbhṇata viśo rājānam upa tasthur ṛgmiyam /
ṚV, 6, 15, 6.2 upa vo gīrbhir amṛtaṃ vivāsata devo deveṣu vanate hi vāryaṃ devo deveṣu vanate hi no duvaḥ //
ṚV, 6, 16, 37.1 upa tvā raṇvasaṃdṛśam prayasvantaḥ sahaskṛta /
ṚV, 6, 16, 38.1 upa cchāyām iva ghṛṇer aganma śarma te vayam /
ṚV, 6, 17, 7.1 paprātha kṣām mahi daṃso vy urvīm upa dyām ṛṣvo bṛhad indra stabhāyaḥ /
ṚV, 6, 20, 8.2 ā tugraṃ śaśvad ibhaṃ dyotanāya mātur na sīm upa sṛjā iyadhyai //
ṚV, 6, 21, 11.1 nū ma ā vācam upa yāhi vidvān viśvebhiḥ sūno sahaso yajatraiḥ /
ṚV, 6, 28, 2.1 indro yajvane pṛṇate ca śikṣaty uped dadāti na svam muṣāyati /
ṚV, 6, 28, 4.1 na tā arvā reṇukakāṭo aśnute na saṃskṛtatram upa yanti tā abhi /
ṚV, 6, 28, 8.1 upedam upaparcanam āsu goṣūpa pṛcyatām /
ṚV, 6, 28, 8.1 upedam upaparcanam āsu goṣūpa pṛcyatām /
ṚV, 6, 28, 8.2 upa ṛṣabhasya retasy upendra tava vīrye //
ṚV, 6, 28, 8.2 upa ṛṣabhasya retasy upendra tava vīrye //
ṚV, 6, 31, 5.2 yāhi prapathinn avasopa madrik pra ca śruta śrāvaya carṣaṇibhyaḥ //
ṚV, 6, 36, 4.1 sa rāyas khām upa sṛjā gṛṇānaḥ puruścandrasya tvam indra vasvaḥ /
ṚV, 6, 40, 4.2 upa brahmāṇi śṛṇava imā no 'thā te yajñas tanve vayo dhāt //
ṚV, 6, 41, 1.1 aheᄆamāna upa yāhi yajñaṃ tubhyam pavanta indavaḥ sutāsaḥ /
ṚV, 6, 41, 4.2 etaṃ titirva upa yāhi yajñaṃ tena viśvās taviṣīr ā pṛṇasva //
ṚV, 6, 45, 23.2 yat sīm upa śravad giraḥ //
ṚV, 6, 47, 8.2 ṛṣvā ta indra sthavirasya bāhū upa stheyāma śaraṇā bṛhantā //
ṚV, 6, 47, 29.1 upa śvāsaya pṛthivīm uta dyām purutrā te manutāṃ viṣṭhitaṃ jagat /
ṚV, 6, 48, 11.1 ā sakhāyaḥ sabardughāṃ dhenum ajadhvam upa navyasā vacaḥ /
ṚV, 6, 48, 16.1 ā mā pūṣann upa drava śaṃsiṣaṃ nu te apikarṇa āghṛṇe /
ṚV, 6, 50, 6.2 śravad iddhavam upa ca stavāno rāsad vājāṁ upa maho gṛṇānaḥ //
ṚV, 6, 50, 6.2 śravad iddhavam upa ca stavāno rāsad vājāṁ upa maho gṛṇānaḥ //
ṚV, 6, 52, 8.2 taṃ viśva upa gacchatha //
ṚV, 6, 52, 9.1 upa naḥ sūnavo giraḥ śṛṇvantv amṛtasya ye /
ṚV, 6, 52, 13.1 viśve devāḥ śṛṇutemaṃ havam me ye antarikṣe ya upa dyavi ṣṭha /
ṚV, 6, 55, 4.1 pūṣaṇaṃ nv ajāśvam upa stoṣāma vājinam /
ṚV, 6, 60, 9.1 tābhir ā gacchataṃ naropedaṃ savanaṃ sutam /
ṚV, 6, 60, 14.1 ā no gavyebhir aśvyair vasavyair upa gacchatam /
ṚV, 6, 62, 4.1 tā navyaso jaramāṇasya manmopa bhūṣato yuyujānasaptī /
ṚV, 6, 67, 2.1 iyam mad vām pra stṛṇīte manīṣopa priyā namasā barhir accha /
ṚV, 6, 67, 3.1 ā yātam mitrāvaruṇā suśasty upa priyā namasā hūyamānā /
ṚV, 6, 68, 10.2 yuvo ratho adhvaraṃ devavītaye prati svasaram upa yāti pītaye //
ṚV, 6, 69, 4.2 juṣethāṃ viśvā havanā matīnām upa brahmāṇi śṛṇutaṃ giro me //
ṚV, 6, 69, 7.2 ā vām andhāṃsi madirāṇy agmann upa brahmāṇi śṛṇutaṃ havam me //
ṚV, 6, 72, 2.2 upa dyāṃ skambhathu skambhanenāprathatam pṛthivīm mātaraṃ vi //
ṚV, 6, 75, 8.2 tatrā ratham upa śagmaṃ sadema viśvāhā vayaṃ sumanasyamānāḥ //
ṚV, 6, 75, 13.1 ā jaṅghanti sānv eṣāṃ jaghanāṁ upa jighnate /
ṚV, 7, 1, 3.2 tvāṃ śaśvanta upa yanti vājāḥ //
ṚV, 7, 1, 6.1 upa yam eti yuvatiḥ sudakṣaṃ doṣā vastor haviṣmatī ghṛtācī /
ṚV, 7, 1, 6.2 upa svainam aramatir vasūyuḥ //
ṚV, 7, 2, 1.2 upa spṛśa divyaṃ sānu stūpaiḥ saṃ raśmibhis tatanaḥ sūryasya //
ṚV, 7, 2, 2.1 narāśaṃsasya mahimānam eṣām upa stoṣāma yajatasya yajñaiḥ /
ṚV, 7, 2, 10.1 vanaspate 'va sṛjopa devān agnir haviḥ śamitā sūdayāti /
ṚV, 7, 6, 6.1 yasya śarmann upa viśve janāsa evais tasthuḥ sumatim bhikṣamāṇāḥ /
ṚV, 7, 14, 3.1 ā no devebhir upa devahūtim agne yāhi vaṣaṭkṛtiṃ juṣāṇaḥ /
ṚV, 7, 15, 9.1 upa tvā sātaye naro viprāso yanti dhītibhiḥ /
ṚV, 7, 15, 9.2 upākṣarā sahasriṇī //
ṚV, 7, 16, 11.2 ud vā siñcadhvam upa vā pṛṇadhvam ād id vo deva ohate //
ṚV, 7, 18, 3.1 imā u tvā paspṛdhānāso atra mandrā giro devayantīr upa sthuḥ /
ṚV, 7, 18, 4.1 dhenuṃ na tvā sūyavase dudukṣann upa brahmāṇi sasṛje vasiṣṭhaḥ /
ṚV, 7, 19, 11.2 upa no vājān mimīhy upa stīn yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 19, 11.2 upa no vājān mimīhy upa stīn yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 23, 3.1 yuje rathaṃ gaveṣaṇaṃ haribhyām upa brahmāṇi jujuṣāṇam asthuḥ /
ṚV, 7, 26, 5.2 sahasriṇa upa no māhi vājān yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 28, 1.1 brahmā ṇa indropa yāhi vidvān arvāñcas te harayaḥ santu yuktāḥ /
ṚV, 7, 29, 2.2 asminn ū ṣu savane mādayasvopa brahmāṇi śṛṇava imā naḥ //
ṚV, 7, 31, 9.1 ūrdhvāsas tvānv indavo bhuvan dasmam upa dyavi /
ṚV, 7, 32, 1.2 ārāttāc cit sadhamādaṃ na ā gahīha vā sann upa śrudhi //
ṚV, 7, 33, 9.2 yamena tatam paridhiṃ vayanto 'psarasa upa sedur vasiṣṭhāḥ //
ṚV, 7, 33, 14.2 upainam ādhvaṃ sumanasyamānā ā vo gacchāti pratṛdo vasiṣṭhaḥ //
ṚV, 7, 37, 7.2 upa tribandhur jaradaṣṭim ety asvaveśaṃ yaṃ kṛṇavanta martāḥ //
ṚV, 7, 44, 3.1 dadhikrāvāṇam bubudhāno agnim upa bruva uṣasaṃ sūryaṃ gām /
ṚV, 7, 46, 2.2 avann avantīr upa no duraś carānamīvo rudra jāsu no bhava //
ṚV, 7, 55, 2.2 vīva bhrājanta ṛṣṭaya upa srakveṣu bapsato ni ṣu svapa //
ṚV, 7, 67, 2.1 aśocy agniḥ samidhāno asme upo adṛśran tamasaś cid antāḥ /
ṚV, 7, 69, 6.1 narā gaureva vidyutaṃ tṛṣāṇāsmākam adya savanopa yātam /
ṚV, 7, 70, 6.2 upa pra yātaṃ varam ā vasiṣṭham imā brahmāṇy ṛcyante yuvabhyām //
ṚV, 7, 71, 4.2 ā na enā nāsatyopa yātam abhi yad vāṃ viśvapsnyo jigāti //
ṚV, 7, 72, 2.1 ā no devebhir upa yātam arvāk sajoṣasā nāsatyā rathena /
ṚV, 7, 73, 4.1 upa tyā vahnī gamato viśaṃ no rakṣohaṇā sambhṛtā vīᄆupāṇī /
ṚV, 7, 74, 3.1 ā yātam upa bhūṣatam madhvaḥ pibatam aśvinā /
ṚV, 7, 74, 4.1 aśvāso ye vām upa dāśuṣo gṛhaṃ yuvāṃ dīyanti bibhrataḥ /
ṚV, 7, 77, 1.1 upo ruruce yuvatir na yoṣā viśvaṃ jīvam prasuvantī carāyai /
ṚV, 7, 83, 3.2 asthur janānām upa mām arātayo 'rvāg avasā havanaśrutā gatam //
ṚV, 7, 84, 3.2 upo rayir devajūto na etu pra ṇa spārhābhir ūtibhis tiretam //
ṚV, 7, 86, 3.1 pṛcche tad eno varuṇa didṛkṣūpo emi cikituṣo vipṛccham /
ṚV, 7, 92, 1.1 ā vāyo bhūṣa śucipā upa naḥ sahasraṃ te niyuto viśvavāra /
ṚV, 7, 92, 1.2 upo te andho madyam ayāmi yasya deva dadhiṣe pūrvapeyam //
ṚV, 7, 92, 5.1 ā no niyudbhiḥ śatinībhir adhvaraṃ sahasriṇībhir upa yāhi yajñam /
ṚV, 7, 93, 3.1 upo ha yad vidathaṃ vājino gur dhībhir viprāḥ pramatim icchamānāḥ /
ṚV, 7, 93, 6.1 imām u ṣu somasutim upa na endrāgnī saumanasāya yātam /
ṚV, 7, 95, 4.1 uta syā naḥ sarasvatī juṣāṇopa śravat subhagā yajñe asmin /
ṚV, 7, 95, 5.2 tava śarman priyatame dadhānā upa stheyāma śaraṇaṃ na vṛkṣam //
ṚV, 7, 103, 3.2 akhkhalīkṛtyā pitaraṃ na putro anyo anyam upa vadantam eti //
ṚV, 8, 1, 4.2 upa kramasva pururūpam ā bhara vājaṃ nediṣṭham ūtaye //
ṚV, 8, 1, 8.2 yābhiḥ kāṇvasyopa barhir āsadaṃ yāsad vajrī bhinat puraḥ //
ṚV, 8, 3, 21.2 viśveṣāṃ tmanā śobhiṣṭham upeva divi dhāvamānam //
ṚV, 8, 4, 9.2 śvātrabhājā vayasā sacate sadā candro yāti sabhām upa //
ṚV, 8, 4, 11.2 upa nūnaṃ yuyuje vṛṣaṇā harī ā ca jagāma vṛtrahā //
ṚV, 8, 4, 14.1 upa bradhnaṃ vāvātā vṛṣaṇā harī indram apasu vakṣataḥ /
ṚV, 8, 4, 14.2 arvāñcaṃ tvā saptayo 'dhvaraśriyo vahantu savaned upa //
ṚV, 8, 5, 7.1 ā na stomam upa dravat tūyaṃ śyenebhir āśubhiḥ /
ṚV, 8, 5, 13.2 mo ṣv anyāṁ upāratam //
ṚV, 8, 5, 30.2 upemāṃ suṣṭutim mama //
ṚV, 8, 6, 8.1 guhā satīr upa tmanā pra yacchocanta dhītayaḥ /
ṚV, 8, 6, 27.1 taṃ tvā haviṣmatīr viśa upa bruvata ūtaye /
ṚV, 8, 6, 40.1 vāvṛdhāna upa dyavi vṛṣā vajry aroravīt /
ṚV, 8, 6, 42.1 asmākaṃ tvā sutāṁ upa vītapṛṣṭhā abhi prayaḥ /
ṚV, 8, 7, 11.2 ā tū na upa gantana //
ṚV, 8, 7, 27.2 devāsa upa gantana //
ṚV, 8, 8, 6.2 ā yātam aśvinā gatam upemāṃ suṣṭutim mama //
ṚV, 8, 11, 4.2 nopa veṣi jātavedaḥ //
ṚV, 8, 14, 12.2 upa yajñaṃ surādhasam //
ṚV, 8, 17, 2.2 upa brahmāṇi naḥ śṛṇu //
ṚV, 8, 17, 4.1 ā no yāhi sutāvato 'smākaṃ suṣṭutīr upa /
ṚV, 8, 18, 14.2 yo asmatrā durhaṇāvāṁ upa dvayuḥ //
ṚV, 8, 18, 15.2 upa dvayuṃ cādvayuṃ ca vasavaḥ //
ṚV, 8, 20, 14.1 tān vandasva marutas tāṁ upa stuhi teṣāṃ hi dhunīnām /
ṚV, 8, 20, 18.2 ataś cid ā na upa vasyasā hṛdā yuvāna ā vavṛdhvam //
ṚV, 8, 20, 22.1 martaś cid vo nṛtavo rukmavakṣasa upa bhrātṛtvam āyati /
ṚV, 8, 21, 2.1 upa tvā karmann ūtaye sa no yuvograś cakrāma yo dhṛṣat /
ṚV, 8, 22, 7.1 upa no vājinīvasū yātam ṛtasya pathibhiḥ /
ṚV, 8, 22, 12.1 tābhir ā yātaṃ vṛṣaṇopa me havaṃ viśvapsuṃ viśvavāryam /
ṚV, 8, 22, 13.1 tāv idā cid ahānāṃ tāv aśvinā vandamāna upa bruve /
ṚV, 8, 23, 9.2 upo enaṃ jujuṣur namasas pade //
ṚV, 8, 24, 14.1 upo harīṇām patiṃ dakṣam pṛñcantam abravam /
ṚV, 8, 24, 23.1 evā nūnam upa stuhi vaiyaśva daśamaṃ navam /
ṚV, 8, 25, 21.1 tat sūryaṃ rodasī ubhe doṣā vastor upa bruve /
ṚV, 8, 26, 4.2 upa stomān turasya darśathaḥ śriye //
ṚV, 8, 26, 7.1 upa no yātam aśvinā rāyā viśvapuṣā saha /
ṚV, 8, 26, 9.2 sumatibhir upa viprāv ihā gatam //
ṚV, 8, 27, 11.2 upa vo viśvavedaso namasyur āṃ asṛkṣy anyām iva //
ṚV, 8, 27, 20.2 vayaṃ tad vo vasavo viśvavedasa upa stheyāma madhya ā //
ṚV, 8, 32, 6.2 ārād upa svadhā gahi //
ṚV, 8, 32, 17.1 panya id upa gāyata panya ukthāni śaṃsata /
ṚV, 8, 34, 1.1 endra yāhi haribhir upa kaṇvasya suṣṭutim /
ṚV, 8, 35, 7.1 hāridraveva patatho vaned upa somaṃ sutam mahiṣevāva gacchathaḥ /
ṚV, 8, 35, 20.1 sargāṁ iva sṛjataṃ suṣṭutīr upa śyāvāśvasya sunvato madacyutā /
ṚV, 8, 35, 21.1 raśmīṃr iva yacchatam adhvarāṁ upa śyāvāśvasya sunvato madacyutā /
ṚV, 8, 40, 8.1 yā nu śvetāv avo diva uccarāta upa dyubhiḥ /
ṚV, 8, 43, 4.1 harayo dhūmaketavo vātajūtā upa dyavi /
ṚV, 8, 44, 3.1 agniṃ dūtam puro dadhe havyavāham upa bruve /
ṚV, 8, 44, 5.1 upa tvā juhvo mama ghṛtācīr yantu haryata /
ṚV, 8, 45, 7.1 yad ājiṃ yāty ājikṛd indraḥ svaśvayur upa /
ṚV, 8, 46, 30.1 gāvo na yūtham upa yanti vadhraya upa mā yanti vadhrayaḥ //
ṚV, 8, 46, 30.1 gāvo na yūtham upa yanti vadhraya upa mā yanti vadhrayaḥ //
ṚV, 8, 49, 5.1 ā na stomam upa dravaddhiyāno aśvo na sotṛbhiḥ /
ṚV, 8, 49, 6.1 ugraṃ na vīraṃ namasopa sedima vibhūtim akṣitāvasum /
ṚV, 8, 50, 3.2 āpo na dhāyi savanam ma ā vaso dughā ivopa dāśuṣe //
ṚV, 8, 50, 4.2 ā tvā vaso havamānāsa indava upa stotreṣu dadhire //
ṚV, 8, 51, 7.2 upopen nu maghavan bhūya in nu te dānaṃ devasya pṛcyate //
ṚV, 8, 51, 7.2 upopen nu maghavan bhūya in nu te dānaṃ devasya pṛcyate //
ṚV, 8, 52, 3.2 yasmai viṣṇus trīṇi padā vicakrama upa mitrasya dharmabhiḥ //
ṚV, 8, 54, 3.1 ā no viśve sajoṣaso devāso gantanopa naḥ /
ṚV, 8, 57, 3.2 sahasraṃ śaṃsā uta ye gaviṣṭau sarvāṁ it tāṁ upa yātā pibadhyai //
ṚV, 8, 57, 4.1 ayaṃ vām bhāgo nihito yajatremā giro nāsatyopa yātam /
ṚV, 8, 67, 10.1 uta tvām adite mahy ahaṃ devy upa bruve /
ṚV, 8, 68, 14.1 upa mā ṣaḍ dvā dvā naraḥ somasya harṣyā /
ṚV, 8, 69, 13.1 yo vyatīṃr aphāṇayat suyuktāṁ upa dāśuṣe /
ṚV, 8, 69, 17.1 taṃ ghem itthā namasvina upa svarājam āsate /
ṚV, 8, 71, 9.1 sa no vasva upa māsy ūrjo napān māhinasya /
ṚV, 8, 72, 7.1 duhanti saptaikām upa dvā pañca sṛjataḥ /
ṚV, 8, 72, 15.1 upa srakveṣu bapsataḥ kṛṇvate dharuṇaṃ divi /
ṚV, 8, 73, 3.1 upa stṛṇītam atraye himena gharmam aśvinā /
ṚV, 8, 73, 14.1 ā no gavyebhir aśvyaiḥ sahasrair upa gacchatam /
ṚV, 8, 74, 9.1 sā dyumnair dyumninī bṛhad upopa śravasi śravaḥ /
ṚV, 8, 74, 9.1 sā dyumnair dyumninī bṛhad upopa śravasi śravaḥ /
ṚV, 8, 81, 5.1 pra stoṣad upa gāsiṣac chravat sāma gīyamānam /
ṚV, 8, 81, 7.1 upa kramasvā bhara dhṛṣatā dhṛṣṇo janānām /
ṚV, 8, 86, 2.1 kathā nūnaṃ vāṃ vimanā upa stavad yuvaṃ dhiyaṃ dadathur vasyaiṣṭaye /
ṚV, 8, 87, 3.2 tā vartir yātam upa vṛktabarhiṣo juṣṭaṃ yajñaṃ diviṣṭiṣu //
ṚV, 8, 87, 4.2 tā vāvṛdhānā upa suṣṭutiṃ divo gantaṃ gaurāv iveriṇam //
ṚV, 8, 90, 1.2 upa brahmāṇi savanāni vṛtrahā paramajyā ṛcīṣamaḥ //
ṚV, 8, 91, 5.2 śiras tatasyorvarām ād idam ma upodare //
ṚV, 8, 92, 10.1 ataś cid indra ṇa upā yāhi śatavājayā /
ṚV, 8, 93, 31.1 upa no haribhiḥ sutaṃ yāhi madānām pate /
ṚV, 8, 93, 31.2 upa no haribhiḥ sutam //
ṚV, 8, 93, 32.2 upa no haribhiḥ sutam //
ṚV, 8, 93, 33.2 upa no haribhiḥ sutam //
ṚV, 8, 96, 6.2 indreṇa mitraṃ didhiṣema gīrbhir upo namobhir vṛṣabhaṃ viśema //
ṚV, 8, 96, 8.2 upa tvemaḥ kṛdhi no bhāgadheyaṃ śuṣmaṃ ta enā haviṣā vidhema //
ṚV, 8, 96, 12.2 upa bhūṣa jaritar mā ruvaṇyaḥ śrāvayā vācaṃ kuvid aṅga vedat //
ṚV, 8, 98, 7.1 adhā hīndra girvaṇa upa tvā kāmān mahaḥ sasṛjmahe /
ṚV, 8, 98, 12.1 tvāṃ śuṣmin puruhūta vājayantam upa bruve śatakrato /
ṚV, 8, 99, 1.2 sa indra stomavāhasām iha śrudhy upa svasaram ā gahi //
ṚV, 8, 99, 4.1 anarśarātiṃ vasudām upa stuhi bhadrā indrasya rātayaḥ /
ṚV, 8, 100, 11.2 sā no mandreṣam ūrjaṃ duhānā dhenur vāg asmān upa suṣṭutaitu //
ṚV, 8, 102, 9.2 ā vājair upa no gamat //
ṚV, 8, 102, 13.1 upa tvā jāmayo giro dediśatīr haviṣkṛtaḥ /
ṚV, 8, 103, 1.2 upo ṣu jātam āryasya vardhanam agniṃ nakṣanta no giraḥ //
ṚV, 8, 103, 14.2 sobharyā upa suṣṭutim mādayasva svarṇare //
ṚV, 9, 11, 1.1 upāsmai gāyatā naraḥ pavamānāyendave /
ṚV, 9, 11, 6.1 namased upa sīdata dadhned abhi śrīṇītana /
ṚV, 9, 15, 7.1 etam mṛjanti marjyam upa droṇeṣv āyavaḥ /
ṚV, 9, 19, 6.1 upa śikṣāpatasthuṣo bhiyasam ā dhehi śatruṣu /
ṚV, 9, 49, 2.2 janyāsa upa no gṛham //
ṚV, 9, 61, 13.1 upo ṣu jātam apturaṃ gobhir bhaṅgam pariṣkṛtam /
ṚV, 9, 67, 29.1 upa priyam panipnataṃ yuvānam āhutīvṛdham /
ṚV, 9, 69, 1.1 iṣur na dhanvan prati dhīyate matir vatso na mātur upa sarjy ūdhani /
ṚV, 9, 69, 2.1 upo matiḥ pṛcyate sicyate madhu mandrājanī codate antar āsani /
ṚV, 9, 69, 4.1 ukṣā mimāti prati yanti dhenavo devasya devīr upa yanti niṣkṛtam /
ṚV, 9, 71, 5.2 jigād upa jrayati gor apīcyam padaṃ yad asya matuthā ajījanan //
ṚV, 9, 72, 9.2 upa māsva bṛhatī revatīr iṣo 'dhi stotrasya pavamāna no gahi //
ṚV, 9, 76, 3.2 pra ṇaḥ pinva vidyud abhreva rodasī dhiyā na vājāṁ upa māsi śaśvataḥ //
ṚV, 9, 78, 1.2 gṛbhṇāti ripram avir asya tānvā śuddho devānām upa yāti niṣkṛtam //
ṚV, 9, 86, 7.1 yajñasya ketuḥ pavate svadhvaraḥ somo devānām upa yāti niṣkṛtam /
ṚV, 9, 86, 32.2 nayann ṛtasya praśiṣo navīyasīḥ patir janīnām upa yāti niṣkṛtam //
ṚV, 9, 86, 39.2 tvaṃ suvīro asi soma viśvavit taṃ tvā viprā upa girema āsate //
ṚV, 9, 92, 2.2 sīdan hoteva sadane camūṣūpem agmann ṛṣayaḥ sapta viprāḥ //
ṚV, 9, 93, 5.1 nū no rayim upa māsva nṛvantam punāno vātāpyaṃ viśvaścandram /
ṚV, 9, 95, 3.2 namasyantīr upa ca yanti saṃ cā ca viśanty uśatīr uśantam //
ṚV, 9, 97, 5.1 indur devānām upa sakhyam āyan sahasradhāraḥ pavate madāya /
ṚV, 9, 97, 20.2 ete śukrāso dhanvanti somā devāsas tāṁ upa yātā pibadhyai //
ṚV, 9, 97, 33.2 endo viśa kalaśaṃ somadhānaṃ krandann ihi sūryasyopa raśmim //
ṚV, 9, 97, 38.1 sa punāna upa sūre na dhātobhe aprā rodasī vi ṣa āvaḥ /
ṚV, 9, 102, 2.1 upa tritasya pāṣyor abhakta yad guhā padam /
ṚV, 10, 10, 10.2 upa barbṛhi vṛṣabhāya bāhum anyam icchasva subhage patim mat //
ṚV, 10, 16, 5.2 āyur vasāna upa vetu śeṣaḥ saṃ gacchatāṃ tanvā jātavedaḥ //
ṚV, 10, 18, 8.1 ud īrṣva nāry abhi jīvalokaṃ gatāsum etam upa śeṣa ehi /
ṚV, 10, 18, 10.1 upa sarpa mātaram bhūmim etām uruvyacasam pṛthivīṃ suśevām /
ṚV, 10, 18, 12.1 ucchvañcamānā pṛthivī su tiṣṭhatu sahasram mita upa hi śrayantām /
ṚV, 10, 24, 2.1 tvāṃ yajñebhir ukthair upa havyebhir īmahe /
ṚV, 10, 28, 12.2 nṛvad vadann upa no māhi vājān divi śravo dadhiṣe nāma vīraḥ //
ṚV, 10, 29, 3.2 kad vāho arvāg upa mā manīṣā ā tvā śakyām upamaṃ rādho annaiḥ //
ṚV, 10, 31, 1.1 ā no devānām upa vetu śaṃso viśvebhis turair avase yajatraḥ /
ṚV, 10, 31, 3.1 adhāyi dhītir asasṛgram aṃśās tīrthe na dasmam upa yanty ūmāḥ /
ṚV, 10, 31, 5.2 asya stutiṃ jaritur bhikṣamāṇā ā naḥ śagmāsa upa yantu vājāḥ //
ṚV, 10, 32, 2.2 ye tvā vahanti muhur adhvarāṁ upa te su vanvantu vagvanāṁ arādhasaḥ //
ṚV, 10, 34, 10.2 ṛṇāvā bibhyad dhanam icchamāno 'nyeṣām astam upa naktam eti //
ṚV, 10, 35, 7.2 rāyo janitrīṃ dhiṣaṇām upa bruve svasty agniṃ sam idhānam īmahe //
ṚV, 10, 36, 7.1 upa hvaye suhavam mārutaṃ gaṇam pāvakam ṛṣvaṃ sakhyāya śambhuvam /
ṚV, 10, 42, 2.1 dohena gām upa śikṣā sakhāyam pra bodhaya jaritar jāram indram /
ṚV, 10, 60, 4.1 yasyekṣvākur upa vrate revān marāyy edhate /
ṚV, 10, 61, 9.1 makṣū na vahniḥ prajāyā upabdir agniṃ na nagna upa sīdad ūdhaḥ /
ṚV, 10, 61, 10.2 dvibarhaso ya upa gopam āgur adakṣiṇāso acyutā dudukṣan //
ṚV, 10, 61, 12.2 vasor vasutvā kāravo 'nehā viśvaṃ viveṣṭi draviṇam upa kṣu //
ṚV, 10, 66, 7.1 agnīṣomā vṛṣaṇā vājasātaye purupraśastā vṛṣaṇā upa bruve /
ṚV, 10, 70, 9.2 sa devānām pātha upa pra vidvāṁ uśan yakṣi draviṇodaḥ suratnaḥ //
ṚV, 10, 70, 10.1 vanaspate raśanayā niyūyā devānām pātha upa vakṣi vidvān /
ṚV, 10, 72, 8.2 devāṁ upa prait saptabhiḥ parā mārtāṇḍam āsyat //
ṚV, 10, 72, 9.1 saptabhiḥ putrair aditir upa prait pūrvyaṃ yugam /
ṚV, 10, 73, 4.1 samanā tūrṇir upa yāsi yajñam ā nāsatyā sakhyāya vakṣi /
ṚV, 10, 73, 5.2 ābhir hi māyā upa dasyum āgān mihaḥ pra tamrā avapat tamāṃsi //
ṚV, 10, 73, 11.1 vayaḥ suparṇā upa sedur indram priyamedhā ṛṣayo nādhamānāḥ /
ṚV, 10, 83, 6.1 ayaṃ te asmy upa mehy arvāṅ pratīcīnaḥ sahure viśvadhāyaḥ /
ṚV, 10, 85, 15.1 yad ayātaṃ śubhas patī vareyaṃ sūryām upa /
ṚV, 10, 86, 20.2 nedīyaso vṛṣākape 'stam ehi gṛhāṁ upa viśvasmād indra uttaraḥ //
ṚV, 10, 87, 1.1 rakṣohaṇaṃ vājinam ā jigharmi mitram prathiṣṭham upa yāmi śarma /
ṚV, 10, 87, 2.1 ayodaṃṣṭro arciṣā yātudhānān upa spṛśa jātavedaḥ samiddhaḥ /
ṚV, 10, 87, 3.1 ubhobhayāvinn upa dhehi daṃṣṭrā hiṃsraḥ śiśāno 'varam paraṃ ca /
ṚV, 10, 88, 19.2 tāvad dadhāty upa yajñam āyan brāhmaṇo hotur avaro niṣīdan //
ṚV, 10, 91, 11.2 tasya hotā bhavasi yāsi dūtyam upa brūṣe yajasy adhvarīyasi //
ṚV, 10, 94, 5.1 suparṇā vācam akratopa dyavy ākhare kṛṣṇā iṣirā anartiṣuḥ /
ṚV, 10, 95, 17.1 antarikṣaprāṃ rajaso vimānīm upa śikṣāmy urvaśīṃ vasiṣṭhaḥ /
ṚV, 10, 95, 17.2 upa tvā rātiḥ sukṛtasya tiṣṭhān ni vartasva hṛdayaṃ tapyate me //
ṚV, 10, 97, 4.1 oṣadhīr iti mātaras tad vo devīr upa bruve /
ṚV, 10, 98, 9.2 sahasrāṇy adhirathāny asme ā no yajñaṃ rohidaśvopa yāhi //
ṚV, 10, 98, 12.2 asmāt samudrād bṛhato divo no 'pām bhūmānam upa naḥ sṛjeha //
ṚV, 10, 99, 8.2 upa yat sīdad induṃ śarīraiḥ śyeno 'yopāṣṭir hanti dasyūn //
ṚV, 10, 99, 12.1 evā maho asura vakṣathāya vamrakaḥ paḍbhir upa sarpad indram /
ṚV, 10, 104, 1.1 asāvi somaḥ puruhūta tubhyaṃ haribhyāṃ yajñam upa yāhi tūyam /
ṚV, 10, 104, 6.1 upa brahmāṇi harivo haribhyāṃ somasya yāhi pītaye sutasya /
ṚV, 10, 104, 7.2 upa bhūṣanti giro apratītam indraṃ namasyā jarituḥ pananta //
ṚV, 10, 106, 11.1 ṛdhyāma stomaṃ sanuyāma vājam ā no mantraṃ sarathehopa yātam /
ṚV, 10, 110, 10.1 upāvasṛja tmanyā samañjan devānām pātha ṛtuthā havīṃṣi /
ṚV, 10, 117, 1.1 na vā u devāḥ kṣudham id vadhaṃ dadur utāśitam upa gacchanti mṛtyavaḥ /
ṚV, 10, 117, 1.2 uto rayiḥ pṛṇato nopa dasyaty utāpṛṇan marḍitāraṃ na vindate //
ṚV, 10, 117, 5.2 o hi vartante rathyeva cakrānyam anyam upa tiṣṭhanta rāyaḥ //
ṚV, 10, 119, 4.1 upa mā matir asthita vāśrā putram iva priyam /
ṚV, 10, 123, 6.1 nāke suparṇam upa yat patantaṃ hṛdā venanto abhy acakṣata tvā /
ṚV, 10, 124, 1.1 imaṃ no agna upa yajñam ehi pañcayāmaṃ trivṛtaṃ saptatantum /
ṚV, 10, 125, 4.2 amantavo māṃ ta upa kṣiyanti śrudhi śruta śraddhivaṃ te vadāmi //
ṚV, 10, 125, 7.2 tato vi tiṣṭhe bhuvanānu viśvotāmūṃ dyāṃ varṣmaṇopa spṛśāmi //
ṚV, 10, 127, 7.1 upa mā pepiśat tamaḥ kṛṣṇaṃ vyaktam asthita /
ṚV, 10, 127, 8.1 upa te gā ivākaraṃ vṛṇīṣva duhitar divaḥ /
ṚV, 10, 130, 2.2 ime mayūkhā upa sedur ū sadaḥ sāmāni cakrus tasarāṇy otave //
ṚV, 10, 137, 7.2 anāmayitnubhyāṃ tvā tābhyāṃ tvopa spṛśāmasi //
ṚV, 10, 140, 2.2 putro mātarā vicarann upāvasi pṛṇakṣi rodasī ubhe //
ṚV, 10, 145, 6.1 upa te 'dhāṃ sahamānām abhi tvādhāṃ sahīyasā /
ṚV, 10, 146, 2.1 vṛṣāravāya vadate yad upāvati ciccikaḥ /
ṚV, 10, 164, 3.1 yad āśasā niḥśasābhiśasopārima jāgrato yat svapantaḥ /
ṚV, 10, 167, 2.1 svarjitam mahi mandānam andhaso havāmahe pari śakraṃ sutāṁ upa /
ṚV, 10, 169, 4.2 śivāḥ satīr upa no goṣṭham ākas tāsāṃ vayam prajayā saṃ sadema //
ṚV, 10, 183, 2.2 upa mām uccā yuvatir babhūyāḥ pra jāyasva prajayā putrakāme //