Occurrences

Atharvaveda (Paippalāda)

Atharvaveda (Paippalāda)
AVP, 1, 2, 2.1 amūr yā upa sūrye yābhir vā sūryaḥ saha /
AVP, 1, 2, 3.1 apo devīr upa bruve yatra gāvaḥ pibanti naḥ /
AVP, 1, 6, 2.1 upa na ehi vācaspate devena manasā saha /
AVP, 1, 18, 4.2 asmai vaḥ kāmāyopa kāminīr viśve vo devā upa saṃ dyān iha //
AVP, 1, 18, 4.2 asmai vaḥ kāmāyopa kāminīr viśve vo devā upa saṃ dyān iha //
AVP, 1, 25, 4.1 śivena mā cakṣuṣā paśyatāpaḥ śivayā tanvopa spṛśata tvacaṃ me /
AVP, 1, 27, 2.2 mā jñātāraṃ mā pratiṣṭhāṃ vidanta mitho vighnānā upa yantu mṛtyum //
AVP, 1, 30, 4.2 yad amīṣām ado manas tad aitūpa mām iha //
AVP, 1, 33, 4.1 śivena mā cakṣuṣā paśyatāpaḥ śivayā tanvopa spṛśata tvacaṃ me /
AVP, 1, 53, 2.2 stomāś chandāṃsi nivido ma āhus te asmai rāṣṭram upa saṃ namantu //
AVP, 1, 53, 3.1 bhadram icchanta ṛṣayaḥ svarvidas tapo dīkṣām upa ni ṣedur agre /
AVP, 1, 53, 3.2 tato rāṣṭraṃ balam ojaś ca jātaṃ tad asmai devā upa saṃ namantu //
AVP, 1, 53, 4.1 upā vartadhvam upa na eta sarve ayaṃ cettādhipatir vo astu /
AVP, 1, 53, 4.1 upā vartadhvam upa na eta sarve ayaṃ cettādhipatir vo astu /
AVP, 1, 53, 4.2 samānaṃ mantram abhi mantrayādhvā imaṃ paścād upa jīvātha sarve //
AVP, 1, 71, 2.2 vāyur enā dakṣiṇataḥ pūṣottarād upā nudāt //
AVP, 1, 73, 4.1 śrutkarṇāya kavaye vedyāya vacobhir vākair upa yāmi rātim /
AVP, 1, 80, 1.2 śivaṃ kṛṇvānā upa jighratemaṃ vīraṃ vīreṣv apy ā kṛṇudhvam //
AVP, 1, 86, 3.2 durvāstu kaṇvā abhi nir ṇudasva suvāstv asmāṁ upa saṃ viśasva //
AVP, 1, 92, 3.1 agniṃ sāmityam upa saṃ sadema vācā priyaṃ madhumatyā vadantaḥ /
AVP, 1, 92, 3.2 somo rājā varuṇo mitradharmā mayi śremāṇam upa saṃ namantu //
AVP, 1, 96, 1.2 dadhāma bhāgaṃ sunavāma somaṃ yajñena tvām upa śikṣema śakra //
AVP, 1, 106, 2.2 sasyena sasyam upasaṃcaranto ariṣṭāsa ṛtunartum upa saṃ carema //
AVP, 1, 107, 6.1 upatrikaṃ saṃcavicaṃ triryamaṃ caturekajam /
AVP, 1, 110, 2.1 upāsmān prāṇo hvayatām upa vayaṃ prāṇaṃ havāmahe /
AVP, 1, 110, 2.1 upāsmān prāṇo hvayatām upa vayaṃ prāṇaṃ havāmahe /
AVP, 1, 110, 3.2 yaśasā gāvo gopatim upa tiṣṭhanty āyatīr yaśo gṛhītvā pṛthivīm anu saṃ carema //
AVP, 4, 4, 5.2 tvayā sarve paritaptāḥ purastād ā yantu prabruvāṇā upedam //
AVP, 4, 12, 1.2 tīkṣṇeṣava āyudhā saṃśiśānā upa pra yantu naro agnirūpāḥ //
AVP, 4, 26, 5.2 śiras tatasyorvarām ād idaṃ ma upodare //
AVP, 4, 32, 6.1 ayaṃ te asmy upa na ehy arvāṅ pratīcīnaḥ sahure viśvadāvan /
AVP, 4, 32, 6.2 manyo vajrinn upa na ā vavṛtsva hanāva dasyūṁ uta bodhy āpeḥ //
AVP, 4, 34, 7.1 upa śreṣṭhā na āśiṣo devayor dhāmann asthiran /
AVP, 4, 39, 1.1 indrasya manve śaśvad yasya manvire vṛtraghna stomā upa mema āguḥ /
AVP, 5, 14, 8.1 dvayā devā upa no yajñam āgur yān odano juṣate yaiś ca pṛṣṭaḥ /
AVP, 5, 16, 3.2 vanaspataya upa barhi stṛṇīta madhvā samantaṃ ghṛtavat karātha //
AVP, 5, 24, 2.2 vatso dhārur iva mātaraṃ taṃ pratyag upa padyatām //
AVP, 10, 4, 1.2 asmai ṣaḍ urvīr upa saṃ namantu saptahotrā hata śatrūn sacittāḥ //
AVP, 10, 5, 7.1 upa maudumbaro maṇiḥ prajayā ca dhanena ca /
AVP, 10, 6, 4.2 bhagena dattam upa medam āgan yathā varcasvān samitim āvadāni //
AVP, 10, 6, 9.2 bhagena dattam upa medam āgan viśvaṃ subhūtaṃ draviṇāni bhadrā //
AVP, 10, 7, 8.2 prāṇenātmanvatāṃ jīva mā mṛtyor upa gā vaśam //
AVP, 12, 2, 5.2 mā smāto abhy air naḥ punas tat tvā takmann upa bruve //