Occurrences
Jaiminīyabrāhmaṇa
JB, 1, 53, 12.0 sa vidyād upa mā devāḥ prābhūvan prajātir me bhūyasy abhūc chreyān bhaviṣyāmīti tathā haiva syāt //
JB, 1, 54, 16.0 tad u haika upeva labhante 'hutaṃ tasya yasyāgnihotrocchiṣṭena juhvati yātayāmaṃ hy etad iti vadantaḥ //
JB, 1, 61, 7.0 upāha taṃ kāmam āpnoti ya ulmukamathya upo taṃ yo 'raṇyoḥ //
JB, 1, 61, 7.0 upāha taṃ kāmam āpnoti ya ulmukamathya upo taṃ yo 'raṇyoḥ //
JB, 1, 86, 15.0 upaivāsyed iti //
JB, 1, 86, 17.0 atho yady api syād upaivānyad asyed aty anyad asyet //
JB, 1, 90, 1.0 upāsmai gāyatā nara iti grāmakāmo bhūtikāmaḥ prajananakāmaḥ pratipadaṃ kurvīta //
JB, 1, 90, 3.0 upa vāvedam asyāṃ sarvam //
JB, 1, 90, 4.0 upaivāsyāṃ prajayā paśubhiḥ prajāyate ya evaṃ veda //
JB, 1, 90, 9.0 upo ṣu jātam apturam iti prajākāmaḥ pratipadaṃ kurvīta //
JB, 1, 90, 10.0 upeva vā ātman prajā //
JB, 1, 90, 11.0 upaivātman prajayā paśubhiḥ prajāyate //
JB, 1, 92, 10.0 yayā gāva ihāgamañ janyāsa upa no gṛhān iti //
JB, 1, 92, 15.0 ā janyā gā haraty upainaṃ janyā gāvo namanti ya evaṃ veda //
JB, 1, 102, 34.0 bhuṅkte vācopa caināṃ jīvati ya evaṃ veda //
JB, 2, 41, 10.0 tasyaitāḥ prāyaścittīr dadṛśuḥ śaṃ ca ma upa ca ma āyuś ca me bhūyaś ca me yajña śivo me saṃtiṣṭhasva yajña sviṣṭo me saṃtiṣṭhasva yajñāriṣṭo me saṃtiṣṭhasveti //
JB, 2, 249, 5.0 sa etyābravīd upa māsmin sahasre hvayethām iti //
JB, 2, 251, 7.0 sā yaiṣā śabalī paṣṭhauhy upainam eṣāmuṣmin loke kāmadughā bhūtvā tiṣṭhate ya evaṃ veda //
JB, 2, 251, 11.0 upa hainaṃ sahasraṃ dadivāṃsaṃ sayonisahasraṃ tiṣṭhate ya evaṃ veda //
JB, 2, 251, 15.0 upa hainaṃ sahasraṃ dadivāṃsaṃ sahasraṃ tiṣṭhate ya evaṃ veda //
JB, 3, 273, 20.0 upo ṣu jātam apturam iti janadvatīr bhavanti //