Occurrences
Taittirīyasaṃhitā
TS, 1, 1, 10, 1.6 suprajasas tvā vayaṃ supatnīr upa //
TS, 1, 3, 7, 1.3 upo devān daivīr viśaḥ prāgur vahnīr uśijaḥ /
TS, 1, 5, 5, 10.2 upa yajñaṃ haviś ca naḥ //
TS, 1, 5, 6, 17.1 upa tvāgne dive dive doṣāvastar dhiyā vayam /
TS, 1, 5, 6, 30.2 upopen nu maghavan bhūya in nu te dānaṃ devasya pṛcyate //
TS, 1, 5, 6, 30.2 upopen nu maghavan bhūya in nu te dānaṃ devasya pṛcyate //
TS, 1, 5, 7, 4.1 upeti āha //
TS, 1, 5, 7, 5.1 prajā vai paśava upemaṃ lokam //
TS, 1, 5, 8, 19.1 upaivainaṃ dhatte //
TS, 1, 5, 9, 37.1 naktam upa tiṣṭhate na prātaḥ //
TS, 1, 5, 9, 58.1 kavātiryaṅṅ ivopa tiṣṭheta //
TS, 1, 7, 6, 46.1 āgnipāvamānībhyām gārhapatyam upa tiṣṭhate //
TS, 2, 1, 1, 3.8 vāyum eva niyutvantaṃ svena bhāgadheyenopa //
TS, 2, 1, 3, 4.5 upainaṃ rājyaṃ namati /
TS, 2, 1, 3, 5.9 upainaṃ rājyaṃ namati /
TS, 2, 1, 5, 6.4 upainaṃ somapītho namati /
TS, 2, 1, 8, 3.7 upainaṃ yajño namati /
TS, 2, 1, 10, 1.6 tāv evāsmai somapītham prayacchata upainaṃ somapītho namati /
TS, 2, 1, 11, 4.4 śucir apaḥ sūyavasā adabdha upa kṣeti vṛddhavayāḥ suvīraḥ /
TS, 2, 2, 3, 1.4 upainaṃ kāmo namati /
TS, 2, 2, 7, 5.9 upainaṃ mahāyajño namati //
TS, 2, 2, 9, 3.1 agniḥ sarvā devatā viṣṇur yajño 'gniṃ caiva viṣṇuṃ ca svena bhāgadheyenopadhāvati tāv evāsmai yajñam prayacchata upainaṃ yajño namati /
TS, 2, 2, 12, 5.1 hiraṇyapāṇim ūtaye savitāram upa hvaye /
TS, 2, 5, 2, 1.6 tasya yad atyaśiṣyata tat tvaṣṭāhavanīyam upa prāvartayat /
TS, 3, 4, 2, 1.1 ā vāyo bhūṣa śucipā upa naḥ sahasraṃ te niyuto viśvavāra /
TS, 3, 4, 2, 1.2 upo te andho madyam ayāmi yasya deva dadhiṣe pūrvapeyam //
TS, 5, 1, 11, 11.1 aśvo ghṛtena tmanyā samakta upa devāṁ ṛtuśaḥ pātha etu /
TS, 5, 7, 3, 1.7 dikṣūpa //
TS, 6, 3, 3, 5.4 pañcāratniṃ tasmai vṛśced yaṃ kāmayetopainam uttaro yajño named iti pañcākṣarā paṅktiḥ pāṅkto yajña upainam uttaro yajñaḥ //
TS, 6, 3, 3, 5.4 pañcāratniṃ tasmai vṛśced yaṃ kāmayetopainam uttaro yajño named iti pañcākṣarā paṅktiḥ pāṅkto yajña upainam uttaro yajñaḥ //
TS, 6, 3, 6, 1.2 upavīr asīty āhopa hy enān ākaroti /
TS, 6, 3, 6, 1.3 upo devān daivīr viśaḥ prāgur ity āha daivīr hy etā viśaḥ satīr devān upayanti /