Occurrences
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 5, 3.3 sā ha tasya neśe yad enam apasedhet satyam upaiva hvayate //
JUB, 1, 12, 4.1 sa yad anuditaḥ sa hiṅkāro 'rdhoditaḥ prastāva ā saṃgavam ādir mādhyandina udgītho 'parāhṇaḥ pratihāro yad upāstamayaṃ lohitāyati sa upadravo 'stamita eva nidhanam //
JUB, 1, 21, 10.2 tān abravīd upa mā gāyata /
JUB, 1, 22, 4.1 tad u vā āhur upaiva gāyet /
JUB, 3, 20, 1.1 guhāsi devo 'sy upavāsy upa taṃ vāyasva yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ //
JUB, 3, 20, 4.2 upa te tā diśāmi //
JUB, 3, 20, 12.2 upa te tā diśāmi //
JUB, 3, 21, 6.2 upa te tā diśāmi //
JUB, 3, 27, 4.2 upa te tā diśāmi //
JUB, 3, 27, 13.2 upa te tā diśāmi //
JUB, 3, 38, 6.1 tam upāsmai gāyatā nara ity ṛcāśravaṇīyenopāgāyan //
JUB, 3, 38, 7.1 yad upāsmai gāyatā nara iti tena gāyatram abhavat /