Occurrences
Vājasaneyisaṃhitā (Mādhyandina)
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 2, 10.3 upahūtā pṛthivī mātopa māṃ pṛthivī mātā hvayatām /
VSM, 2, 11.1 upahūto dyauṣpitopa māṃ dyauṣpitā hvayatām agnir āgnīdhrāt svāhā /
VSM, 2, 19.2 yajña namaś ca ta upa ca yajñasya śive saṃtiṣṭhasva sviṣṭe me saṃtiṣṭhasva //
VSM, 3, 4.1 upa tvāgne haviṣmatīr ghṛtācīr yantu haryata /
VSM, 3, 22.2 upa tvāgne dive dive doṣāvastar dhiyā vayam /
VSM, 3, 34.2 upopen nu maghavan bhūya in nu te dānaṃ devasya pṛcyate //
VSM, 3, 34.2 upopen nu maghavan bhūya in nu te dānaṃ devasya pṛcyate //
VSM, 6, 7.2 upa devān daivīr viśaḥ prāgur uśijo vahnitamān /
VSM, 6, 12.3 ghṛtasya kulyā upa ṛtasya pathyā anu //
VSM, 6, 24.5 amūr yā upa sūrye yābhir vā sūryaḥ saha /
VSM, 6, 26.1 soma rājan viśvās tvaṃ prajā upāva roha /
VSM, 7, 7.1 ā vāyo bhūṣa śucipā upa naḥ sahasraṃ te niyuto viśvavāra /
VSM, 7, 7.2 upo te andho madyam ayāmi yasya deva dadhiṣe pūrvapeyam /
VSM, 7, 8.1 indravāyū ime sutā upa prayobhir āgatam /
VSM, 8, 2.2 upopen nu maghavan bhūya in nu te dānaṃ devasya pṛcyate /
VSM, 8, 2.2 upopen nu maghavan bhūya in nu te dānaṃ devasya pṛcyate /
VSM, 8, 35.2 ṛṣīṇāṃ ca stutīr upa yajñaṃ ca mānuṣāṇām /
VSM, 13, 51.2 tena devā devatām agram āyaṃs tena roham āyann upa medhyāsaḥ /