Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Nirukta
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Ṛgvedakhilāni
Ṣaḍviṃśabrāhmaṇa
Carakasaṃhitā
Mahābhārata
Amarakośa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Kāmasūtra
Kāśikāvṛtti
Pañcārthabhāṣya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Parāśarasmṛtiṭīkā
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Kaṭhāraṇyaka
Kokilasaṃdeśa
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 1, 1, 4, 3.0 indravāyū ime sutā ā yātam upa niṣkṛtam iti yad vai niṣkṛtaṃ tat saṃskṛtam //
AĀ, 5, 1, 1, 8.1 endra yāhy upa naḥ parāvata indrāya hi dyaur asuro anamnata pro ṣv asmai puroratham ity ato 'nurūpaḥ //
AĀ, 5, 2, 1, 10.1 sutas te soma upa yāhi yajñaṃ matsvā madaṃ puruvāraṃ maghāya /
AĀ, 5, 2, 2, 20.0 upa prakṣe madhumati kṣiyantaḥ puṣyanto rayiṃ dhīmahe tam indra //
AĀ, 5, 3, 1, 4.0 vane na vā yo ny adhāyi cākan yo jāta eva prathamo manasvān iti te antareṇā yāhy arvāṅ upa vandhureṣṭhā vidhuṃ dadrāṇaṃ samane bahūnām ity etad āvapanam //
AĀ, 5, 3, 3, 17.0 upa purāṇe nāpīte kakṣodake pūrvāhṇe na saṃbhinnāsu chāyāsv aparāhṇe nādhyūḍhameghe 'partau varṣe trirātraṃ vaidikenādhyāyenāntariyān nāsmin kathāṃ vadeta nāsya rātrau cana cikīrtayiṣet //
Aitareyabrāhmaṇa
AB, 1, 5, 15.0 upainaṃ yajño namati ya evaṃ vidvān paṅktī kurute //
AB, 1, 7, 1.0 svargaṃ vā etena lokam upa prayanti yat prāyaṇīyas tat prāyaṇīyasya prāyaṇīyatvam //
AB, 1, 21, 7.0 upāśvinoḥ priyaṃ dhāma gacchati jayati paramaṃ lokaṃ ya evaṃ veda //
AB, 1, 22, 2.0 upa hvaye sudughāṃ dhenum etāṃ hiṃkṛṇvatī vasupatnī vasūnām abhi tvā deva savitaḥ sam ī vatsaṃ na mātṛbhiḥ saṃ vatsa iva mātṛbhir yas te stanaḥ śaśayo yo mayobhūr gaur amīmed anu vatsam miṣantaṃ namased upa sīdata saṃjānānā upa sīdann abhijñv ā daśabhir vivasvato duhanti saptaikāṃ samiddho agnir aśvinā samiddho agnir vṛṣaṇāratir divas tad u prayakṣatamam asya karmātmanvan nabho duhyate ghṛtam paya ut tiṣṭha brahmaṇaspate 'dhukṣat pipyuṣīm iṣam upa dravapayasā godhug oṣam ā sute siñcata śriyam ā nūnam aśvinor ṛṣiḥ sam u tye mahatīr apa ity ekaviṃśatir abhirūpā yad yajñe 'bhirūpaṃ tat samṛddham //
AB, 1, 22, 2.0 upa hvaye sudughāṃ dhenum etāṃ hiṃkṛṇvatī vasupatnī vasūnām abhi tvā deva savitaḥ sam ī vatsaṃ na mātṛbhiḥ saṃ vatsa iva mātṛbhir yas te stanaḥ śaśayo yo mayobhūr gaur amīmed anu vatsam miṣantaṃ namased upa sīdata saṃjānānā upa sīdann abhijñv ā daśabhir vivasvato duhanti saptaikāṃ samiddho agnir aśvinā samiddho agnir vṛṣaṇāratir divas tad u prayakṣatamam asya karmātmanvan nabho duhyate ghṛtam paya ut tiṣṭha brahmaṇaspate 'dhukṣat pipyuṣīm iṣam upa dravapayasā godhug oṣam ā sute siñcata śriyam ā nūnam aśvinor ṛṣiḥ sam u tye mahatīr apa ity ekaviṃśatir abhirūpā yad yajñe 'bhirūpaṃ tat samṛddham //
AB, 1, 22, 2.0 upa hvaye sudughāṃ dhenum etāṃ hiṃkṛṇvatī vasupatnī vasūnām abhi tvā deva savitaḥ sam ī vatsaṃ na mātṛbhiḥ saṃ vatsa iva mātṛbhir yas te stanaḥ śaśayo yo mayobhūr gaur amīmed anu vatsam miṣantaṃ namased upa sīdata saṃjānānā upa sīdann abhijñv ā daśabhir vivasvato duhanti saptaikāṃ samiddho agnir aśvinā samiddho agnir vṛṣaṇāratir divas tad u prayakṣatamam asya karmātmanvan nabho duhyate ghṛtam paya ut tiṣṭha brahmaṇaspate 'dhukṣat pipyuṣīm iṣam upa dravapayasā godhug oṣam ā sute siñcata śriyam ā nūnam aśvinor ṛṣiḥ sam u tye mahatīr apa ity ekaviṃśatir abhirūpā yad yajñe 'bhirūpaṃ tat samṛddham //
AB, 1, 22, 2.0 upa hvaye sudughāṃ dhenum etāṃ hiṃkṛṇvatī vasupatnī vasūnām abhi tvā deva savitaḥ sam ī vatsaṃ na mātṛbhiḥ saṃ vatsa iva mātṛbhir yas te stanaḥ śaśayo yo mayobhūr gaur amīmed anu vatsam miṣantaṃ namased upa sīdata saṃjānānā upa sīdann abhijñv ā daśabhir vivasvato duhanti saptaikāṃ samiddho agnir aśvinā samiddho agnir vṛṣaṇāratir divas tad u prayakṣatamam asya karmātmanvan nabho duhyate ghṛtam paya ut tiṣṭha brahmaṇaspate 'dhukṣat pipyuṣīm iṣam upa dravapayasā godhug oṣam ā sute siñcata śriyam ā nūnam aśvinor ṛṣiḥ sam u tye mahatīr apa ity ekaviṃśatir abhirūpā yad yajñe 'bhirūpaṃ tat samṛddham //
AB, 1, 22, 3.0 ud u ṣya devaḥ savitā hiraṇyayety anūttiṣṭhati praitu brahmaṇaspatir ity anupraiti gandharva itthā padam asya rakṣatīti kharam avekṣate nāke suparṇam upa yat patantam ity upaviśati tapto vāṃ gharmo nakṣati svahotobhā pibatam aśvineti pūrvāhṇe yajati //
AB, 1, 30, 10.0 upa tvāgne dive diva upa priyam panipnatam iti tisraś caikāṃ cānvāha //
AB, 1, 30, 10.0 upa tvāgne dive diva upa priyam panipnatam iti tisraś caikāṃ cānvāha //
AB, 1, 30, 27.0 taṃ yady upa vā dhāveyur abhayaṃ veccherann evā vandasva varuṇam bṛhantam ity etayā paridadhyāt //
AB, 2, 17, 3.0 upainaṃ yajño namati yasyaivaṃ vidvāṃs trīṇi ca śatāni ṣaṣṭiṃ cānvāha //
AB, 2, 19, 3.0 te vā ṛṣayo 'bruvan vidur vā imaṃ devā upemaṃ hvayāmahā iti tatheti tam upāhvayanta tam upahūyaitad aponaptrīyam akurvata pra devatrā brahmaṇe gātur etv iti tenāpām priyaṃ dhāmopāgacchann upa devānām //
AB, 2, 19, 3.0 te vā ṛṣayo 'bruvan vidur vā imaṃ devā upemaṃ hvayāmahā iti tatheti tam upāhvayanta tam upahūyaitad aponaptrīyam akurvata pra devatrā brahmaṇe gātur etv iti tenāpām priyaṃ dhāmopāgacchann upa devānām //
AB, 2, 19, 4.0 upāpām priyaṃ dhāma gacchaty upa devānāṃ jayati paramaṃ lokaṃ ya evam veda yaś caivaṃ vidvān etad aponaptrīyaṃ kurute //
AB, 2, 19, 4.0 upāpām priyaṃ dhāma gacchaty upa devānāṃ jayati paramaṃ lokaṃ ya evam veda yaś caivaṃ vidvān etad aponaptrīyaṃ kurute //
AB, 2, 20, 6.0 sam anyā yanty upa yanty anyā iti samāyatīṣu //
AB, 2, 20, 7.0 āpo vā aspardhanta vayam pūrvaṃ yajñaṃ vakṣyāmo vayam iti yāś cemāḥ pūrvedyur vasatīvaryo gṛhyante yāś ca prātar ekadhanās tā bhṛgur apaśyad āpo vai spardhanta iti tā etayarcā samajñapayat sam anyā yanty upa yanty anyā iti tāḥ samajānata //
AB, 2, 20, 9.0 āpo na devīr upa yanti hotriyam iti hotṛcamase samavanīyamānāsv anvāha vasatīvarīṣv ekadhanāsu ca //
AB, 2, 20, 22.0 amūr yā upa sūrye yābhir vā sūryaḥ saheti tejaskāmo brahmavarcasakāmaḥ //
AB, 2, 20, 23.0 apo devīr upa hvaye yatra gāvaḥ pibanti na iti paśukāmaḥ //
AB, 2, 24, 13.0 upāgneḥ priyaṃ dhāma gacchati jayati paramaṃ lokaṃ ya evaṃ veda yaś caivaṃ vidvān etayā haviṣpaṅktyā yajate yajatīti ca yajatīti ca //
AB, 2, 26, 6.0 vāyavyā pūrvā puronuvākyaindravāyavy uttaraivaṃ yājyayoḥ sā yā vāyavyā tayā prāṇaṃ kalpayati vāyurhi prāṇo 'tha yaindravāyavī tasyai yad aindram padaṃ tena vācaṃ kalpayati vāgghyaindry upo taṃ kāmam āpnoti yaḥ prāṇe ca vāci ca na yajñe viṣamaṃ karoti //
AB, 2, 27, 4.0 upahūtā vāk saha prāṇenopa māṃ vāksaha prāṇena hvayatām upahūtā ṛṣayo daivyāsas tanūpāvānas tanvas tapojā upa mām ṛṣayo daivyāso hvayantāṃ tanūpāvānas tanvas tapojā iti //
AB, 2, 27, 4.0 upahūtā vāk saha prāṇenopa māṃ vāksaha prāṇena hvayatām upahūtā ṛṣayo daivyāsas tanūpāvānas tanvas tapojā upa mām ṛṣayo daivyāso hvayantāṃ tanūpāvānas tanvas tapojā iti //
AB, 2, 27, 6.0 eṣa vasur vidadvasur iha vasur vidadvasur mayi vasur vidadvasuś cakṣuṣpāś cakṣur me pāhīti maitrāvaruṇam bhakṣayaty upahūtaṃ cakṣuḥ saha manasopa māṃ cakṣuḥ saha manasā hvayatām upahūtā ṛṣayo daivyāsas tanūpāvānas tanvas tapojā upa mām ṛṣayo daivyāso hvayantāṃ tanūpāvānas tanvas tapojā iti prāṇā vā ṛṣayo daivyāsas tanūpāvānas tanvas tapojās tān eva tad upahvayate //
AB, 2, 27, 6.0 eṣa vasur vidadvasur iha vasur vidadvasur mayi vasur vidadvasuś cakṣuṣpāś cakṣur me pāhīti maitrāvaruṇam bhakṣayaty upahūtaṃ cakṣuḥ saha manasopa māṃ cakṣuḥ saha manasā hvayatām upahūtā ṛṣayo daivyāsas tanūpāvānas tanvas tapojā upa mām ṛṣayo daivyāso hvayantāṃ tanūpāvānas tanvas tapojā iti prāṇā vā ṛṣayo daivyāsas tanūpāvānas tanvas tapojās tān eva tad upahvayate //
AB, 2, 27, 7.0 eṣa vasuḥ saṃyadvasur iha vasuḥ saṃyadvasur mayi vasuḥ saṃyadvasuḥ śrotrapāḥ śrotram me pāhīty āśvinam bhakṣayaty upahūtaṃ śrotraṃ sahātmanopa māṃ śrotraṃ sahātmanā hvayatām upahūtā ṛṣayo daivyāsas tanūpāvānas tanvas tapojā upa mām ṛṣayo daivyāso hvayantāṃ tanūpāvānas tanvas tapojā iti prāṇā vā ṛṣayo daivyāsas tanūpāvānas tanvas tapojās tān eva tad upahvayate //
AB, 2, 27, 7.0 eṣa vasuḥ saṃyadvasur iha vasuḥ saṃyadvasur mayi vasuḥ saṃyadvasuḥ śrotrapāḥ śrotram me pāhīty āśvinam bhakṣayaty upahūtaṃ śrotraṃ sahātmanopa māṃ śrotraṃ sahātmanā hvayatām upahūtā ṛṣayo daivyāsas tanūpāvānas tanvas tapojā upa mām ṛṣayo daivyāso hvayantāṃ tanūpāvānas tanvas tapojā iti prāṇā vā ṛṣayo daivyāsas tanūpāvānas tanvas tapojās tān eva tad upahvayate //
AB, 2, 31, 6.0 sa ya enaṃ śaste tūṣṇīṃśaṃsa upa vā vaded anu vā vyāharet tam brūyād eṣa evaitām ārtim āriṣyati prātar vāva vayam adyemaṃ śaste tūṣṇīṃśaṃse saṃsthāpayāmas taṃ yathā gṛhān itaṃ karmaṇānusamiyād evam evainam idam anusamima iti so ha vāva tām ārtim ṛcchati ya evaṃ vidvān saṃśaste tūṣṇīṃśaṃsa upa vā vadaty anu vā vyāharati tasmād evaṃ vidvān saṃśaste tūṣṇīṃśaṃse nopavaden nānuvyāharet //
AB, 2, 31, 6.0 sa ya enaṃ śaste tūṣṇīṃśaṃsa upa vā vaded anu vā vyāharet tam brūyād eṣa evaitām ārtim āriṣyati prātar vāva vayam adyemaṃ śaste tūṣṇīṃśaṃse saṃsthāpayāmas taṃ yathā gṛhān itaṃ karmaṇānusamiyād evam evainam idam anusamima iti so ha vāva tām ārtim ṛcchati ya evaṃ vidvān saṃśaste tūṣṇīṃśaṃsa upa vā vadaty anu vā vyāharati tasmād evaṃ vidvān saṃśaste tūṣṇīṃśaṃse nopavaden nānuvyāharet //
AB, 3, 2, 7.0 āśvinaṃ śaṃsati tasmāt kumāraṃ jātaṃ saṃvadanta upa vai śuśrūṣate ni vai dhyāyatīti yad āśvinaṃ śaṃsati śrotram evāsya tat saṃskaroti //
AB, 3, 19, 7.0 svargasya haital lokasyākramaṇaṃ yan nivit tām ākramamāṇa iva śaṃsed upaiva yajamānaṃ nigṛhṇīta yo 'sya priyaḥ syād iti nu svargakāmasya //
AB, 3, 19, 12.0 vayaḥ suparṇā upa sedur indram ity uttamayā paridadhāti //
AB, 3, 20, 1.0 indro vai vṛtraṃ haniṣyan sarvā devatā abravīd anu mopatiṣṭhadhvam upa mā hvayadhvam iti tatheti taṃ haniṣyanta ādravan so 'ven māṃ vai haniṣyanta ādravanti hantemān bhīṣayā iti tān abhi prāśvasīt tasya śvasathād īṣamāṇā viśve devā adravan maruto hainaṃ nājahuḥ prahara bhagavo jahi vīrayasvety evainam etāṃ vācaṃ vadanta upātiṣṭhanta tad etad ṛṣiḥ paśyann abhyanūvāca vṛtrasya tvā śvasathād īṣamāṇā viśve devā ajahur ye sakhāyaḥ marudbhir indra sakhyaṃ te astv athemā viśvāḥ pṛtanā jayāsīti so 'ved ime vai kila me sacivā ime mākāmayanta hantemān asminn uktha ābhajā iti tān etasminn uktha ābhajad atha haite tarhy ubhe eva niṣkevalye ukthe āsatuḥ //
AB, 3, 24, 12.0 upendrasya priyaṃ dhāma gacchati jayati paramaṃ lokaṃ ya evaṃ veda //
AB, 4, 3, 1.0 athātaś chandāṃsy eva vyatiṣajaty ā tvā vahantu haraya upo ṣu śṛṇuhī gira iti gāyatrīś ca paṅktīś ca vyatiṣajati gāyatro vai puruṣaḥ pāṅktāḥ paśavaḥ puruṣam eva tat paśubhir vyatiṣajati paśuṣu pratiṣṭhāpayati yad u gāyatrī ca paṅktiś ca te dve anuṣṭubhau teno vāco rūpād anuṣṭubho rūpād vajrarūpān naiti //
AB, 4, 29, 12.0 ā yātv indro 'vasa upa na iti sūktam eti prathame 'hani prathamasyāhno rūpam //
AB, 5, 2, 5.0 upendrasya priyaṃ dhāma gacchati jayati paramaṃ lokaṃ ya evaṃ veda //
AB, 5, 2, 13.0 upa viśveṣāṃ devānām priyaṃ dhāma gacchati jayati paramaṃ lokaṃ ya evaṃ veda //
AB, 5, 7, 5.0 svādor itthā viṣūvata upa no haribhiḥ sutam indraṃ viśvā avīvṛdhann ity anurūpo vṛṣaṇvān pṛśnimān madvān vṛdhanvān pañcame 'hani pañcamasyāhno rūpam //
AB, 5, 12, 5.0 stīrṇam barhir upa no yāhi vītaya ā vāṃ ratho niyutvān vakṣad avase suṣumā yātam adribhir yuvāṃ stomebhir devayanto aśvinā var maha indra vṛṣann indrāstu śrauṣaᄆ o ṣū ṇo agne śṛṇuhi tvam īᄆito ye devāso divy ekādaśa stheyam adadād rabhasam ṛṇacyutam iti praugam pārucchepam atichandāḥ saptapadaṃ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 13, 1.0 endra yāhy upa naḥ parāvata iti sūktam pārucchepam atichandāḥ saptapadaṃ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 13, 5.0 upa no haribhiḥ sutam iti paryāsaḥ samānodarkaḥ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 13, 11.0 kim u śreṣṭhaḥ kiṃ yaviṣṭho na ājagann upa no vājā adhvaram ṛbhukṣā ity ārbhavaṃ nārāśaṃsaṃ trivat ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 14, 9.0 upainaṃ sahasraṃ namati pra ṣaṣṭhenāhnā svargaṃ lokaṃ jānāti ya evaṃ veda //
AB, 5, 16, 11.0 ā vāyo bhūṣa śucipā upa naḥ pra yābhir yāsi dāśvāṃsam acchā no niyudbhiḥ śatinībhir adhvaraṃ pra sotā jīro adhvareṣv asthād ye vāyava indramādanāso yā vāṃ śataṃ niyuto yāḥ sahasraṃ pra yad vām mitrāvaruṇā spūrdhann ā gomatā nāsatyā rathenā no deva śavasā yāhi śuṣmin pra vo yajñeṣu devayanto arcan pra kṣodasā dhāyasā sasra eṣeti praugam eti ca preti ca saptame 'hani saptamasyāhno rūpaṃ tad u traiṣṭubhaṃ triṣṭupprātaḥsavana eṣa tryahaḥ //
AB, 5, 18, 8.0 kuvid aṅga namasā ye vṛdhāsaḥ pīvoannāṁ rayivṛdhaḥ sumedhā ucchann uṣasaḥ sudinā ariprā uśantā dūtā na dabhāya gopā yāvat taras tanvo yāvad ojaḥ prati vāṃ sūra udite sūktair dhenuḥ pratnasya kāmyaṃ duhānā brahmā ṇā indropa yāhi vidvān ūrdhvo agniḥ sumatiṃ vasvo aśred uta syā naḥ sarasvatī juṣāṇeti praugam prativad antarvad dvihūtavad ūrdhvavad aṣṭame 'hany aṣṭamasyāhno rūpam //
AB, 5, 21, 11.0 pra vām mahi dyavī abhīti dyāvāpṛthivīyaṃ śucī upa praśastaya iti śucivan navame 'hani navamasyāhno rūpam //
AB, 6, 12, 1.0 ihopa yāta śavaso napāta iti tṛtīyasavana unnīyamānebhyo 'nvāha vṛṣaṇvatīḥ pītavatīḥ sutavatīr madvatī rūpasamṛddhās tā aindrārbhavyo bhavanti //
AB, 6, 19, 10.0 atha yāny ahāni mahāstomāni syuḥ ko adya naryo devakāma iti maitrāvaruṇa āvapeta vane na vā yo ny adhāyi cākann iti brāhmaṇācchaṃsy ā yāhy arvāṅ upa vandhureṣṭhā ity achāvākaḥ //
AB, 6, 20, 10.0 upendrasya priyaṃ lokaṃ gacchati jayati paramaṃ lokaṃ ya evaṃ veda //
AB, 7, 19, 4.0 athainat kṣatram anvāgacchat tad abravīd upa māsmin yajñe hvayasveti tat tathety abravīt tad vai nidhāya svāny āyudhāni brahmaṇa evāyudhair brahmaṇo rūpeṇa brahma bhūtvā yajñam upāvartasveti tatheti tat kṣatraṃ nidhāya svāny āyudhāni brahmaṇa evāyudhair brahmaṇo rūpeṇa brahma bhūtvā yajñam upāvartata tasmāddhāpyetarhi kṣatriyo yajamāno nidhāyaiva svāny āyudhāni brahmaṇa evāyudhair brahmaṇo rūpeṇa brahma bhūtvā yajñam upāvartate //
AB, 7, 26, 4.0 purohitāyatanaṃ vā etat kṣatriyasya yad brahmārdhātmo ha vā eṣa kṣatriyasya yat purohita upāha parokṣeṇaiva prāśitarūpam āpnoti nāsya pratyakṣam bhakṣito bhavati //
AB, 7, 31, 2.0 eṣa ha vāva kṣatriyaḥ svād bhakṣān naiti yo nyagrodhasyāvarodhāṃś ca phalāni ca bhakṣayaty upāha parokṣeṇaiva somapītham āpnoti nāsya pratyakṣam bhakṣito bhavati parokṣam iva ha vā eṣa somo rājā yan nyagrodhaḥ parokṣam ivaiṣa brahmaṇo rūpam upanigacchati yat kṣatriyaḥ purodhayaiva dīkṣayaiva pravareṇaiva //
AB, 8, 22, 2.0 sa hovācālopāṅgo daśa nāgasahasrāṇi daśa dāsīsahasrāṇi dadāmi te brāhmaṇopa māsmin yajñe hvayasveti //
Atharvaprāyaścittāni
AVPr, 1, 3, 23.1 tanvaṃs tantur upa sedur agne tvaṃ pathā rajasi devayānaḥ /
AVPr, 2, 7, 17.0 atha yasyāgnayo dāvenāgninā saṃsṛjyeran kā tatra prāyaścittir annādyaṃ vā eṣa yajamānasya saṃvṛjyāvṛta upa to 'raṇyād grāmam adhy abhyupaiti //
AVPr, 5, 1, 12.2 upemāṃ suṣṭutiṃ mama /
AVPr, 6, 1, 22.2 tvāṃ śaśvanta upa yanti vājāḥ //
AVPr, 6, 9, 2.2 barhiṣmatī rātrir viśritā gīr iṣā yātaṃ nāsatyopa vājaiḥ //
Atharvaveda (Paippalāda)
AVP, 1, 2, 2.1 amūr yā upa sūrye yābhir vā sūryaḥ saha /
AVP, 1, 2, 3.1 apo devīr upa bruve yatra gāvaḥ pibanti naḥ /
AVP, 1, 6, 2.1 upa na ehi vācaspate devena manasā saha /
AVP, 1, 18, 4.2 asmai vaḥ kāmāyopa kāminīr viśve vo devā upa saṃ dyān iha //
AVP, 1, 18, 4.2 asmai vaḥ kāmāyopa kāminīr viśve vo devā upa saṃ dyān iha //
AVP, 1, 25, 4.1 śivena mā cakṣuṣā paśyatāpaḥ śivayā tanvopa spṛśata tvacaṃ me /
AVP, 1, 27, 2.2 mā jñātāraṃ mā pratiṣṭhāṃ vidanta mitho vighnānā upa yantu mṛtyum //
AVP, 1, 30, 4.2 yad amīṣām ado manas tad aitūpa mām iha //
AVP, 1, 33, 4.1 śivena mā cakṣuṣā paśyatāpaḥ śivayā tanvopa spṛśata tvacaṃ me /
AVP, 1, 53, 2.2 stomāś chandāṃsi nivido ma āhus te asmai rāṣṭram upa saṃ namantu //
AVP, 1, 53, 3.1 bhadram icchanta ṛṣayaḥ svarvidas tapo dīkṣām upa ni ṣedur agre /
AVP, 1, 53, 3.2 tato rāṣṭraṃ balam ojaś ca jātaṃ tad asmai devā upa saṃ namantu //
AVP, 1, 53, 4.1 upā vartadhvam upa na eta sarve ayaṃ cettādhipatir vo astu /
AVP, 1, 53, 4.1 upā vartadhvam upa na eta sarve ayaṃ cettādhipatir vo astu /
AVP, 1, 53, 4.2 samānaṃ mantram abhi mantrayādhvā imaṃ paścād upa jīvātha sarve //
AVP, 1, 71, 2.2 vāyur enā dakṣiṇataḥ pūṣottarād upā nudāt //
AVP, 1, 73, 4.1 śrutkarṇāya kavaye vedyāya vacobhir vākair upa yāmi rātim /
AVP, 1, 80, 1.2 śivaṃ kṛṇvānā upa jighratemaṃ vīraṃ vīreṣv apy ā kṛṇudhvam //
AVP, 1, 86, 3.2 durvāstu kaṇvā abhi nir ṇudasva suvāstv asmāṁ upa saṃ viśasva //
AVP, 1, 92, 3.1 agniṃ sāmityam upa saṃ sadema vācā priyaṃ madhumatyā vadantaḥ /
AVP, 1, 92, 3.2 somo rājā varuṇo mitradharmā mayi śremāṇam upa saṃ namantu //
AVP, 1, 96, 1.2 dadhāma bhāgaṃ sunavāma somaṃ yajñena tvām upa śikṣema śakra //
AVP, 1, 106, 2.2 sasyena sasyam upasaṃcaranto ariṣṭāsa ṛtunartum upa saṃ carema //
AVP, 1, 107, 6.1 upatrikaṃ saṃcavicaṃ triryamaṃ caturekajam /
AVP, 1, 110, 2.1 upāsmān prāṇo hvayatām upa vayaṃ prāṇaṃ havāmahe /
AVP, 1, 110, 2.1 upāsmān prāṇo hvayatām upa vayaṃ prāṇaṃ havāmahe /
AVP, 1, 110, 3.2 yaśasā gāvo gopatim upa tiṣṭhanty āyatīr yaśo gṛhītvā pṛthivīm anu saṃ carema //
AVP, 4, 4, 5.2 tvayā sarve paritaptāḥ purastād ā yantu prabruvāṇā upedam //
AVP, 4, 12, 1.2 tīkṣṇeṣava āyudhā saṃśiśānā upa pra yantu naro agnirūpāḥ //
AVP, 4, 26, 5.2 śiras tatasyorvarām ād idaṃ ma upodare //
AVP, 4, 32, 6.1 ayaṃ te asmy upa na ehy arvāṅ pratīcīnaḥ sahure viśvadāvan /
AVP, 4, 32, 6.2 manyo vajrinn upa na ā vavṛtsva hanāva dasyūṁ uta bodhy āpeḥ //
AVP, 4, 34, 7.1 upa śreṣṭhā na āśiṣo devayor dhāmann asthiran /
AVP, 4, 39, 1.1 indrasya manve śaśvad yasya manvire vṛtraghna stomā upa mema āguḥ /
AVP, 5, 14, 8.1 dvayā devā upa no yajñam āgur yān odano juṣate yaiś ca pṛṣṭaḥ /
AVP, 5, 16, 3.2 vanaspataya upa barhi stṛṇīta madhvā samantaṃ ghṛtavat karātha //
AVP, 5, 24, 2.2 vatso dhārur iva mātaraṃ taṃ pratyag upa padyatām //
AVP, 10, 4, 1.2 asmai ṣaḍ urvīr upa saṃ namantu saptahotrā hata śatrūn sacittāḥ //
AVP, 10, 5, 7.1 upa maudumbaro maṇiḥ prajayā ca dhanena ca /
AVP, 10, 6, 4.2 bhagena dattam upa medam āgan yathā varcasvān samitim āvadāni //
AVP, 10, 6, 9.2 bhagena dattam upa medam āgan viśvaṃ subhūtaṃ draviṇāni bhadrā //
AVP, 10, 7, 8.2 prāṇenātmanvatāṃ jīva mā mṛtyor upa gā vaśam //
AVP, 12, 2, 5.2 mā smāto abhy air naḥ punas tat tvā takmann upa bruve //
Atharvaveda (Śaunaka)
AVŚ, 1, 1, 4.1 upahūto vācaspatir upāsmān vācaspatir hvayatām /
AVŚ, 1, 4, 2.1 amūr yā upa sūrye yābhir vā sūryaḥ saha /
AVŚ, 1, 4, 3.1 apo devīr upa hvaye yatra gāvaḥ pibanti naḥ /
AVŚ, 1, 7, 5.2 tvayā sarve paritaptāḥ purastāt ta ā yantu prabruvāṇā upedam //
AVŚ, 1, 28, 1.1 upa prāgād devo agnī rakṣohāmīvacātanaḥ /
AVŚ, 1, 33, 4.1 śivena mā cakṣuṣā paśyatāpaḥ śivayā tanvopa spṛśata tvacaṃ me /
AVŚ, 2, 5, 2.2 asya sutasya svar ṇopa tvā madāḥ suvāco aguḥ //
AVŚ, 3, 4, 5.2 tad ayaṃ rājā varuṇas tathāha sa tvāyam ahvat sa upedam ehi //
AVŚ, 3, 8, 4.2 asmai kāmāyopa kāminīr viśve vo devā upasaṃyantu //
AVŚ, 3, 10, 2.1 yāṃ devāḥ pratinandanti rātrim dhenum upāyatīm /
AVŚ, 3, 10, 11.2 gṛhān alubhyato vayaṃ saṃ viśemopa gomataḥ //
AVŚ, 3, 12, 1.2 tāṃ tvā śāle sarvavīrāḥ suvīrā ariṣṭavīrā upa saṃ carema //
AVŚ, 3, 12, 9.2 gṛhān upa pra sīdāmy amṛtena sahāgninā //
AVŚ, 3, 14, 6.2 rāyas poṣeṇa bahulā bhavantīr jīvā jīvantīr upa vaḥ sadema //
AVŚ, 3, 15, 7.1 upa tvā namasā vayaṃ hotar vaiśvānara stumaḥ /
AVŚ, 3, 17, 7.2 yad divi cakrathuḥ payas tenemām upa siñcatam //
AVŚ, 3, 18, 6.1 abhi te 'dhāṃ sahamānām upa te 'dhāṃ sahīyasīm /
AVŚ, 3, 29, 2.2 ākūtipro 'vir dattaḥ śitipānn nopa dasyati //
AVŚ, 3, 29, 4.2 pradātopa jīvati pitṝṇāṃ loke 'kṣitam //
AVŚ, 3, 29, 5.2 pradātopa jīvati sūryāmāsayor akṣitam //
AVŚ, 3, 29, 6.1 ireva nopa dasyati samudra iva payo mahat /
AVŚ, 3, 29, 6.2 devau savāsināv iva śitipān nopa dasyati //
AVŚ, 4, 11, 11.2 tatropa brahma yo veda tad vā anaḍuho vratam //
AVŚ, 4, 15, 4.1 gaṇās tvopa gāyantu mārutāḥ parjanya ghoṣiṇaḥ pṛthak /
AVŚ, 4, 18, 2.2 vatso dhārur iva mātaraṃ taṃ pratyag upa padyatām //
AVŚ, 4, 21, 2.1 indro yajvane gṛṇate ca śikṣata uped dadāti na svaṃ muṣāyati /
AVŚ, 4, 21, 4.1 na tā arvā reṇukakāṭo 'śnute na saṃskṛtatram upa yanti tā abhi /
AVŚ, 4, 24, 1.1 indrasya manmahe śaśvad id asya manmahe vṛtraghna stomā upa mema āguḥ /
AVŚ, 4, 25, 7.1 upa śreṣṭhā na āśiṣo devayor dhāmann asthiran /
AVŚ, 4, 30, 4.2 amantavo māṃ ta upa kṣiyanti śrudhi śruta śraddheyaṃ te vadāmi //
AVŚ, 4, 30, 7.2 tato vi tiṣṭhe bhuvanāni viśvotāmūṃ dyāṃ varṣmaṇopa spṛśāmi //
AVŚ, 4, 31, 1.2 tigmeṣava āyudhā saṃśiśānā upa pra yantu naro agnirūpāḥ //
AVŚ, 4, 32, 6.1 ayaṃ te asmy upa na ehy arvāṅ pratīcīnaḥ sahure viśvadāvan /
AVŚ, 4, 34, 3.2 āste yama upa yāti devānt saṃ gandharvair madate somyebhiḥ //
AVŚ, 4, 34, 5.3 etās tvā dhārā upa yantu sarvāḥ svarge loke madhumat pinvamānā upa tvā tiṣṭhantu puṣkariṇīḥ samantāḥ //
AVŚ, 4, 34, 5.3 etās tvā dhārā upa yantu sarvāḥ svarge loke madhumat pinvamānā upa tvā tiṣṭhantu puṣkariṇīḥ samantāḥ //
AVŚ, 4, 34, 6.2 etās tvā dhārā upa yantu sarvāḥ svarge loke madhumat pinvamānā upa tvā tiṣṭhantu puṣkariṇīḥ samantāḥ //
AVŚ, 4, 34, 6.2 etās tvā dhārā upa yantu sarvāḥ svarge loke madhumat pinvamānā upa tvā tiṣṭhantu puṣkariṇīḥ samantāḥ //
AVŚ, 4, 34, 7.2 etās tvā dhārā upa yantu sarvāḥ svarge loke madhumat pinvamānā upa tvā tiṣṭhantu puṣkariṇīḥ samantāḥ //
AVŚ, 4, 34, 7.2 etās tvā dhārā upa yantu sarvāḥ svarge loke madhumat pinvamānā upa tvā tiṣṭhantu puṣkariṇīḥ samantāḥ //
AVŚ, 4, 36, 8.2 piśācās tasmān naśyanti na pāpam upa jānate //
AVŚ, 5, 8, 3.2 mā tasyāgnir havyaṃ vākṣīddhavaṃ devā asya mopa gur mamaiva havam etana //
AVŚ, 5, 10, 8.1 bṛhatā mana upa hvaye mātariśvanā prāṇāpānau /
AVŚ, 5, 10, 8.3 sarasvatyā vācam upa hvayāmahe manoyujā //
AVŚ, 5, 11, 6.2 tat te vidvān varuṇa pra bravīmy adhovacasaḥ paṇayo bhavantu nīcair dāsā upa sarpantu bhūmim //
AVŚ, 5, 12, 10.1 upāvasṛja tmanyā samañjan devānāṃ pātha ṛtuthā havīṃṣi /
AVŚ, 5, 19, 9.1 taṃ vṛkṣā apa sedhanti chāyāṃ no mopa gā iti /
AVŚ, 5, 20, 4.2 daivīṃ vācaṃ dundubha ā gurasva vedhāḥ śatrūṇām upa bharasva vedaḥ //
AVŚ, 5, 22, 11.2 mā smāto'rvāṅ aiḥ punas tat tvā takmann upa bruve //
AVŚ, 5, 30, 15.1 mā te prāṇa upa dasan mo apāno 'pi dhāyi te /
AVŚ, 6, 23, 1.2 vareṇyakratur aham apo devīr upa hvaye //
AVŚ, 6, 32, 1.2 ārād rakṣāṃsi prati daha tvam agne na no gṛhāṇām upa tītapāsi //
AVŚ, 6, 32, 3.2 mā jñātāraṃ mā pratiṣṭhāṃ vidanta mitho vighnānā upa yantu mṛtyum //
AVŚ, 6, 35, 1.2 agnir naḥ suṣṭutīr upa //
AVŚ, 6, 35, 2.1 vaiśvānaro na āgamad imaṃ yajñaṃ sajūr upa /
AVŚ, 6, 37, 1.1 upa prāgāt sahasrākṣo yuktvā śapatho ratham /
AVŚ, 6, 49, 3.1 suparṇā vācam akratopa dyavy ākhare kṛṣṇā iṣirā anartiṣuḥ /
AVŚ, 6, 57, 2.1 jālāṣeṇābhi ṣiñcata jālāṣeṇopa siñcata /
AVŚ, 6, 114, 3.2 akāmā viśve vo devāḥ śikṣanto nopa śekima //
AVŚ, 6, 126, 1.1 upa śvāsaya pṛthivīm uta dyāṃ purutrā te vanvatāṃ viṣṭhitam jagat /
AVŚ, 7, 12, 1.2 yenā saṃgacchā upa mā sa śikṣāccāru vadāni pitaraḥ saṃgateṣu //
AVŚ, 7, 27, 1.2 ghṛtapadī śakvarī somapṛṣṭhopa yajñam asthita vaiśvadevī //
AVŚ, 7, 32, 1.1 upa priyaṃ panipnatam yuvānam āhutīvṛdham /
AVŚ, 7, 58, 1.2 yuvo ratho adhvaro devavītaye prati svasaram upa yātu pītaye //
AVŚ, 7, 60, 3.2 gṛhān upa hvayāmahe te no jānantv āyataḥ //
AVŚ, 7, 61, 2.1 agne tapas tapyāmaha upa tapyāmahe tapaḥ /
AVŚ, 7, 73, 6.1 upa drava payasā godhug oṣam ā gharme siñca paya usriyāyāḥ /
AVŚ, 7, 73, 7.1 upa hvaye sudughāṃ dhenum etāṃ suhasto godhug uta dohad enām /
AVŚ, 7, 73, 9.1 juṣṭo damūnā atithir duroṇa imaṃ no yajñam upa yāhi vidvān /
AVŚ, 7, 74, 4.2 taṃ tvā vayaṃ jātavedaḥ samiddhaṃ prajāvanta upa sadema sarve //
AVŚ, 7, 75, 2.2 upa mā devīr devebhir eta /
AVŚ, 7, 97, 1.2 dhruvam ayo dhruvam utā śaviṣṭha pravidvān yajñam upa yāhi somam //
AVŚ, 7, 110, 3.1 upa tvā devo agrabhīc camasena bṛhaspatiḥ /
AVŚ, 8, 2, 1.2 asuṃ ta āyuḥ punar ā bharāmi rajas tamo mopa gā mā pra meṣṭhāḥ //
AVŚ, 8, 3, 1.1 rakṣohaṇaṃ vājinam ā jigharmi mitraṃ prathiṣṭham upa yāmi śarma /
AVŚ, 8, 3, 2.1 ayodaṃṣṭro arciṣā yātudhānān upa spṛśa jātavedaḥ samiddhaḥ /
AVŚ, 8, 3, 3.1 ubhobhayāvinn upa dhehi daṃṣṭrau hiṃsraḥ śiśāno 'varaṃ paraṃ ca /
AVŚ, 8, 6, 3.1 mā saṃ vṛto mopa sṛpa ūrū māva sṛpo 'ntarā /
AVŚ, 8, 10, 21.2 tasmān manuṣyebhya ubhayadyur upaharanty upāsya gṛhe haranti ya evaṃ veda //
AVŚ, 9, 1, 20.2 tāṃ paśava upa jīvanti sarve teno seṣam ūrjaṃ piparti //
AVŚ, 9, 3, 23.2 gṛhān upa pra sīdāmy amṛtena sahāgninā //
AVŚ, 9, 4, 23.1 upehopaparcanāsmin goṣṭha upa pṛñca naḥ /
AVŚ, 9, 4, 23.1 upehopaparcanāsmin goṣṭha upa pṛñca naḥ /
AVŚ, 9, 4, 23.2 upa ṛṣabhasya yad reta upendra tava vīryam //
AVŚ, 9, 4, 23.2 upa ṛṣabhasya yad reta upendra tava vīryam //
AVŚ, 9, 5, 15.1 etās tvājopa yantu dhārāḥ somyā devīr ghṛtapṛṣṭhā madhuścutaḥ /
AVŚ, 9, 5, 30.2 jāyāṃ janitrīṃ mātaraṃ ye priyās tān upa hvaye //
AVŚ, 9, 6, 20.1 upa harati havīṃṣy ā sādayati //
AVŚ, 9, 6, 48.2 upa harati prati haraty ucchiṣṭaṃ nidhanam /
AVŚ, 9, 7, 26.0 upainaṃ viśvarūpāḥ sarvarūpāḥ paśavas tiṣṭhanti ya evaṃ veda //
AVŚ, 9, 9, 4.2 bhūmyā asur asṛg ātmā kva svit ko vidvāṃsam upa gāt praṣṭum etat //
AVŚ, 9, 10, 4.1 upa hvaye sudughāṃ dhenum etāṃ suhasto godhug uta dohad enām /
AVŚ, 10, 1, 10.2 apaitu sarvaṃ mat pāpaṃ draviṇaṃ mopa tiṣṭhatu //
AVŚ, 10, 4, 14.2 hiraṇyayībhir abhribhir girīnām upa sānuṣu //
AVŚ, 10, 5, 6.2 jiṣṇave yogāya viśvāni mā bhūtāny upa tiṣṭhantu yuktā ma āpa stha //
AVŚ, 10, 7, 44.1 ime mayūkhā upa tastabhur divaṃ sāmāni cakrus tasarāṇi vātave //
AVŚ, 10, 10, 34.1 vaśāṃ devā upa jīvanti vaśāṃ manuṣyā uta /
AVŚ, 11, 1, 23.2 aṃsadhrīṃ śuddhām upa dhehi nāri tatraudanaṃ sādaya daivānām //
AVŚ, 11, 1, 25.1 śṛtaṃ tvā havyam upa sīdantu daivā niḥsṛpyāgneḥ punar enān pra sīda /
AVŚ, 11, 1, 34.2 prajāmṛtatvam uta dīrgham āyū rāyaś ca poṣair upa tvā sadema //
AVŚ, 12, 3, 3.2 pūtau pavitrair upa taddhvayethāṃ yadyad reto adhi vāṃ saṃbabhūva //
AVŚ, 12, 3, 34.2 upainaṃ jīvān pitaraś ca putrā etaṃ svargaṃ gamayāntam agneḥ //
AVŚ, 12, 3, 40.2 sarvāṃs tāṁ upa pātre hvayethāṃ nābhiṃ jānānāḥ śiśavaḥ samāyān //
AVŚ, 13, 1, 14.1 rohito yajñaṃ vyadadhād viśvakarmaṇe tasmāt tejāṃsy upa memāny āguḥ /
AVŚ, 13, 4, 27.0 tasyeme sarve yātava upa praśiṣam āsate //
AVŚ, 13, 4, 44.0 tāvāṃs te maghavan mahimopo te tanvaḥ śatam //
AVŚ, 13, 4, 45.0 upo te baddhe baddhāni yadi vāsi nyarbudam //
AVŚ, 14, 1, 15.1 yad ayātaṃ śubhas patī vareyaṃ sūryām upa /
AVŚ, 18, 1, 11.2 upa barbṛhi vṛṣabhāya bāhum anyam icchasva subhage patiṃ mat //
AVŚ, 18, 2, 4.2 śṛtaṃ yadā karasi jātavedo 'themam enaṃ pra hiṇutāt pitṝṃr upa //
AVŚ, 18, 2, 10.2 āyur vasāna upa yātu śeṣaḥ saṃ gacchatāṃ tanvā suvarcāḥ //
AVŚ, 18, 2, 21.1 hvayāmi te manasā mana ihemān gṛhāṁ upa jujuṣāṇa ehi /
AVŚ, 18, 2, 21.2 saṃ gacchasva pitṛbhiḥ saṃ yamena syonās tvā vātā upa vāntu śagmāḥ //
AVŚ, 18, 2, 23.2 svān gacchatu te mano adhā pitṝṃr upa drava //
AVŚ, 18, 2, 37.2 yamaś cikitvān praty etad āha mamaiṣa rāya upa tiṣṭhatām iha //
AVŚ, 18, 2, 53.2 upa preṣyantaṃ pūṣaṇaṃ yo vahāty añjoyānaiḥ pathibhis tatra gacchatam //
AVŚ, 18, 2, 60.2 samāgṛbhāya vasu bhūri puṣṭam arvāṅ tvam ehy upa jīvalokam //
AVŚ, 18, 3, 1.1 iyaṃ nārī patilokaṃ vṛṇānā ni padyata upa tvā martya pretam /
AVŚ, 18, 3, 2.1 ud īrṣva nāry abhi jīvalokaṃ gatāsum etam upa śeṣa ehi /
AVŚ, 18, 3, 5.1 upa dyām upa vetasam avattaro nadīnām /
AVŚ, 18, 3, 5.1 upa dyām upa vetasam avattaro nadīnām /
AVŚ, 18, 3, 49.1 upa sarpa mātaraṃ bhūmim etām uruvyacasaṃ pṛthivīṃ suśevām /
AVŚ, 18, 3, 51.1 ucchvañcamānā pṛthivī su tiṣṭhatu sahasraṃ mita upa hi śrayantām /
AVŚ, 18, 3, 65.2 divaś cid antād upa mām ud ānaḍ apām upasthe mahiṣo vavardha //
AVŚ, 18, 3, 66.1 nāke suparṇam upa yat patantaṃ hṛdā venanto abhyacakṣata tvā /
AVŚ, 18, 4, 8.2 mahimānam agner vihitasya brahmaṇā samaṅgaḥ sarva upa yāhi śagmaḥ //
AVŚ, 18, 4, 32.2 tāṃ vai yamasya rājye akṣitām upa jīvati //
AVŚ, 18, 4, 33.2 enīḥ śyenīḥ sarūpā virūpās tilavatsā upa tiṣṭhantu tvātra //
AVŚ, 18, 4, 40.1 āpo agniṃ pra hiṇuta pitṝṃr upemaṃ yajñaṃ pitaro me juṣantām /
AVŚ, 18, 4, 40.2 āsīnām ūrjam upa ye sacante te no rayiṃ sarvavīraṃ ni yacchān //
Baudhāyanagṛhyasūtra
BaudhGS, 2, 5, 12.4 śataṃ ca jīva śaradaḥ suvarcā rāyaśca poṣamupa saṃvyayasva /
Baudhāyanaśrautasūtra
BaudhŚS, 1, 12, 20.0 athaināṃ gārhapatyam īkṣayaty agne gṛhapata upa mā hvayasva devānāṃ patnīr upa mā hvayadhvaṃ patni patny eṣa te loko namas te astu mā mā hiṃsīr iti //
BaudhŚS, 1, 12, 20.0 athaināṃ gārhapatyam īkṣayaty agne gṛhapata upa mā hvayasva devānāṃ patnīr upa mā hvayadhvaṃ patni patny eṣa te loko namas te astu mā mā hiṃsīr iti //
BaudhŚS, 1, 19, 35.0 athetarāv upasamasyati yajñasya pātha upa samitam iti //
BaudhŚS, 4, 2, 40.0 upopayamanīḥ kalpayanti cātvālāt //
BaudhŚS, 4, 5, 2.0 tam iṣe tvā iti barhiṣī ādāyopākaroti upavīr asi upo devān daivīr viśaḥ prāgur vahnīr uśijo bṛhaspate dhārayā vasūni havyā te svadantām deva tvaṣṭar vasu raṇva revatī ramadhvam prajāpater jāyamānā imaṃ paśuṃ paśupate te adya indrāgnibhyāṃ tvā juṣṭam upākaromīti //
BaudhŚS, 16, 1, 12.1 upo enaṃ pūrveṣu karmasu hvayante //
BaudhŚS, 16, 6, 15.0 amūr yā upa sūrye yābhir vā sūryaḥ saha tā no hinvantv adhvaram ity etayā sauryā gāyatryā vasatīvarīr gṛhṇīyāt //
BaudhŚS, 18, 15, 21.0 yaddha kiṃca rātrim upātiricyate sarvaṃ tad āśvinam iti nv ekam //
Bhāradvājagṛhyasūtra
BhārGS, 2, 13, 5.3 ūrjaṃ vahantīḥ kṣīram udakaṃ ghṛtaṃ payaḥ kīlālaṃ parisrutaṃ nadīr imā udanvatīr vetasvinīḥ sutīrthyā amuṣmin loka upa vaḥ kṣarantu /
BhārGS, 2, 15, 8.6 apūpakulyā upa tān kṣarantu satyā eṣām āśiṣaḥ santu kāmaiḥ svadhā namaḥ pitṛbhyaḥ svāheti //
BhārGS, 2, 16, 5.3 medasaḥ kulyā upa tān kṣarantu satyā eṣāmāśiṣaḥ santu kāmaiḥ svadhā namaḥ pitṛbhyaḥ svāheti //
BhārGS, 2, 17, 1.6 annasya kulyā upa tān kṣarantu satyā eṣām āśiṣaḥ santu kāmaiḥ svadhā namaḥ pitṛbhyaḥ svāheti //
Bhāradvājaśrautasūtra
BhārŚS, 1, 12, 7.1 upasīdantam anumantrayata ūrjaṃ payaḥ pinvamānā ghṛtaṃ ca jīvo jīvantīr upa vaḥ sadeyam iti //
BhārŚS, 7, 9, 11.3 upo devān daivīr viśa iti pratipadya revatī ramadhvam indrāgnibhyāṃ tvā juṣṭam upākaromīty antena //
Bṛhadāraṇyakopaniṣad
BĀU, 2, 1, 14.4 sa hovāca gārgyaḥ upa tvāyānīti //
BĀU, 4, 3, 5.4 tasmād vai samrāḍ api yatra svaḥ pāṇir na vinirjñāyate 'tha yatra vāg uccaraty upaiva tatra nyetīti /
Chāndogyopaniṣad
ChU, 2, 1, 4.1 sa ya etad evaṃ vidvān sādhu sāmety upāste 'bhyāśo ha yad enaṃ sādhavo dharmā ā ca gaccheyur upa ca nameyuḥ //
ChU, 2, 8, 2.3 yad upeti sa upadravaḥ /
ChU, 3, 19, 4.2 abhyāśo ha yad enaṃ sādhavo ghoṣā ā ca gaccheyur upa ca nimreḍeran nimreḍeran //
ChU, 4, 4, 5.4 upa tvā neṣye na satyād agā iti /
ChU, 4, 11, 2.7 upa vayaṃ taṃ bhuñjāmo 'smiṃś ca loke 'muṣmiṃś ca /
ChU, 4, 12, 2.7 upa vayaṃ taṃ bhuñjāmo 'smiṃś ca loke 'muṣmiṃś ca /
ChU, 4, 13, 2.7 upa vayaṃ taṃ bhuñjāmo 'smiṃś ca loke 'muṣmiṃś ca /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 3, 1.2 upa śivena manasā gṛhānaimi mānuṣān /
DrāhŚS, 7, 3, 4.2 upedam upaparcanamāsu goṣūpapṛcyatām /
DrāhŚS, 7, 3, 4.3 uparṣabhasya retasyupendra tava vīrya iti //
DrāhŚS, 7, 3, 4.3 uparṣabhasya retasyupendra tava vīrya iti //
DrāhŚS, 8, 2, 29.0 agnirindrāyopāsmai pavasva vāca iti stotrīyaṃ śuṅgāḥ //
DrāhŚS, 13, 2, 7.4 upo ṣu śṛṇuhī giraḥ iti tṛtīyā //
Gobhilagṛhyasūtra
GobhGS, 1, 5, 17.0 upamūlalūnaḥ pitṛbhyaḥ //
Gopathabrāhmaṇa
GB, 1, 4, 15, 14.0 upa taṃ yajñakratuṃ jānīmo ca ūrdhvastomo yenaitad ahar avāpnuyāmeti //
GB, 1, 4, 17, 11.0 upa ha vā enaṃ pūrve vayasi putrāḥ pitaram upajīvanty upottame vayasi putrān pitopajīvati ya evaṃ veda //
GB, 1, 4, 17, 11.0 upa ha vā enaṃ pūrve vayasi putrāḥ pitaram upajīvanty upottame vayasi putrān pitopajīvati ya evaṃ veda //
GB, 2, 1, 21, 4.0 tāḥ prajāḥ prajāpatiṃ pitaram etyopāvadann upa taṃ yajñakratuṃ jānīhi yeneṣṭvā varuṇam aprīṇāt //
GB, 2, 2, 3, 26.0 anu me dīkṣāṃ dīkṣāpatir manyatām anu tapas tapaspatir añjasā satyam upa geṣaṃ svite mā dhā ity āha yathāyajur evaitat //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 5, 2.0 athainam abhivyāhārayati brahmacaryam āgām upa mā nayasva brahmacārī bhavāni devena savitrā prasūta iti //
HirGS, 2, 11, 1.7 ājyasya kūlyā upa tānkṣarantu satyā eṣāmāśiṣaḥ santu kāmaiḥ /
HirGS, 2, 12, 10.4 amuṣmiṃlloka upa vaḥ kṣarantu /
HirGS, 2, 15, 7.3 medasaḥ kūlyā upa tānkṣarantu satyā eṣām āśiṣaḥ santu kāmaiḥ /
Jaiminigṛhyasūtra
JaimGS, 1, 12, 21.0 athainaṃ saṃśāsti brahmacaryam agām upa mā nayasveti //
JaimGS, 2, 1, 7.0 upamūlalūnān darbhān viṣṭarān prasavyān kṛtvā brāhmaṇebhyaḥ pradadyād etat te pitar āsanam asau ye ca tvātrānu tebhyaścāsanam iti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 5, 3.3 sā ha tasya neśe yad enam apasedhet satyam upaiva hvayate //
JUB, 1, 12, 4.1 sa yad anuditaḥ sa hiṅkāro 'rdhoditaḥ prastāva ā saṃgavam ādir mādhyandina udgītho 'parāhṇaḥ pratihāro yad upāstamayaṃ lohitāyati sa upadravo 'stamita eva nidhanam //
JUB, 1, 21, 10.2 tān abravīd upa mā gāyata /
JUB, 1, 22, 4.1 tad u vā āhur upaiva gāyet /
JUB, 3, 20, 1.1 guhāsi devo 'sy upavāsy upa taṃ vāyasva yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ //
JUB, 3, 20, 4.2 upa te tā diśāmi //
JUB, 3, 20, 12.2 upa te tā diśāmi //
JUB, 3, 21, 6.2 upa te tā diśāmi //
JUB, 3, 27, 4.2 upa te tā diśāmi //
JUB, 3, 27, 13.2 upa te tā diśāmi //
JUB, 3, 38, 6.1 tam upāsmai gāyatā nara ity ṛcāśravaṇīyenopāgāyan //
JUB, 3, 38, 7.1 yad upāsmai gāyatā nara iti tena gāyatram abhavat /
Jaiminīyabrāhmaṇa
JB, 1, 53, 12.0 sa vidyād upa mā devāḥ prābhūvan prajātir me bhūyasy abhūc chreyān bhaviṣyāmīti tathā haiva syāt //
JB, 1, 54, 16.0 tad u haika upeva labhante 'hutaṃ tasya yasyāgnihotrocchiṣṭena juhvati yātayāmaṃ hy etad iti vadantaḥ //
JB, 1, 61, 7.0 upāha taṃ kāmam āpnoti ya ulmukamathya upo taṃ yo 'raṇyoḥ //
JB, 1, 61, 7.0 upāha taṃ kāmam āpnoti ya ulmukamathya upo taṃ yo 'raṇyoḥ //
JB, 1, 86, 15.0 upaivāsyed iti //
JB, 1, 86, 17.0 atho yady api syād upaivānyad asyed aty anyad asyet //
JB, 1, 90, 1.0 upāsmai gāyatā nara iti grāmakāmo bhūtikāmaḥ prajananakāmaḥ pratipadaṃ kurvīta //
JB, 1, 90, 3.0 upa vāvedam asyāṃ sarvam //
JB, 1, 90, 4.0 upaivāsyāṃ prajayā paśubhiḥ prajāyate ya evaṃ veda //
JB, 1, 90, 9.0 upo ṣu jātam apturam iti prajākāmaḥ pratipadaṃ kurvīta //
JB, 1, 90, 10.0 upeva vā ātman prajā //
JB, 1, 90, 11.0 upaivātman prajayā paśubhiḥ prajāyate //
JB, 1, 92, 10.0 yayā gāva ihāgamañ janyāsa upa no gṛhān iti //
JB, 1, 92, 15.0 ā janyā gā haraty upainaṃ janyā gāvo namanti ya evaṃ veda //
JB, 1, 102, 34.0 bhuṅkte vācopa caināṃ jīvati ya evaṃ veda //
JB, 1, 181, 3.0 upainam etāḥ ṣaṭ kāmadughās tiṣṭhante ya evaṃ veda //
JB, 1, 203, 9.0 upa no haribhiḥ sutam ity etā vai gāyatryo dvipadāḥ //
JB, 1, 221, 3.0 imāni trīṇi viṣṭapā tānīndra vi rohaya śiras tatasyorvarām ād idaṃ ma upodare sarvā tā romaśā kṛdhīti //
JB, 1, 244, 12.0 tāni ca hotānuśaṃsaty upa ca trīṇy āharaty anuṣṭubhaṃ paṅktiṃ jagatīm //
JB, 1, 250, 12.0 upa hainam eṣa yajño namati ya evaṃ veda //
JB, 1, 257, 24.0 sa ya evam etāv ātman yajñau tāyamānau vedopa hainaṃ yajñau namataḥ //
JB, 1, 260, 34.0 bhuṅkte vācopa caināṃ jīvati ya evaṃ veda //
JB, 1, 266, 21.0 upa hainaṃ śataṃ pariskandās tiṣṭhante //
JB, 2, 41, 10.0 tasyaitāḥ prāyaścittīr dadṛśuḥ śaṃ ca ma upa ca ma āyuś ca me bhūyaś ca me yajña śivo me saṃtiṣṭhasva yajña sviṣṭo me saṃtiṣṭhasva yajñāriṣṭo me saṃtiṣṭhasveti //
JB, 2, 249, 5.0 sa etyābravīd upa māsmin sahasre hvayethām iti //
JB, 2, 251, 7.0 sā yaiṣā śabalī paṣṭhauhy upainam eṣāmuṣmin loke kāmadughā bhūtvā tiṣṭhate ya evaṃ veda //
JB, 2, 251, 11.0 upa hainaṃ sahasraṃ dadivāṃsaṃ sayonisahasraṃ tiṣṭhate ya evaṃ veda //
JB, 2, 251, 15.0 upa hainaṃ sahasraṃ dadivāṃsaṃ sahasraṃ tiṣṭhate ya evaṃ veda //
JB, 3, 273, 20.0 upo ṣu jātam apturam iti janadvatīr bhavanti //
Jaiminīyaśrautasūtra
JaimŚS, 22, 21.0 athaitaj japati śaṃ ca ma upa ca ma āyuśca me bhūyaś ca me yajña śivo me saṃtiṣṭhasva yajña sviṣṭo me saṃtiṣṭhasva yajñāriṣṭo me saṃtiṣṭhasveti //
Kauśikasūtra
KauśS, 1, 1, 25.0 upamūlalūnaṃ barhiḥ pitṝṇām //
KauśS, 2, 7, 1.0 uccair ghoṣo upa śvāsaya iti sarvavāditrāṇi prakṣālya tagarośīreṇa saṃdhāvya saṃpātavanti trir āhatya prayacchati //
KauśS, 4, 2, 26.0 upa prāgād ityudvijamānasya śuklaprasūnasya vīriṇasya catasṛṇām iṣīkāṇām ubhayataḥ pratyuṣṭaṃ badhnāti //
KauśS, 4, 12, 21.0 upa te 'dhām ity uparyupāsyati //
KauśS, 5, 9, 14.2 medasaḥ kulyā upa tān sravantu satyā eṣām āśiṣaḥ santu kāmāḥ svāhā svadheti vapāyās trir juhoti //
KauśS, 6, 2, 23.0 upa prāgād iti śune piṇḍaṃ pāṇḍuṃ prayacchati //
KauśS, 7, 6, 9.0 brahmacaryam āgam upa mā nayasveti //
KauśS, 7, 9, 3.1 vi devā jarasota devā āvatas ta upa priyam antakāya mṛtyava ā rabhasva prāṇāya namo viṣāsahim ity abhimantrayate //
KauśS, 7, 9, 11.1 ghṛtād ulluptam ā tvā cṛtatv ṛtubhiṣ ṭvā muñcāmi tvota devā āvatas ta upa priyam antakāya mṛtyava ā rabhasva prāṇāya namo viṣāsahim ity abhimantrayate //
KauśS, 8, 2, 45.0 upa stṛṇīhīty ājyenopastṛṇāti //
KauśS, 8, 3, 21.2 upa vatsaṃ sṛjata vāśyate gaur vy asṛṣṭa sumanā hiṃkṛṇoti /
KauśS, 8, 3, 21.3 badhāna vatsam abhi dhehi bhuñjatī nijya godhug upa sīda dugdhi /
KauśS, 9, 2, 13.1 upa tvā namaseti puronuvākyā //
KauśS, 10, 4, 4.0 upa stṛṇīhīty upastṛṇantam //
KauśS, 11, 3, 26.1 upa dyāṃ śaṃ te nīhāra iti mantroktānyavadāya //
KauśS, 11, 5, 1.2 medasaḥ kulyā upa tān sravantu satyā eṣām āśiṣaḥ santu kāmāḥ svāhā svadheti vapāyās trir juhoti //
KauśS, 11, 7, 10.0 idam id vā u nopa sarpāsau hā iti cinvanti //
KauśS, 11, 10, 10.1 arvācy upasaṃkrame mā parācy upa vastathā /
KauśS, 11, 10, 12.2 ūrjaṃ duhānāḥ śucayaḥ śucivratā gṛhā jīvanta upa vaḥ sadema /
Kauṣītakibrāhmaṇa
KauṣB, 3, 10, 27.0 atha barhiṣi prāñcam añjaliṃ nidhāya japati nama upeti //
KauṣB, 5, 3, 5.0 upa taṃ yajñakratuṃ jānīhi yeneṣṭvā varuṇapāśebhyaḥ sarvasmācca pāpmanaḥ sampramucyemahīti //
KauṣB, 7, 2, 18.0 upa vāṃ jihvā ghṛtam ācaraṇyad ity āvatī //
KauṣB, 7, 6, 2.0 tad upa yajamānaḥ pañcāhutīr juhuyāt //
KauṣB, 8, 6, 20.0 tasyaikām utsṛjati nāke suparṇam upa yat patantam iti //
KauṣB, 8, 8, 10.0 nāke suparṇam upa yat patantam iti vrajatsu patantam ity abhirūpām abhiṣṭauti //
KauṣB, 9, 4, 14.0 hotā devo 'martya upa tvāgne dive diva iti kevalāgneyau tṛcāvanvāha //
KauṣB, 9, 5, 5.0 tāṃ sampraty etām anubrūyād upa priyaṃ panipnatam iti //
KauṣB, 11, 3, 9.0 upeti tad asya lokasya rūpaṃ prayanta iti tad amuṣya //
KauṣB, 11, 3, 10.0 upeti tad agne rūpam //
KauṣB, 12, 7, 2.0 upahūtā devā asya somasya pavamānasya vicakṣaṇasya bhakṣa upa māṃ devā hvayantām asya somasya pavamānasya vicakṣaṇasya bhakṣe manasā tvā bhakṣayāmi vācā tvā bhakṣayāmi prāṇena tvā bhakṣayāmi cakṣuṣā tvā bhakṣayāmi śrotreṇa tvā bhakṣayāmīti //
KauṣB, 12, 9, 15.0 sa haikṣata kathaṃ nu tena yajñakratunā yajeya yeneṣṭvā upa kāmān āpnuyām avānnādyaṃ rundhīyeti //
KauṣB, 12, 9, 19.0 tayeṣṭvā upa kāmān āpnod avānnādyam arundhata //
KauṣB, 12, 9, 20.0 tatho evaitad yajamāna etayaivaikādaśinyeṣṭvopa kāmān āpnoty avānnādyaṃ runddhe //
Kātyāyanaśrautasūtra
KātyŚS, 6, 3, 19.0 upāvīr asīti tṛṇam ādāya tena paśum upaspṛśaty upa devān iti //
Kāṭhakagṛhyasūtra
KāṭhGS, 30, 3.4 upa mām uccā yuvatir babhūyāḥ prajāyasva prajayā putrakāme /
KāṭhGS, 41, 10.1 dadhikrāvṇa iti trir dadhi bhakṣayitvā brahmacaryam āgām upa mā nayasvoṃ bhūr bhuvaḥ svar iti vācayati //
KāṭhGS, 49, 1.2 agnir mūrdhā hiraṇyagarbho maruto yan mṛḍā no rudra sutrāmāṇaṃ tava śriye namo astu sarpebhya āhaṃ pitṝn sadā sugo ye te aryamaṃs tat savitur ya ime dyāvāpṛthivī vāyur agregā indrāgnī rocanā mitro janān indraḥ sutrāmā yaṃ te devī śaṃ no devīr viśve devā brahma jajñānaṃ vaṣaṭ te viṣṇa ā me gṛhā imaṃ me varuṇopaprāgād ahir iva bhogaiḥ pūṣā gā anvetu naḥ pra vāṃ daṃsāṃsi yamo dādhāreti pratyṛcam //
KāṭhGS, 60, 3.0 upa te gā iti sthālīpākasya //
Kāṭhakasaṃhitā
KS, 6, 5, 47.0 upodayaṃ sūryasya prātaḥ //
KS, 7, 4, 4.0 prajā vā imā upa //
KS, 7, 4, 12.0 upopen nu maghavan //
KS, 7, 4, 12.0 upopen nu maghavan //
KS, 7, 4, 14.0 iyaṃ vā upa //
KS, 7, 4, 16.0 yā vai prajā ābhaviṣyantīs tā upa //
KS, 7, 5, 33.0 upeti //
KS, 7, 7, 18.0 upopaivainaṃ paśavo yanti //
KS, 7, 7, 18.0 upopaivainaṃ paśavo yanti //
KS, 7, 8, 12.0 upa tvāgne divediva iti //
KS, 7, 8, 13.0 upaivainaṃ jāyamānebhyaś śamayati //
KS, 8, 4, 39.0 tathā te 'gnim ādhāsyāmi yathā manuṣyā devān upa prajaniṣyanta iti //
KS, 8, 4, 44.0 tato manuṣyā devān upa prājāyanta //
KS, 8, 7, 43.0 upainaṃ yajño namati ya evaṃ veda //
KS, 8, 8, 10.0 upa hy eṣā paya āharati //
KS, 9, 14, 32.0 yaś caturhotṝn anusavanaṃ tarpayitavyān veda tṛpyati prajayā paśubhir upainaṃ somapītho namati //
KS, 10, 9, 24.0 upainaṃ yajño namati //
KS, 10, 11, 8.0 upa vai tvaite paśavaḥ punar naṃsyantīti //
KS, 10, 11, 25.0 upa vai tvaite paśavaḥ punar naṃsyantīti //
KS, 11, 6, 62.0 upa preta marutas svatavasa enā viśpatinābhy amuṃ rājānam iti //
KS, 12, 8, 6.0 āśām eṣa upābhiṣicyate //
KS, 13, 12, 47.0 ā vāyo bhūṣa śucipā upa na iti //
KS, 19, 5, 1.0 apo devīr upa sṛja madhumatīr ity oṣadhīnāṃ pratiṣṭhityai //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 2, 6.1 sūryāgnī dyāvāpṛthivī uro antarikṣāpa oṣadhayā upa mā dīkṣāyāṃ dīkṣāpatayo hvayadhvam /
MS, 1, 2, 13, 6.5 etat tvaṃ deva soma devān upāvṛtedam ahaṃ manuṣyānt saha rāyaspoṣeṇa prajayā copāvarte /
MS, 1, 2, 15, 1.3 upo devān daivīr viśaḥ prāgur vahnaya uśijaḥ /
MS, 1, 3, 6, 1.1 ā vāyo bhūṣa śucipā upa naḥ sahasraṃ te niyuto viśvavāra /
MS, 1, 3, 6, 1.2 upo te andho madyam ayāmi yasya deva dadhiṣe pūrvapeyam //
MS, 1, 3, 6, 3.1 indravāyū ime sutā upa prayobhir āgatam /
MS, 1, 3, 26, 1.2 upopen nu maghavan bhūyā in nu te dānaṃ devasya pṛcyate //
MS, 1, 3, 26, 1.2 upopen nu maghavan bhūyā in nu te dānaṃ devasya pṛcyate //
MS, 1, 3, 34, 1.2 ṛṣīṇāṃ ca stutīr upa yajñaṃ ca mānuṣāṇām //
MS, 1, 3, 35, 2.2 tāsām ekām adadhur martye bhujaṃ lokam u dve upa jāmī īyatuḥ //
MS, 1, 4, 1, 3.1 agniṃ hotāram upa taṃ huve devān yajñiyān iha yānyajāmahai /
MS, 1, 4, 5, 14.0 agniṃ hotāram upa taṃ huva iti //
MS, 1, 5, 1, 14.2 upa yajñaṃ haviś ca naḥ //
MS, 1, 5, 3, 1.1 upa tvāgne dive dive doṣāvastar dhiyā vayam /
MS, 1, 5, 5, 3.0 upaprayanto adhvaram itīyaṃ vā upoktiḥ //
MS, 1, 5, 5, 11.0 yad āhopopen nu maghavan bhūyā in nu tā itīyaṃ vā upoktiḥ //
MS, 1, 5, 5, 11.0 yad āhopopen nu maghavan bhūyā in nu tā itīyaṃ vā upoktiḥ //
MS, 1, 5, 5, 11.0 yad āhopopen nu maghavan bhūyā in nu tā itīyaṃ vā upoktiḥ //
MS, 1, 5, 10, 8.0 upa tvāgne dive divā iti yad etena gāyatreṇa tṛcenopatiṣṭhate iyaṃ vai gāyatrī asyām eva pratitiṣṭhati //
MS, 1, 5, 12, 4.0 upa hainaṃ tan namati //
MS, 1, 6, 1, 2.1 upa tvā juhvo mama ghṛtācīr yantu haryata /
MS, 1, 6, 2, 12.2 upa brahmā śṛṇavañ śasyamānaṃ catuḥśṛṅgo 'vamīd gaura etat //
MS, 1, 6, 8, 2.0 yat pavamānāya nirvapaty upaivainaṃ tad dhamati //
MS, 1, 8, 7, 13.0 upāsya samānāḥ sājātyaṃ yanti //
MS, 1, 8, 7, 41.0 upānyāni havīṃṣi vasanti //
MS, 1, 8, 7, 45.0 upa striyam eti //
MS, 1, 10, 13, 17.0 upātra vapanti //
MS, 1, 10, 13, 32.0 upemāṃ vapati //
MS, 1, 10, 18, 21.0 dakṣiṇato devebhyā upavyayate //
MS, 2, 2, 4, 11.0 upa hainaṃ paśavā āvartante //
MS, 2, 2, 4, 25.0 upa hainaṃ paśavā āvartante //
MS, 2, 7, 17, 10.7 tena devā devatām agram āyaṃs tena roham āyann upa medhyāsaḥ /
MS, 2, 10, 1, 3.1 upa jmann upa vetase 'vatara nadīṣv ā /
MS, 2, 10, 1, 3.1 upa jmann upa vetase 'vatara nadīṣv ā /
MS, 2, 10, 1, 8.1 ye devā devānāṃ yajñiyā yajñiyānāṃ saṃvatsarīyam upa bhāgam āsate /
MS, 2, 12, 4, 4.2 vibhrājamānaḥ salilasya madhyā upa prayāhi divyāni dhāman //
MS, 2, 12, 4, 6.1 saṃpracyavadhvam upa saṃ prayātāviṣ patho devayānān kṛṇudhvam /
MS, 2, 13, 8, 3.2 ud vā siñcadhvam upa vā pṛṇadhvam ād id vo deva ohate /
MS, 2, 13, 9, 2.2 upa brahmāṇi naḥ śṛṇu //
MS, 2, 13, 12, 9.0 tasyās tā upa patsuto jīvā bhūyāsma //
MS, 3, 6, 9, 48.0 devaḥ savitā vasor vasudāveti savitṛprasūta evaitābhir devatābhir upa pratigṛhṇāty ātmano 'hiṃsāyai //
MS, 3, 11, 1, 3.2 puraṃdaro gotrabhṛd vajrabāhur āyātu yajñam upa no juṣāṇaḥ //
MS, 3, 16, 1, 5.1 upa prāgāt suman me 'dhāyi manma devānām āśā upa vītapṛṣṭhaḥ /
MS, 3, 16, 1, 5.1 upa prāgāt suman me 'dhāyi manma devānām āśā upa vītapṛṣṭhaḥ /
MS, 3, 16, 2, 11.1 aśvo ghṛtena tmanyā samaktā upa devaṃ ṛtuśaḥ pātha etu /
MS, 3, 16, 5, 3.1 indrasya manve prathamasya pracetaso vṛtraghnaḥ stomā upa mām upāguḥ /
MS, 3, 16, 5, 3.2 yo dāśuṣaḥ sukṛto havam upa gantā sa no muñcatv aṃhasaḥ //
MS, 3, 16, 5, 8.1 upa śreṣṭhā na āśiro devayor dharmā asthiran /
Mānavagṛhyasūtra
MānGS, 1, 14, 16.5 upa mām uccā yuvatir babhūyāḥ prajāyasva prajayā putrakāme /
Nirukta
N, 1, 3, 13.0 upa ityupajanam //
Pañcaviṃśabrāhmaṇa
PB, 6, 7, 20.0 upainaṃ paśava āvartante ya evaṃ veda //
PB, 6, 9, 1.0 upāsmai gāyata nara iti grāmakāmāya pratipadaṃ kuryāt //
PB, 6, 9, 3.0 upa vā annam annam evāsmā upākaḥ //
PB, 6, 9, 4.0 upoṣu jātam apturam iti prajākāmāya pratipadaṃ kuryāt //
PB, 6, 9, 5.0 upa vai prajā tāṃ jātam ity evājījanat //
PB, 6, 10, 19.0 tayā pavasva dhārayā yayā gāva ihāgamañ janyāsa upa no gṛham iti pratipadaṃ kuryād yaḥ kāmayetopa mā janyā gāvo nameyur vindeta me janyā gā rāṣṭram iti yad eṣā pratipad bhavaty upainaṃ janyā gāvo namanti vindate 'sya janyā gā rāṣṭram //
PB, 6, 10, 19.0 tayā pavasva dhārayā yayā gāva ihāgamañ janyāsa upa no gṛham iti pratipadaṃ kuryād yaḥ kāmayetopa mā janyā gāvo nameyur vindeta me janyā gā rāṣṭram iti yad eṣā pratipad bhavaty upainaṃ janyā gāvo namanti vindate 'sya janyā gā rāṣṭram //
PB, 6, 10, 19.0 tayā pavasva dhārayā yayā gāva ihāgamañ janyāsa upa no gṛham iti pratipadaṃ kuryād yaḥ kāmayetopa mā janyā gāvo nameyur vindeta me janyā gā rāṣṭram iti yad eṣā pratipad bhavaty upainaṃ janyā gāvo namanti vindate 'sya janyā gā rāṣṭram //
PB, 7, 9, 8.0 upainaṃ paśava āvartante ya evaṃ veda //
PB, 8, 4, 2.0 te triṣṭubjagatyau gāyatrīm abrūtām upa tvāyāveti sābravīt kiṃ me tataḥ syād iti yat kāmayasa ity abrūtāṃ sābravīn mama sarvaṃ prātaḥsavanam aham uttare savane praṇayānīti tasmād gāyatraṃ prātaḥsavanaṃ gāyatry uttare savane praṇayati //
PB, 8, 9, 18.0 upainam uttaro yajño namati ya evaṃ veda //
PB, 10, 12, 2.0 yasya padena prastauty atha svāram abhi vāva tena devāḥ paśūn apaśyan yat purastāt stobhaṃ atha svāram ud eva tenāsṛjanta yad ubhayataḥ stobham atha svāram ebhya eva tena lokebhyo devāḥ paśubhyo 'nnādyaṃ prāyacchan yad anutunnam atha svāram upaiva tenāśikṣan yasya madhye nidhanam atha svāraṃ garbhāṃs tenādadhata tān ihavatā svāreṇa prājanayan //
PB, 12, 13, 3.0 upa no haribhiḥ sutam ity etā vai gāyatryo dvipadā etāsu stotavyam //
PB, 15, 5, 6.0 upoṣu jātam apturam iti gāyatryas satyo jagatyo rūpeṇa tasmāt jagatīnāṃ loke kriyante //
PB, 15, 5, 36.0 upainaṃ paśava āvartante ya evaṃ veda //
Pāraskaragṛhyasūtra
PārGS, 1, 19, 2.2 sā no mandreṣamūrjaṃ duhānā dhenur vāg asmān upa suṣṭutaitu svāheti //
PārGS, 3, 4, 4.6 ā tvā parisrutaḥ kumbha ā dadhnaḥ kalaśairupa /
PārGS, 3, 13, 3.2 yo mā na vidyādupa mā sa tiṣṭhet sa cetano bhavatu śaṃsathe jana iti //
Taittirīyabrāhmaṇa
TB, 1, 1, 3, 5.5 tābhyaḥ sūdam upa prābhinat /
TB, 1, 1, 3, 6.6 sa varāho rūpaṃ kṛtvopa nyamajjat /
TB, 1, 1, 8, 4.1 upainam uttaro yajño namati /
TB, 1, 2, 1, 10.3 upa tvāgne haviṣmatīḥ /
TB, 2, 1, 3, 5.8 upaiva tat stṛṇāti /
TB, 2, 1, 5, 8.2 upainam upasado namanti /
TB, 2, 1, 5, 9.2 upainam upasado namanti /
TB, 2, 2, 7, 4.8 upainaṃ yajño namati /
TB, 2, 2, 8, 3.4 upainaṃ somapītho namati /
TB, 2, 2, 8, 4.2 upainaṃ somapītho namati /
TB, 2, 2, 10, 6.3 upainaṃ samānāḥ saṃviśanti /
TB, 2, 2, 11, 6.6 upainaṃ yajño namati /
TB, 2, 3, 10, 1.10 upa tvāyāni //
TB, 2, 3, 10, 3.3 upa mā vartasveti /
TB, 3, 1, 4, 2.5 upa māvarteta /
TB, 3, 1, 4, 2.10 upa ha vā enaṃ priyam āvartate /
Taittirīyasaṃhitā
TS, 1, 1, 10, 1.6 suprajasas tvā vayaṃ supatnīr upa //
TS, 1, 3, 7, 1.3 upo devān daivīr viśaḥ prāgur vahnīr uśijaḥ /
TS, 1, 5, 5, 10.2 upa yajñaṃ haviś ca naḥ //
TS, 1, 5, 6, 17.1 upa tvāgne dive dive doṣāvastar dhiyā vayam /
TS, 1, 5, 6, 30.2 upopen nu maghavan bhūya in nu te dānaṃ devasya pṛcyate //
TS, 1, 5, 6, 30.2 upopen nu maghavan bhūya in nu te dānaṃ devasya pṛcyate //
TS, 1, 5, 7, 4.1 upeti āha //
TS, 1, 5, 7, 5.1 prajā vai paśava upemaṃ lokam //
TS, 1, 5, 8, 19.1 upaivainaṃ dhatte //
TS, 1, 5, 9, 37.1 naktam upa tiṣṭhate na prātaḥ //
TS, 1, 5, 9, 58.1 kavātiryaṅṅ ivopa tiṣṭheta //
TS, 1, 6, 7, 20.0 upāsmiñchvo yakṣyamāṇe devatā vasanti ya evaṃ vidvān agnim upastṛṇāti //
TS, 1, 7, 6, 46.1 āgnipāvamānībhyām gārhapatyam upa tiṣṭhate //
TS, 2, 1, 1, 3.8 vāyum eva niyutvantaṃ svena bhāgadheyenopa //
TS, 2, 1, 3, 4.5 upainaṃ rājyaṃ namati /
TS, 2, 1, 3, 5.9 upainaṃ rājyaṃ namati /
TS, 2, 1, 5, 6.4 upainaṃ somapītho namati /
TS, 2, 1, 8, 3.7 upainaṃ yajño namati /
TS, 2, 1, 10, 1.6 tāv evāsmai somapītham prayacchata upainaṃ somapītho namati /
TS, 2, 1, 11, 4.4 śucir apaḥ sūyavasā adabdha upa kṣeti vṛddhavayāḥ suvīraḥ /
TS, 2, 2, 3, 1.4 upainaṃ kāmo namati /
TS, 2, 2, 7, 5.9 upainaṃ mahāyajño namati //
TS, 2, 2, 9, 3.1 agniḥ sarvā devatā viṣṇur yajño 'gniṃ caiva viṣṇuṃ ca svena bhāgadheyenopadhāvati tāv evāsmai yajñam prayacchata upainaṃ yajño namati /
TS, 2, 2, 12, 5.1 hiraṇyapāṇim ūtaye savitāram upa hvaye /
TS, 2, 5, 2, 1.6 tasya yad atyaśiṣyata tat tvaṣṭāhavanīyam upa prāvartayat /
TS, 3, 4, 2, 1.1 ā vāyo bhūṣa śucipā upa naḥ sahasraṃ te niyuto viśvavāra /
TS, 3, 4, 2, 1.2 upo te andho madyam ayāmi yasya deva dadhiṣe pūrvapeyam //
TS, 5, 1, 11, 11.1 aśvo ghṛtena tmanyā samakta upa devāṁ ṛtuśaḥ pātha etu /
TS, 5, 4, 9, 2.0 taṃ devā abruvan upa na āvartasva havyaṃ no vaheti //
TS, 5, 4, 10, 18.0 upainam uttaro yajño namati //
TS, 5, 7, 3, 1.7 dikṣūpa //
TS, 6, 2, 6, 2.0 upainam uttaro yajño namet //
TS, 6, 2, 6, 5.0 upainam uttaro yajño namati //
TS, 6, 2, 8, 41.0 tam abruvann upa na āvartasva havyaṃ no vaheti //
TS, 6, 3, 3, 5.4 pañcāratniṃ tasmai vṛśced yaṃ kāmayetopainam uttaro yajño named iti pañcākṣarā paṅktiḥ pāṅkto yajña upainam uttaro yajñaḥ //
TS, 6, 3, 3, 5.4 pañcāratniṃ tasmai vṛśced yaṃ kāmayetopainam uttaro yajño named iti pañcākṣarā paṅktiḥ pāṅkto yajña upainam uttaro yajñaḥ //
TS, 6, 3, 6, 1.2 upavīr asīty āhopa hy enān ākaroti /
TS, 6, 3, 6, 1.3 upo devān daivīr viśaḥ prāgur ity āha daivīr hy etā viśaḥ satīr devān upayanti /
TS, 6, 5, 8, 56.0 ūruṇopa pravartayati //
TS, 6, 5, 8, 58.0 nagnaṃkṛtyorum upa pravartayati //
Taittirīyāraṇyaka
TĀ, 5, 7, 5.4 sahorjo bhāgenopa mehīty āha /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 19, 15.0 agnirbhuktam ity upa juhvām ājyaṃ gṛhītvāgnirjīrṇamiti juhvā carumavadāya hutvā samaṅtāṃ barhiriti srāvayañjuhoti //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 2, 9.0 nakṣatraṃ dṛṣṭvā pradoṣe niśāyām upoṣasi purodayaṃ samayāviṣita udite vā //
VaikhŚS, 3, 4, 11.0 apāṃ medhyaṃ yajñiyam iti pitṛbhyaḥ samūlam upamūlalūnaṃ vā sakṛd ācchinnaṃ barhir ācchidya tūṣṇīṃ saṃbharati paribhojanīyaṃ ca //
VaikhŚS, 10, 9, 10.0 kūṭakarṇakāṇakhaṇḍakhañjaghṛṣṭavaṇḍaśloṇasaptaśaphavarjaṃ pannadantaṃ yūthyaṃ mātṛpitṛbhrātṛsakhimantaṃ supalpūlitaṃ paṭṭānītaṃ cātvālotkarāvantareṇa nītvā yūpam agreṇa purastāt pratyaṅmukham avasthāpyeṣe tveti barhiṣī ādāyopavīr asīti plakṣaśākhām upo devān iti yajuṣā prajāpater jāyamānā imaṃ paśum ity ṛgbhyāṃ ca tābhyāṃ tayā ca paśum upaspṛśann indrāgnibhyāṃ tvā juṣṭam upākaromīti yathādevam upākaroti //
VaikhŚS, 10, 15, 7.0 upa tvāgne dive diva iti tisṛbhir āgnīdhro 'dhvaryur yajamānaś cāhavanīyam upayanti //
Vaitānasūtra
VaitS, 1, 3, 17.1 upa tvā devaḥ itīḍābhāgaṃ pratigṛhyendra gīrbhir iti prāśnanti //
VaitS, 2, 2, 9.1 upaviśya pūrṇahomam upa tvā namaseti //
VaitS, 3, 14, 1.6 tvayā soma kᄆptam asmākam etad upa no rājan sukṛte hvayasva /
VaitS, 3, 14, 1.12 tasmai te soma nama id vaṣaṭ copa no rājan sukṛte hvayasva //
VaitS, 5, 2, 13.1 idaṃ va āpo himasya tvā upa dyām upa vetasam apām idam iti maṇḍūkāvakāvetasair dakṣiṇādi pratidiśaṃ vikṛṣyamāṇām //
VaitS, 5, 2, 13.1 idaṃ va āpo himasya tvā upa dyām upa vetasam apām idam iti maṇḍūkāvakāvetasair dakṣiṇādi pratidiśaṃ vikṛṣyamāṇām //
VaitS, 6, 1, 21.1 vārtrahatyāya śavase śuṣmintamaṃ na ūtaya ā tū na indra madryak upa naḥ sutam ā gahi yad indrāhaṃ yathā tvam aśīyāpām ūrmir madann iveti tṛcān āvapate //
VaitS, 6, 2, 19.1 idaṃ janā upa śruteti kuntāpam ardharcaśaḥ /
VaitS, 6, 4, 3.1 tiṣṭhanto vācam āhvayante vāg aitu vāg upaitu vāg upa maitu vāg iti //
VaitS, 6, 4, 11.1 patnīśāle bhūmidundubhim auṣṭreṇāpinaddhaṃ pucchenāghnanty uccair ghoṣaḥ upa śvāsayeti //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 2, 10.3 upahūtā pṛthivī mātopa māṃ pṛthivī mātā hvayatām /
VSM, 2, 11.1 upahūto dyauṣpitopa māṃ dyauṣpitā hvayatām agnir āgnīdhrāt svāhā /
VSM, 2, 19.2 yajña namaś ca ta upa ca yajñasya śive saṃtiṣṭhasva sviṣṭe me saṃtiṣṭhasva //
VSM, 3, 4.1 upa tvāgne haviṣmatīr ghṛtācīr yantu haryata /
VSM, 3, 22.2 upa tvāgne dive dive doṣāvastar dhiyā vayam /
VSM, 3, 34.2 upopen nu maghavan bhūya in nu te dānaṃ devasya pṛcyate //
VSM, 3, 34.2 upopen nu maghavan bhūya in nu te dānaṃ devasya pṛcyate //
VSM, 6, 7.2 upa devān daivīr viśaḥ prāgur uśijo vahnitamān /
VSM, 6, 12.3 ghṛtasya kulyā upa ṛtasya pathyā anu //
VSM, 6, 24.5 amūr yā upa sūrye yābhir vā sūryaḥ saha /
VSM, 6, 26.1 soma rājan viśvās tvaṃ prajā upāva roha /
VSM, 7, 7.1 ā vāyo bhūṣa śucipā upa naḥ sahasraṃ te niyuto viśvavāra /
VSM, 7, 7.2 upo te andho madyam ayāmi yasya deva dadhiṣe pūrvapeyam /
VSM, 7, 8.1 indravāyū ime sutā upa prayobhir āgatam /
VSM, 8, 2.2 upopen nu maghavan bhūya in nu te dānaṃ devasya pṛcyate /
VSM, 8, 2.2 upopen nu maghavan bhūya in nu te dānaṃ devasya pṛcyate /
VSM, 8, 35.2 ṛṣīṇāṃ ca stutīr upa yajñaṃ ca mānuṣāṇām /
VSM, 13, 51.2 tena devā devatām agram āyaṃs tena roham āyann upa medhyāsaḥ /
Vārāhagṛhyasūtra
VārGS, 5, 16.0 brahmacaryam upāgāmupa mā hvayasveti brūyāt //
VārGS, 14, 3.4 dīrghāyupatnī prajayā svarvid indrapraṇayīr upa no vastum ehi /
VārGS, 15, 3.1 upa māyantu devatā upa brahma suvīryam /
VārGS, 15, 3.1 upa māyantu devatā upa brahma suvīryam /
VārGS, 15, 3.2 upa kṣatraṃ ca yad balam upa māmaitu yadbalam /
VārGS, 15, 3.2 upa kṣatraṃ ca yad balam upa māmaitu yadbalam /
VārGS, 16, 1.5 upa mām uccā yuvatir babhūyāt prajāyasva prajayā putrakāme /
Vārāhaśrautasūtra
VārŚS, 1, 1, 4, 10.2 vaiśvānarī śakvarī vāvṛdhānopa yajñam asthita vaiśvadevī /
VārŚS, 1, 2, 2, 19.1 ūrjasvatīr ghṛtavatpinvamānā jīvā jīvantīr upa vaḥ sademety upasannam //
VārŚS, 1, 3, 2, 19.1 agne gṛhapata upa mā hvayasva devānāṃ patnīr upa mā hvayadhvam iti patnī gārhapatyam upatiṣṭhate /
VārŚS, 1, 3, 2, 19.1 agne gṛhapata upa mā hvayasva devānāṃ patnīr upa mā hvayadhvam iti patnī gārhapatyam upatiṣṭhate /
VārŚS, 1, 3, 5, 12.1 vyuddiṣṭasya dvaidham āgnīdhrabhāgaṃ pṛthak pāṇyor avadyaty upahūtā pṛthivī mātopa māṃ pṛthivī mātā hvayatām agnir āgnīdhrāt svāhā /
VārŚS, 1, 3, 5, 12.2 upahūto dyauḥ pitopa māṃ dyauḥ pitā hvayatām agnir āgnīdhrāt svāhety upahūya pṛthivyās tvā dātrā prāśnāmy antarikṣasya tvā dātrā prāśnāmi divas tvā dātrā prāśnāmi diśāṃ tvā dātrā prāśnāmīti prāśnāti //
VārŚS, 1, 5, 4, 11.1 upa tvāgne dive diva iti gārhapatyam /
VārŚS, 1, 6, 4, 4.1 tayā darbhābhyāṃ ca paśum upākaroti upo devān iti //
VārŚS, 1, 7, 4, 8.1 varṣīyo nityād barhir upamūlalūnaṃ varṣīyān idhmaḥ //
VārŚS, 2, 1, 2, 7.1 ekādaśa nityā upem asṛkṣīti tisraḥ samās tvāgna iti daśa //
VārŚS, 2, 2, 4, 22.1 upeṣviṣṭakā dadhāti vaihavīr āvartayan //
VārŚS, 2, 2, 5, 14.3 iti proṣya svāgnim upatiṣṭhate upa tvāgne dive diva iti tṛcenānyeṣām //
VārŚS, 3, 2, 2, 24.1 upayathā hotā yeṣāṃ vai hotaḥ prajāpatiḥ saptadaśo yajñe 'nvāyattaḥ //
VārŚS, 3, 2, 2, 34.1 upa svajā varuṇam ity audumbarīm anvārabhante //
VārŚS, 3, 2, 2, 35.1 vāg aitu vāg upaitu vāk sametūpa maitu vāk /
Āpastambaśrautasūtra
ĀpŚS, 6, 8, 11.1 upa preta saṃyatadhvaṃ māntargāta bhāginaṃ bhāgadheyāt saptarṣīṇāṃ sukṛtāṃ yatra lokas tatremaṃ yajñaṃ yajamānaṃ ca dhehy upa pratnam upa bhūr bhuvaḥ suvar āyur me yacchety apareṇāhavanīyaṃ darbheṣu sādayati //
ĀpŚS, 6, 8, 11.1 upa preta saṃyatadhvaṃ māntargāta bhāginaṃ bhāgadheyāt saptarṣīṇāṃ sukṛtāṃ yatra lokas tatremaṃ yajñaṃ yajamānaṃ ca dhehy upa pratnam upa bhūr bhuvaḥ suvar āyur me yacchety apareṇāhavanīyaṃ darbheṣu sādayati //
ĀpŚS, 6, 8, 11.1 upa preta saṃyatadhvaṃ māntargāta bhāginaṃ bhāgadheyāt saptarṣīṇāṃ sukṛtāṃ yatra lokas tatremaṃ yajñaṃ yajamānaṃ ca dhehy upa pratnam upa bhūr bhuvaḥ suvar āyur me yacchety apareṇāhavanīyaṃ darbheṣu sādayati //
ĀpŚS, 6, 17, 7.1 upa tvāgne dive diva iti tisṛbhir gāyatrībhir gārhapatyam upatiṣṭhate 'gne tvaṃ no antama iti catasṛbhiś ca dvipadābhiḥ //
ĀpŚS, 6, 19, 3.2 upainaṃ tan namatīti vijñāyate //
ĀpŚS, 6, 19, 6.1 na prātar agnim upa canāvarohen na prātar āhitāgniś cana manyeteti vājasaneyakam //
ĀpŚS, 6, 21, 1.2 mā naḥ kaścit praghān mā prameṣmahy upa pratnam upa bhūr bhuvaḥ suvar āyur me yacchateti sarvān upasthāyottareṇānuvākenāhavanīyaṃ gharmā jaṭharānnādaṃ mām adyāsmiñ jane kurutam annādo 'ham adyāsmiñ jane bhūyāsam anannādaḥ sa yo 'smān dveṣṭi /
ĀpŚS, 6, 21, 1.2 mā naḥ kaścit praghān mā prameṣmahy upa pratnam upa bhūr bhuvaḥ suvar āyur me yacchateti sarvān upasthāyottareṇānuvākenāhavanīyaṃ gharmā jaṭharānnādaṃ mām adyāsmiñ jane kurutam annādo 'ham adyāsmiñ jane bhūyāsam anannādaḥ sa yo 'smān dveṣṭi /
ĀpŚS, 6, 22, 1.7 vayaḥ suparṇā upa sedur indraṃ priyamedhā ṛṣayo nādhamānāḥ /
ĀpŚS, 7, 6, 7.2 asmāt samudrād bṛhato divo no 'pāṃ bhūmānam upa naḥ sṛjeha /
ĀpŚS, 7, 12, 8.2 upo devān daivīr viśaḥ prajāpater jāyamānā iti caitābhyām upaspṛśann indrāgnibhyāṃ tvā juṣṭam upākaromīti //
ĀpŚS, 16, 4, 2.0 yac cānyad dṛḍhārtha upārdhaṃ manyate //
ĀpŚS, 16, 7, 4.0 upem asṛkṣi vājayur vacasyāṃ cano dadhīta nādyo giro me apāṃ napād āśuhemā kuvit sa supeśasas karati joṣiṣaddhi sam anyā yantīty eṣā apāṃ napād ā hy asthād upasthaṃ jihmānām ūrdhvaḥ svayaśā upasthe ubhe abhi priyatame sadhasthe ā ca parā ca carati prajānann iti tisro 'psumatīr yadi caturviṃśatiḥ //
ĀpŚS, 16, 11, 9.2 pra ca krāmed upa ca tiṣṭheta //
ĀpŚS, 19, 20, 10.1 ye kṛṣṇās tān kṛṣṇājina upanahya nidhāya haviṣkṛtā vācaṃ visṛjyopa preta marutaḥ sudānava iti yajamānam abhyaiti //
ĀpŚS, 20, 12, 10.4 udeṣyate svāhety upodayam /
Āśvalāyanagṛhyasūtra
ĀśvGS, 2, 4, 13.2 medasaḥ kulyā upa enānt sravantu satyā etā āśiṣaḥ santu sarvāḥ svāheti //
ĀśvGS, 2, 10, 6.3 upa maitu mayobhuva ūrjaṃ ca ojaś ca bibhratīḥ /
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 6, 3.2 sabudhnyā upa mā asya viṣṭhāḥ sataś ca yonim asataś ca vivaḥ /
ĀśvŚS, 4, 7, 4.7 mahāvīram ādāyottiṣṭhatsūd u ṣya devaḥ savitā hiraṇyayety anūttiṣṭhet praitu brahmaṇaspatir ity anuvrajed gandharva itthā padam asya rakṣatīti kharam avekṣya tam atikramya nāke suparṇam upa yat patantam iti samāpya praṇavenopaviśed anirasya tṛṇaṃ preṣito yajati /
ĀśvŚS, 4, 10, 3.1 praitu brahmaṇaspatir hotā devo amartyaḥ purastād upa tvāgne dive dive doṣāvastar upa priyaṃ panipnatam ity ardharca āramet /
ĀśvŚS, 4, 10, 3.1 praitu brahmaṇaspatir hotā devo amartyaḥ purastād upa tvāgne dive dive doṣāvastar upa priyaṃ panipnatam ity ardharca āramet /
ĀśvŚS, 4, 11, 6.3 yat kiṃcedaṃ varuṇa daivye jana upa te stomān paśupā iva akaram iti dve //
ĀśvŚS, 4, 12, 6.1 upotthānam agre kṛtvā niṣkramya vedaṃ gṛhṇīyāt //
Śatapathabrāhmaṇa
ŚBM, 1, 2, 1, 3.2 sa upaveṣamādatte dhṛṣṭirasīti sa yadenenāgniṃ dhṛṣṇvivopacarati tena dhṛṣṭir atha yadenena yajña upālabhata upeva vā enenaitad veṣṭi tasmādupaveṣo nāma //
ŚBM, 1, 2, 3, 3.2 upaivema eno gacchantu ye 'sya vadhyasyāvediṣuriti kimiti yajña evaiṣu mṛṣṭām iti tadeṣvetad yajño mṛṣṭe yad ebhyaḥ pātrīnirṇejanam aṅgulipraṇejanaṃ ninayanti //
ŚBM, 1, 2, 4, 13.2 agnir evaiṣa nidānena tānadhvaryureveta upasaṃruṇaddhi tānt saṃrudhyaibhiśca lokair abhinidadhāti yad u cemāṃllokānati caturthaṃ tataḥ punar na saṃjihate tasmād apyetarhyasurā na saṃjihate yena hyevaināndevā avābādhanta tenaivainānapyetarhi brahmaṇā yajñe 'vabādhante //
ŚBM, 1, 5, 2, 6.2 taṃ devā anvamantrayantā naḥ śṛṇūpa na āvartasveti so 'stu tathetyeva devānupāvavarta tenopāvṛttena devā ayajanta teneṣṭvaitadabhavanyadidaṃ devāḥ //
ŚBM, 1, 5, 2, 7.2 yajñamevaitadanumantrayata ā naḥ śṛṇūpa na āvartasvety atha yatpratyāśrāvayati yajña evaitad upāvartate 'stu tatheti tenopāvṛttena retasā bhūtenartvijaḥ sampradāyaṃ caranti yajamānena parokṣaṃ yathā pūrṇapātreṇa sampradāyaṃ careyurevamanenartvijaḥ sampradāyaṃ caranti tad vācaivaitat sampradāyaṃ caranti vāgghi yajño vāg u hi retas tad etenaivaitat saṃpradāyaṃ caranti //
ŚBM, 1, 8, 1, 19.2 upahūtaṃ rathantaraṃ saha pṛthivyopa māṃ rathantaraṃ saha pṛthivyā hvayatām upahūtaṃ vāmadevyaṃ sahāntarikṣeṇopa māṃ vāmadevyaṃ sahāntarikṣeṇa hvayatām upahūtam bṛhatsaha divopa mām bṛhatsaha divā hvayatāmiti tadetāmevaitadupahvayamāna imāṃśca lokān upahvayata etāni ca sāmāni //
ŚBM, 1, 8, 1, 19.2 upahūtaṃ rathantaraṃ saha pṛthivyopa māṃ rathantaraṃ saha pṛthivyā hvayatām upahūtaṃ vāmadevyaṃ sahāntarikṣeṇopa māṃ vāmadevyaṃ sahāntarikṣeṇa hvayatām upahūtam bṛhatsaha divopa mām bṛhatsaha divā hvayatāmiti tadetāmevaitadupahvayamāna imāṃśca lokān upahvayata etāni ca sāmāni //
ŚBM, 1, 8, 1, 19.2 upahūtaṃ rathantaraṃ saha pṛthivyopa māṃ rathantaraṃ saha pṛthivyā hvayatām upahūtaṃ vāmadevyaṃ sahāntarikṣeṇopa māṃ vāmadevyaṃ sahāntarikṣeṇa hvayatām upahūtam bṛhatsaha divopa mām bṛhatsaha divā hvayatāmiti tadetāmevaitadupahvayamāna imāṃśca lokān upahvayata etāni ca sāmāni //
ŚBM, 1, 8, 1, 24.2 iḍopahūtopahūteḍopo asmāṁ iḍā hvayatām iḍopahūteti tad upahūtāmevainām etat satīm pratyakṣamupahvayate yā vai sāsīd gaur vai sāsīccatuṣpadī vai gaustasmāccaturupahvayate //
ŚBM, 1, 8, 1, 25.2 atha nānevopahvayate 'jāmitāyai jāmi ha kuryād yad iḍopahūteḍopahūtety evopahvayetopahūteḍeti veḍopahūteti tad arvācīm upahvayata upahūteḍeti tat parācīm upo asmāṁ iḍā hvayatāmiti tad ātmānaṃ caivaitan nāntarety anyatheva ca bhavatīḍopahūteti tatpunararvācīmupahvayate tadarvācīṃ caivainām etatparācīṃ copahvayate //
ŚBM, 1, 8, 1, 41.2 tadagnīdha ādadhāti tadagnītprāśnātyupahūtā pṛthivī mātopa mām pṛthivī mātā hvayatām agnir āgnīdhrāt svāhopahūto dyauṣpitopa māṃ dyauṣpitā hvayatām agnir āgnīdhrāt svāheti dyāvāpṛthivyo vā eṣa yadāgnīdhras tasmād evam prāśnāti //
ŚBM, 1, 8, 1, 41.2 tadagnīdha ādadhāti tadagnītprāśnātyupahūtā pṛthivī mātopa mām pṛthivī mātā hvayatām agnir āgnīdhrāt svāhopahūto dyauṣpitopa māṃ dyauṣpitā hvayatām agnir āgnīdhrāt svāheti dyāvāpṛthivyo vā eṣa yadāgnīdhras tasmād evam prāśnāti //
ŚBM, 2, 1, 1, 8.5 sopaiva devāñ jagāmopāsurān /
ŚBM, 2, 1, 1, 8.5 sopaiva devāñ jagāmopāsurān /
ŚBM, 2, 2, 3, 4.7 upa ha tv evānyāḥ prajā yāvatso yāvatsa iva tiṣṭhante //
ŚBM, 3, 1, 2, 17.2 veda ha gaur ahamasya tvacam bibharmīti sā bibhyatī trasati tvacam ma ādāsyata iti tasmād u gāvaḥ suvāsasam upaiva niśrayante //
ŚBM, 3, 1, 3, 2.2 ādityebhyaścaruṃ nirvapanti tadasti paryuditamivāṣṭau putrāso aditerye jātās tanvas pari devāṁ upa praitsaptabhiḥ parā mārtāṇḍamāsyaditi //
ŚBM, 3, 2, 1, 20.2 upaiva bhagavo mantrayasva hvayiṣyate vai tveti tāmupāmantrayata sā hāsmai nipalāśamivovāda tasmād u strī puṃsopamantritā nipalāśamivaiva vadati sa hovāca nipalāśamiva vai me 'vādīditi //
ŚBM, 3, 2, 1, 21.2 upaiva bhagavo mantrayasva hvayiṣyate vai tveti tāmupāmantrayata sā hainaṃ juhuve tasmād u strī pumāṃsaṃ hvayata evottamaṃ sa hovācāhvata vai meti //
ŚBM, 3, 7, 3, 9.2 upāvīrasīty upa hi dvitīyo 'vati tasmād āhopāvīrasītyupa devān daivīr viśaḥ prāguriti daivyo vā etā viśo yat paśavo 'sthiṣata devebhya ityevaitadāha yadāhopa devān daivīr viśaḥ prāguriti //
ŚBM, 3, 7, 3, 9.2 upāvīrasīty upa hi dvitīyo 'vati tasmād āhopāvīrasītyupa devān daivīr viśaḥ prāguriti daivyo vā etā viśo yat paśavo 'sthiṣata devebhya ityevaitadāha yadāhopa devān daivīr viśaḥ prāguriti //
ŚBM, 3, 7, 3, 9.2 upāvīrasīty upa hi dvitīyo 'vati tasmād āhopāvīrasītyupa devān daivīr viśaḥ prāguriti daivyo vā etā viśo yat paśavo 'sthiṣata devebhya ityevaitadāha yadāhopa devān daivīr viśaḥ prāguriti //
ŚBM, 3, 8, 2, 3.2 asapatnena prehīty evaitad āha ghṛtasya kulyā upa ṛtasya pathyā anviti sādhūpety evaitad āha devīr āpaḥ śuddhā voḍhvaṃ supariviṣṭā deveṣu supariviṣṭā vayam pariveṣṭāro bhūyāsmety apa evaitatpāvayati //
ŚBM, 3, 8, 2, 3.2 asapatnena prehīty evaitad āha ghṛtasya kulyā upa ṛtasya pathyā anviti sādhūpety evaitad āha devīr āpaḥ śuddhā voḍhvaṃ supariviṣṭā deveṣu supariviṣṭā vayam pariveṣṭāro bhūyāsmety apa evaitatpāvayati //
ŚBM, 4, 1, 3, 18.2 ā vāyo bhūṣa śucipā upa naḥ sahasraṃ te niyuto viśvavāra upo te andho madyamayāmi yasya deva dadhiṣe pūrvapeyaṃ vāyave tveti //
ŚBM, 4, 1, 3, 18.2 ā vāyo bhūṣa śucipā upa naḥ sahasraṃ te niyuto viśvavāra upo te andho madyamayāmi yasya deva dadhiṣe pūrvapeyaṃ vāyave tveti //
ŚBM, 4, 1, 3, 19.2 indravāyū ime sutā upa prayobhirāgatam indavo vāmuśanti hi upayāmagṛhīto 'si vāyava indravāyubhyāṃ tvaiṣa te yoniḥ sajoṣobhyāṃ tveti sādayati sa yadāha sajoṣobhyāṃ tveti yo vai vāyuḥ sa indro ya indraḥ sa vāyus tasmādāhaiṣa te yoniḥ sajoṣobhyāṃ tveti //
ŚBM, 6, 1, 2, 15.2 kiṃ hitaṃ kimupahitamiti prāṇa eva hitaṃ vāgupahitam prāṇe hīyaṃ vāgupeva hitā prāṇastveva hitam aṅgānyupahitam prāṇe hīmānyaṅgānyupeva hitāni //
ŚBM, 6, 1, 2, 15.2 kiṃ hitaṃ kimupahitamiti prāṇa eva hitaṃ vāgupahitam prāṇe hīyaṃ vāgupeva hitā prāṇastveva hitam aṅgānyupahitam prāṇe hīmānyaṅgānyupeva hitāni //
ŚBM, 6, 2, 2, 29.2 yadyāvatya etasyāgner iṣṭakāstāvanti kraye 'horātrāṇi sampadyante 'tha yānyūrdhvāni krayād ahāni kathamasya te lokā anūpahitā bhavantīti yad vā amāvāsyāyāṃ dīkṣitvāmāvāsyāyāṃ krīṇāti tad yāvantam eva lokaṃ karoti tāvatīr iṣṭakā upadadhāty atha yānyūrdhvāni krayādahāni tasminnavakāśe 'dhvaryur agniṃ cinoti kvo hi cinuyān na ca so 'vakāśaḥ syād yāvanti vai saṃvatsarasyāhorātrāṇi tāvatya etasyāgner iṣṭakā upa ca trayodaśo māsas trayodaśo vā eṣa māso yānyūrdhvāni krayād ahāni tad yā amūs trayodaśasya māsa iṣṭakās tābhir asya te lokā anūpahitā bhavanti tat samā lokāś ceṣṭakāśca bhavanti //
ŚBM, 6, 2, 3, 2.2 upāhamāyānīti keneti paśubhiriti tatheti paśviṣṭakayā ha taduvācaiṣā vāva paśviṣṭakā yad dūrveṣṭakā tasmāt prathamāyai svayamātṛṇṇāyā anantarhitā dūrveṣṭakopadhīyate tasmād asyā anantarhitā oṣadhayo 'nantarhitāḥ paśavo 'nantarhito 'gnir anantarhito hyeṣa etayopait //
ŚBM, 6, 2, 3, 4.2 upāhamāyānīti keneti digbhiriti tatheti diśyābhirha taduvāca tasmāddvitīyāyai svayamātṛṇṇāyā anantarhitā diśyā upadhīyante tasmād antarikṣād anantarhitā diśo 'nantarhito vāyur anantarhito hyeṣa etābhir upait //
ŚBM, 6, 2, 3, 6.2 upāhamāyānīti keneti lokampṛṇayeti tathety eṣa vāva lokampṛṇātmanā haiva taduvāca tasmāttṛtīyā svayamātṛṇṇānantarhitā lokampṛṇāyā upadhīyate tasmād asāvādityo 'nantarhito divo 'nantarhito hyeṣa etayopait //
ŚBM, 6, 2, 3, 7.2 idaṃ sarvamabhavanyadidaṃ kiṃ ca te devāścarṣayaś cābruvann imā vāva ṣaḍ devatā idaṃ sarvamabhūvann upa tajjānīta yathā vayamihāpyasāmeti te 'bruvaṃś cetayadhvamiti citimicchateti vāva tadabruvaṃs tad icchata yathā vayam ihāpyasāmeti teṣāṃ cetayamānānāṃ devā dvitīyāṃ citim apaśyannṛṣayaś caturthīm //
ŚBM, 6, 2, 3, 8.2 upa vayamāyāmeti keneti yadeṣu lokeṣūpeti tatheti tadyadūrdhvam pṛthivyā arvācīnam antarikṣāt tena devā upāyaṃs tad eṣā dvitīyā citir atha yad ūrdhvam antarikṣād arvācīnaṃ divastenarṣaya upāyaṃs tadeṣā caturthī citiḥ //
ŚBM, 6, 2, 3, 8.2 upa vayamāyāmeti keneti yadeṣu lokeṣūpeti tatheti tadyadūrdhvam pṛthivyā arvācīnam antarikṣāt tena devā upāyaṃs tad eṣā dvitīyā citir atha yad ūrdhvam antarikṣād arvācīnaṃ divastenarṣaya upāyaṃs tadeṣā caturthī citiḥ //
ŚBM, 6, 8, 2, 1.5 upa taj jānīta yathedaṃ karavāmeti /
ŚBM, 10, 2, 2, 6.6 tatropa yat prapadenābhyucchrito bhavati tat pariśridbhir āpnoti /
ŚBM, 10, 6, 1, 2.5 te ha prātar asaṃvidānā eva samitpāṇayaḥ praticakramira upa tvāyāmeti //
ŚBM, 13, 5, 1, 17.0 yad akrandaḥ prathamaṃ jāyamāna iti triḥ prathamayā trir uttamayā tāḥ pañcadaśa sampadyante pañcadaśo vai vajro vīryam vajro vajreṇaivaitad vīryeṇa yajamānaḥ purastāt pāpmānam apahate tad vai yajamānāyaiva vajraḥ pradīyate yo 'sya stṛtyas taṃ startava upa prāgācchasanam vājyarvopa prāgāt paramaṃ yat sadhastham iti //
ŚBM, 13, 5, 1, 17.0 yad akrandaḥ prathamaṃ jāyamāna iti triḥ prathamayā trir uttamayā tāḥ pañcadaśa sampadyante pañcadaśo vai vajro vīryam vajro vajreṇaivaitad vīryeṇa yajamānaḥ purastāt pāpmānam apahate tad vai yajamānāyaiva vajraḥ pradīyate yo 'sya stṛtyas taṃ startava upa prāgācchasanam vājyarvopa prāgāt paramaṃ yat sadhastham iti //
ŚBM, 13, 5, 1, 18.0 ete uddhṛtya mā no mitro varuṇo aryamāyur ity etat sūktamadhrigāvāvapati catustriṃśadvājino devabandhor ity u haika etām vaṅkrīṇām purastād dadhati ned anāyatane praṇavaṃ dadhāmety atho ned ekavacanena bahuvacanam vyavāyāmeti na tathā kuryāt sārdhameṣa sūktam āvaped upa prāgācchasanam vājyarvopa prāgāt paramaṃ yat sadhastham iti //
ŚBM, 13, 5, 1, 18.0 ete uddhṛtya mā no mitro varuṇo aryamāyur ity etat sūktamadhrigāvāvapati catustriṃśadvājino devabandhor ity u haika etām vaṅkrīṇām purastād dadhati ned anāyatane praṇavaṃ dadhāmety atho ned ekavacanena bahuvacanam vyavāyāmeti na tathā kuryāt sārdhameṣa sūktam āvaped upa prāgācchasanam vājyarvopa prāgāt paramaṃ yat sadhastham iti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 2, 13, 5.4 upa yajñaṃ haviś ca naḥ /
ŚāṅkhGS, 3, 13, 3.2 medasaḥ kulyā upa tān sravantu satyāḥ santu yajamānasya kāmāḥ svāheti vā //
ŚāṅkhGS, 6, 5, 2.0 upa mā śrīr juṣatām upa yaśo 'nu mā śrīr juṣatām anu yaśaḥ //
ŚāṅkhGS, 6, 5, 2.0 upa mā śrīr juṣatām upa yaśo 'nu mā śrīr juṣatām anu yaśaḥ //
Ṛgveda
ṚV, 1, 1, 7.1 upa tvāgne dive dive doṣāvastar dhiyā vayam /
ṚV, 1, 2, 4.1 indravāyū ime sutā upa prayobhir ā gatam /
ṚV, 1, 2, 5.2 tāv ā yātam upa dravat //
ṚV, 1, 2, 6.1 vāyav indraś ca sunvata ā yātam upa niṣkṛtam /
ṚV, 1, 3, 5.2 upa brahmāṇi vāghataḥ //
ṚV, 1, 3, 6.1 indrā yāhi tūtujāna upa brahmāṇi harivaḥ /
ṚV, 1, 4, 2.1 upa naḥ savanā gahi somasya somapāḥ piba /
ṚV, 1, 12, 7.1 kavim agnim upa stuhi satyadharmāṇam adhvare /
ṚV, 1, 12, 10.2 upa yajñaṃ haviś ca naḥ //
ṚV, 1, 13, 3.1 narāśaṃsam iha priyam asmin yajña upa hvaye /
ṚV, 1, 13, 7.1 naktoṣāsā supeśasāsmin yajña upa hvaye /
ṚV, 1, 13, 8.1 tā sujihvā upa hvaye hotārā daivyā kavī /
ṚV, 1, 13, 10.1 iha tvaṣṭāram agriyaṃ viśvarūpam upa hvaye /
ṚV, 1, 13, 12.2 tatra devāṁ upa hvaye //
ṚV, 1, 16, 2.1 imā dhānā ghṛtasnuvo harī ihopa vakṣataḥ /
ṚV, 1, 16, 4.1 upa naḥ sutam ā gahi haribhir indra keśibhiḥ /
ṚV, 1, 16, 5.1 semaṃ na stomam ā gahy upedaṃ savanaṃ sutam /
ṚV, 1, 21, 1.1 ihendrāgnī upa hvaye tayor it stomam uśmasi /
ṚV, 1, 21, 4.1 ugrā santā havāmaha upedaṃ savanaṃ sutam /
ṚV, 1, 22, 5.1 hiraṇyapāṇim ūtaye savitāram upa hvaye /
ṚV, 1, 22, 6.1 apāṃ napātam avase savitāram upa stuhi /
ṚV, 1, 22, 9.1 agne patnīr ihā vaha devānām uśatīr upa /
ṚV, 1, 22, 12.1 ihendrāṇīm upa hvaye varuṇānīṃ svastaye /
ṚV, 1, 23, 17.1 amūr yā upa sūrye yābhir vā sūryaḥ saha /
ṚV, 1, 23, 18.1 apo devīr upa hvaye yatra gāvaḥ pibanti naḥ /
ṚV, 1, 25, 4.2 vayo na vasatīr upa //
ṚV, 1, 30, 8.2 vājebhir upa no havam //
ṚV, 1, 33, 1.1 etāyāmopa gavyanta indram asmākaṃ su pramatiṃ vāvṛdhāti /
ṚV, 1, 33, 2.1 uped ahaṃ dhanadām apratītaṃ juṣṭāṃ na śyeno vasatim patāmi /
ṚV, 1, 36, 7.1 taṃ ghem itthā namasvina upa svarājam āsate /
ṚV, 1, 38, 5.2 pathā yamasya gād upa //
ṚV, 1, 39, 6.1 upo ratheṣu pṛṣatīr ayugdhvam praṣṭir vahati rohitaḥ /
ṚV, 1, 40, 1.2 upa pra yantu marutaḥ sudānava indra prāśūr bhavā sacā //
ṚV, 1, 40, 8.1 upa kṣatram pṛñcīta hanti rājabhir bhaye cit sukṣitiṃ dadhe /
ṚV, 1, 47, 3.2 athādya dasrā vasu bibhratā rathe dāśvāṃsam upa gacchatam //
ṚV, 1, 47, 8.1 arvāñcā vāṃ saptayo 'dhvaraśriyo vahantu savaned upa /
ṚV, 1, 48, 11.2 tenā vaha sukṛto adhvarāṁ upa ye tvā gṛṇanti vahnayaḥ //
ṚV, 1, 49, 1.2 vahantv aruṇapsava upa tvā somino gṛham //
ṚV, 1, 53, 7.1 yudhā yudham upa ghed eṣi dhṛṣṇuyā purā puraṃ sam idaṃ haṃsy ojasā /
ṚV, 1, 61, 14.2 upo venasya joguvāna oṇiṃ sadyo bhuvad vīryāya nodhāḥ //
ṚV, 1, 62, 12.1 sanād eva tava rāyo gabhastau na kṣīyante nopa dasyanti dasma /
ṚV, 1, 65, 2.1 sajoṣā dhīrāḥ padair anu gmann upa tvā sīdan viśve yajatrāḥ //
ṚV, 1, 68, 1.1 śrīṇann upa sthād divam bhuraṇyu sthātuś caratham aktūn vy ūrṇot //
ṚV, 1, 71, 1.1 upa pra jinvann uśatīr uśantam patiṃ na nityaṃ janayaḥ sanīḍāḥ /
ṚV, 1, 72, 5.1 saṃjānānā upa sīdann abhijñu patnīvanto namasyaṃ namasyan /
ṚV, 1, 74, 6.1 ā ca vahāsi tāṁ iha devāṁ upa praśastaye /
ṚV, 1, 77, 3.2 tam medheṣu prathamaṃ devayantīr viśa upa bruvate dasmam ārīḥ //
ṚV, 1, 81, 8.2 vidmā hi tvā purūvasum upa kāmān sasṛjmahe 'thā no 'vitā bhava //
ṚV, 1, 82, 1.1 upo ṣu śṛṇuhī giro maghavan mātathā iva /
ṚV, 1, 82, 5.2 tena jāyām upa priyām mandāno yāhy andhaso yojā nv indra te harī //
ṚV, 1, 82, 6.1 yunajmi te brahmaṇā keśinā harī upa pra yāhi dadhiṣe gabhastyoḥ /
ṚV, 1, 83, 2.1 āpo na devīr upa yanti hotriyam avaḥ paśyanti vitataṃ yathā rajaḥ /
ṚV, 1, 84, 2.2 ṛṣīṇāṃ ca stutīr upa yajñaṃ ca mānuṣāṇām //
ṚV, 1, 87, 2.2 ścotanti kośā upa vo ratheṣv ā ghṛtam ukṣatā madhuvarṇam arcate //
ṚV, 1, 89, 2.2 devānāṃ sakhyam upa sedimā vayaṃ devā na āyuḥ pra tirantu jīvase //
ṚV, 1, 92, 7.2 prajāvato nṛvato aśvabudhyān uṣo goagrāṁ upa māsi vājān //
ṚV, 1, 93, 11.2 ā yātam upa naḥ sacā //
ṚV, 1, 95, 1.1 dve virūpe carataḥ svarthe anyānyā vatsam upa dhāpayete /
ṚV, 1, 95, 6.1 ubhe bhadre joṣayete na mene gāvo na vāśrā upa tasthur evaiḥ /
ṚV, 1, 107, 2.1 upa no devā avasā gamantv aṅgirasāṃ sāmabhi stūyamānāḥ /
ṚV, 1, 114, 9.1 upa te stomān paśupā ivākaraṃ rāsvā pitar marutāṃ sumnam asme /
ṚV, 1, 116, 19.2 ā jahnāvīṃ samanasopa vājais trir ahno bhāgaṃ dadhatīm ayātam //
ṚV, 1, 117, 1.2 barhiṣmatī rātir viśritā gīr iṣā yātaṃ nāsatyopa vājaiḥ //
ṚV, 1, 118, 10.2 ā na upa vasumatā rathena giro juṣāṇā suvitāya yātam //
ṚV, 1, 124, 4.1 upo adarśi śundhyuvo na vakṣo nodhā ivāvir akṛta priyāṇi /
ṚV, 1, 124, 11.2 vi nūnam ucchād asati pra ketur gṛhaṃ gṛham upa tiṣṭhāte agniḥ //
ṚV, 1, 125, 4.1 upa kṣaranti sindhavo mayobhuva ījānaṃ ca yakṣyamāṇaṃ ca dhenavaḥ /
ṚV, 1, 125, 4.2 pṛṇantaṃ ca papuriṃ ca śravasyavo ghṛtasya dhārā upa yanti viśvataḥ //
ṚV, 1, 126, 3.1 upa mā śyāvāḥ svanayena dattā vadhūmanto daśa rathāso asthuḥ /
ṚV, 1, 126, 7.1 upopa me parā mṛśa mā me dabhrāṇi manyathāḥ /
ṚV, 1, 126, 7.1 upopa me parā mṛśa mā me dabhrāṇi manyathāḥ /
ṚV, 1, 130, 1.1 endra yāhy upa naḥ parāvato nāyam acchā vidathānīva satpatir astaṃ rājeva satpatiḥ /
ṚV, 1, 134, 2.3 sadhrīcīnā niyuto dāvane dhiya upa bruvata īṃ dhiyaḥ //
ṚV, 1, 135, 1.1 stīrṇam barhir upa no yāhi vītaye sahasreṇa niyutā niyutvate śatinībhir niyutvate /
ṚV, 1, 135, 3.1 ā no niyudbhiḥ śatinībhir adhvaraṃ sahasriṇībhir upa yāhi vītaye vāyo havyāni vītaye /
ṚV, 1, 135, 5.1 ā vāṃ dhiyo vavṛtyur adhvarāṁ upemam indum marmṛjanta vājinam āśum atyaṃ na vājinam /
ṚV, 1, 135, 8.2 sākaṃ gāvaḥ suvate pacyate yavo na te vāya upa dasyanti dhenavo nāpa dasyanti dhenavaḥ //
ṚV, 1, 136, 6.2 indram agnim upa stuhi dyukṣam aryamaṇam bhagam /
ṚV, 1, 137, 1.2 ā rājānā divispṛśāsmatrā gantam upa naḥ /
ṚV, 1, 137, 3.2 asmatrā gantam upa no 'rvāñcā somapītaye /
ṚV, 1, 138, 4.1 asyā ū ṣu ṇa upa sātaye bhuvo 'heᄆamāno rarivāṁ ajāśva śravasyatām ajāśva /
ṚV, 1, 139, 1.3 adha pra sū na upa yantu dhītayo devāṁ acchā na dhītayaḥ //
ṚV, 1, 139, 5.2 mā vāṃ rātir upa dasat kadā canāsmad rātiḥ kadā cana //
ṚV, 1, 140, 4.2 asamanā ajirāso raghuṣyado vātajūtā upa yujyanta āśavaḥ //
ṚV, 1, 141, 1.2 yad īm upa hvarate sādhate matir ṛtasya dhenā anayanta sasrutaḥ //
ṚV, 1, 142, 2.1 ghṛtavantam upa māsi madhumantaṃ tanūnapāt /
ṚV, 1, 142, 11.1 avasṛjann upa tmanā devān yakṣi vanaspate /
ṚV, 1, 142, 13.1 svāhākṛtāny ā gahy upa havyāni vītaye /
ṚV, 1, 145, 5.1 sa īm mṛgo apyo vanargur upa tvacy upamasyāṃ ni dhāyi /
ṚV, 1, 149, 1.2 upa dhrajantam adrayo vidhann it //
ṚV, 1, 151, 4.2 yuvaṃ divo bṛhato dakṣam ābhuvaṃ gāṃ na dhury upa yuñjāthe apaḥ //
ṚV, 1, 151, 7.2 upāha taṃ gacchatho vītho adhvaram acchā giraḥ sumatiṃ gantam asmayū //
ṚV, 1, 158, 3.2 upa vām avaḥ śaraṇaṃ gameyaṃ śūro nājma patayadbhir evaiḥ //
ṚV, 1, 161, 7.2 saudhanvanā aśvād aśvam atakṣata yuktvā ratham upa devāṁ ayātana //
ṚV, 1, 162, 7.1 upa prāgāt suman me 'dhāyi manma devānām āśā upa vītapṛṣṭhaḥ /
ṚV, 1, 162, 7.1 upa prāgāt suman me 'dhāyi manma devānām āśā upa vītapṛṣṭhaḥ /
ṚV, 1, 163, 12.1 upa prāgācchasanaṃ vājy arvā devadrīcā manasā dīdhyānaḥ /
ṚV, 1, 163, 13.1 upa prāgāt paramaṃ yat sadhastham arvāṁ acchā pitaram mātaraṃ ca /
ṚV, 1, 164, 4.2 bhūmyā asur asṛg ātmā kva svit ko vidvāṃsam upa gāt praṣṭum etat //
ṚV, 1, 164, 26.1 upa hvaye sudughāṃ dhenum etāṃ suhasto godhug uta dohad enām /
ṚV, 1, 164, 42.2 tataḥ kṣaraty akṣaraṃ tad viśvam upa jīvati //
ṚV, 1, 165, 5.2 mahobhir etāṁ upa yujmahe nv indra svadhām anu hi no babhūtha //
ṚV, 1, 166, 2.1 nityaṃ na sūnum madhu bibhrata upa krīᄆanti krīᄆā vidatheṣu ghṛṣvayaḥ /
ṚV, 1, 167, 1.2 sahasraṃ rāyo mādayadhyai sahasriṇa upa no yantu vājāḥ //
ṚV, 1, 171, 2.2 upem ā yāta manasā juṣāṇā yūyaṃ hi ṣṭhā namasa id vṛdhāsaḥ //
ṚV, 1, 173, 10.2 mitrāyuvo na pūrpatiṃ suśiṣṭau madhyāyuva upa śikṣanti yajñaiḥ //
ṚV, 1, 177, 1.2 stutaḥ śravasyann avasopa madrig yuktvā harī vṛṣaṇā yāhy arvāṅ //
ṚV, 1, 177, 3.2 yuktvā vṛṣabhyāṃ vṛṣabha kṣitīnāṃ haribhyāṃ yāhi pravatopa madrik //
ṚV, 1, 177, 5.1 o suṣṭuta indra yāhy arvāṅ upa brahmāṇi mānyasya kāroḥ /
ṚV, 1, 179, 5.1 imaṃ nu somam antito hṛtsu pītam upa bruve /
ṚV, 1, 180, 6.1 ni yad yuvethe niyutaḥ sudānū upa svadhābhiḥ sṛjathaḥ purandhim /
ṚV, 1, 182, 2.2 pūrṇaṃ rathaṃ vahethe madhva ācitaṃ tena dāśvāṃsam upa yātho aśvinā //
ṚV, 1, 183, 5.2 diśaṃ na diṣṭām ṛjūyeva yantā me havaṃ nāsatyopa yātam //
ṚV, 1, 185, 7.1 urvī pṛthvī bahule dūreante upa bruve namasā yajñe asmin /
ṚV, 1, 186, 4.1 upa va eṣe namasā jigīṣoṣāsānaktā sudugheva dhenuḥ /
ṚV, 1, 187, 3.1 upa naḥ pitav ā cara śivaḥ śivābhir ūtibhiḥ /
ṚV, 1, 188, 10.1 upa tmanyā vanaspate pātho devebhyaḥ sṛja /
ṚV, 1, 190, 2.1 tam ṛtviyā upa vācaḥ sacante sargo na yo devayatām asarji /
ṚV, 2, 3, 10.1 vanaspatir avasṛjann upa sthād agnir haviḥ sūdayāti pra dhībhiḥ /
ṚV, 2, 3, 10.2 tridhā samaktaṃ nayatu prajānan devebhyo daivyaḥ śamitopa havyam //
ṚV, 2, 5, 6.1 yadī mātur upa svasā ghṛtam bharanty asthita /
ṚV, 2, 8, 1.1 vājayann iva nū rathān yogāṁ agner upa stuhi /
ṚV, 2, 17, 7.2 kṛdhi praketam upa māsy ā bhara daddhi bhāgaṃ tanvo yena māmahaḥ //
ṚV, 2, 18, 8.2 upa jyeṣṭhe varūthe gabhastau prāye prāye jigīvāṃsaḥ syāma //
ṚV, 2, 24, 15.2 vīreṣu vīrāṁ upa pṛṅdhi nas tvaṃ yad īśāno brahmaṇā veṣi me havam //
ṚV, 2, 27, 7.2 bṛhan mitrasya varuṇasya śarmopa syāma puruvīrā ariṣṭāḥ //
ṚV, 2, 27, 13.1 śucir apaḥ sūyavasā adabdha upa kṣeti vṛddhavayāḥ suvīraḥ /
ṚV, 2, 30, 3.2 mihaṃ vasāna upa hīm adudrot tigmāyudho ajayacchatrum indraḥ //
ṚV, 2, 30, 7.2 yo me pṛṇād yo dadad yo nibodhād yo mā sunvantam upa gobhir āyat //
ṚV, 2, 30, 11.1 taṃ vaḥ śardham mārutaṃ sumnayur giropa bruve namasā daivyaṃ janam /
ṚV, 2, 34, 14.1 tāṁ iyāno mahi varūtham ūtaya upa ghed enā namasā gṛṇīmasi /
ṚV, 2, 35, 1.1 upem asṛkṣi vājayur vacasyāṃ cano dadhīta nādyo giro me /
ṚV, 2, 35, 3.1 sam anyā yanty upa yanty anyāḥ samānam ūrvaṃ nadyaḥ pṛṇanti /
ṚV, 2, 35, 5.2 kṛtā ivopa hi prasarsre apsu sa pīyūṣaṃ dhayati pūrvasūnām //
ṚV, 2, 39, 8.2 tāni narā jujuṣāṇopa yātam bṛhad vadema vidathe suvīrāḥ //
ṚV, 3, 2, 3.2 rurucānam bhānunā jyotiṣā mahām atyaṃ na vājaṃ saniṣyann upa bruve //
ṚV, 3, 2, 9.2 tāsām ekām adadhur martye bhujam u lokam u dve upa jāmim īyatuḥ //
ṚV, 3, 3, 9.2 tasya vratāni bhūripoṣiṇo vayam upa bhūṣema dama ā suvṛktibhiḥ //
ṚV, 3, 4, 10.1 vanaspate 'va sṛjopa devān agnir haviḥ śamitā sūdayāti /
ṚV, 3, 12, 7.1 indrāgnī apasas pary upa pra yanti dhītayaḥ /
ṚV, 3, 25, 4.1 agna indraś ca dāśuṣo duroṇe sutāvato yajñam ihopa yātam /
ṚV, 3, 27, 12.1 ūrjo napātam adhvare dīdivāṃsam upa dyavi /
ṚV, 3, 29, 16.2 dhruvam ayā dhruvam utāśamiṣṭhāḥ prajānan vidvāṁ upa yāhi somam //
ṚV, 3, 33, 5.1 ramadhvam me vacase somyāya ṛtāvarīr upa muhūrtam evaiḥ /
ṚV, 3, 35, 2.1 upājirā puruhūtāya saptī harī rathasya dhūrṣv ā yunajmi /
ṚV, 3, 35, 2.2 dravad yathā sambhṛtaṃ viśvataś cid upemaṃ yajñam ā vahāta indram //
ṚV, 3, 35, 3.1 upo nayasva vṛṣaṇā tapuṣpotem ava tvaṃ vṛṣabha svadhāvaḥ /
ṚV, 3, 35, 4.2 sthiraṃ rathaṃ sukham indrādhitiṣṭhan prajānan vidvāṁ upa yāhi somam //
ṚV, 3, 37, 5.1 indraṃ vṛtrāya hantave puruhūtam upa bruve /
ṚV, 3, 42, 1.1 upa naḥ sutam ā gahi somam indra gavāśiram /
ṚV, 3, 43, 1.1 ā yāhy arvāṅ upa vandhureṣṭhās taved anu pradivaḥ somapeyam /
ṚV, 3, 43, 1.2 priyā sakhāyā vi mucopa barhis tvām ime havyavāho havante //
ṚV, 3, 43, 2.1 ā yāhi pūrvīr ati carṣaṇīr āṃ arya āśiṣa upa no haribhyām /
ṚV, 3, 51, 2.1 śatakratum arṇavaṃ śākinaṃ naraṃ giro ma indram upa yanti viśvataḥ /
ṚV, 3, 52, 5.2 pra yat stotā jaritā tūrṇyartho vṛṣāyamāṇa upa gīrbhir īṭṭe //
ṚV, 3, 52, 6.2 ṛbhumantaṃ vājavantaṃ tvā kave prayasvanta upa śikṣema dhītibhiḥ //
ṚV, 3, 53, 11.1 upa preta kuśikāś cetayadhvam aśvaṃ rāye pra muñcatā sudāsaḥ /
ṚV, 3, 55, 1.2 vratā devānām upa nu prabhūṣan mahad devānām asuratvam ekam //
ṚV, 3, 55, 21.1 imāṃ ca naḥ pṛthivīṃ viśvadhāyā upa kṣeti hitamitro na rājā /
ṚV, 3, 56, 2.1 ṣaḍ bhārāṁ eko acaran bibharty ṛtaṃ varṣiṣṭham upa gāva āguḥ /
ṚV, 3, 60, 7.1 indra ṛbhubhir vājibhir vājayann iha stomaṃ jaritur upa yāhi yajñiyam /
ṚV, 4, 4, 9.1 iha tvā bhūry ā cared upa tman doṣāvastar dīdivāṃsam anu dyūn /
ṚV, 4, 5, 1.2 anūnena bṛhatā vakṣathenopa stabhāyad upamin na rodhaḥ //
ṚV, 4, 5, 8.1 pravācyaṃ vacasaḥ kim me asya guhā hitam upa niṇig vadanti /
ṚV, 4, 6, 2.2 ūrdhvam bhānuṃ savitevāśren meteva dhūmaṃ stabhāyad upa dyām //
ṚV, 4, 14, 1.2 ā nāsatyorugāyā rathenemaṃ yajñam upa no yātam accha //
ṚV, 4, 16, 1.1 ā satyo yātu maghavāṁ ṛjīṣī dravantv asya haraya upa naḥ /
ṚV, 4, 21, 1.1 ā yātv indro 'vasa upa na iha stutaḥ sadhamād astu śūraḥ /
ṚV, 4, 21, 5.1 upa yo namo namasi stabhāyann iyarti vācaṃ janayan yajadhyai /
ṚV, 4, 22, 10.1 asmākam it su śṛṇuhi tvam indrāsmabhyaṃ citrāṁ upa māhi vājān /
ṚV, 4, 29, 1.1 ā na stuta upa vājebhir ūtī indra yāhi haribhir mandasānaḥ /
ṚV, 4, 29, 2.1 ā hi ṣmā yāti naryaś cikitvān hūyamānaḥ sotṛbhir upa yajñam /
ṚV, 4, 29, 4.2 upa tmani dadhāno dhury āśūn sahasrāṇi śatāni vajrabāhuḥ //
ṚV, 4, 33, 2.2 ād id devānām upa sakhyam āyan dhīrāsaḥ puṣṭim avahan manāyai //
ṚV, 4, 34, 1.1 ṛbhur vibhvā vāja indro no acchemaṃ yajñaṃ ratnadheyopa yāta /
ṚV, 4, 34, 5.1 ā vājā yātopa na ṛbhukṣā maho naro draviṇaso gṛṇānāḥ /
ṚV, 4, 34, 6.1 ā napātaḥ śavaso yātanopemaṃ yajñaṃ namasā hūyamānāḥ /
ṚV, 4, 35, 1.1 ihopa yāta śavaso napātaḥ saudhanvanā ṛbhavo māpa bhūta /
ṚV, 4, 37, 1.1 upa no vājā adhvaram ṛbhukṣā devā yāta pathibhir devayānaiḥ /
ṚV, 4, 41, 8.2 śriye na gāva upa somam asthur indraṃ giro varuṇam me manīṣāḥ //
ṚV, 4, 41, 9.1 imā indraṃ varuṇam me manīṣā agmann upa draviṇam icchamānāḥ /
ṚV, 4, 41, 9.2 upem asthur joṣṭāra iva vasvo raghvīr iva śravaso bhikṣamāṇāḥ //
ṚV, 4, 44, 4.1 hiraṇyayena purubhū rathenemaṃ yajñaṃ nāsatyopa yātam /
ṚV, 4, 46, 5.1 rathena pṛthupājasā dāśvāṃsam upa gacchatam /
ṚV, 4, 51, 11.1 tad vo divo duhitaro vibhātīr upa bruva uṣaso yajñaketuḥ /
ṚV, 4, 56, 5.2 śucī upa praśastaye //
ṚV, 4, 57, 5.2 tenemām upa siñcatam //
ṚV, 4, 58, 2.2 upa brahmā śṛṇavacchasyamānaṃ catuḥśṛṅgo 'vamīd gaura etat //
ṚV, 5, 2, 5.2 ya īṃ jagṛbhur ava te sṛjantv ājāti paśva upa naś cikitvān //
ṚV, 5, 4, 5.1 juṣṭo damūnā atithir duroṇa imaṃ no yajñam upa yāhi vidvān /
ṚV, 5, 8, 4.1 tvām agne dharṇasiṃ viśvadhā vayaṃ gīrbhir gṛṇanto namasopa sedima /
ṚV, 5, 9, 5.2 yad īm aha trito divy upa dhmāteva dhamati śiśīte dhmātarī yathā //
ṚV, 5, 11, 4.1 agnir no yajñam upa vetu sādhuyāgniṃ naro vi bharante gṛhe gṛhe /
ṚV, 5, 30, 9.2 antar hy akhyad ubhe asya dhene athopa praid yudhaye dasyum indraḥ //
ṚV, 5, 39, 4.2 indram upa praśastaye pūrvībhir jujuṣe giraḥ //
ṚV, 5, 40, 4.2 yuktvā haribhyām upa yāsad arvāṅ mādhyandine savane matsad indraḥ //
ṚV, 5, 41, 7.1 upa va eṣe vandyebhiḥ śūṣaiḥ pra yahvī divaś citayadbhir arkaiḥ /
ṚV, 5, 42, 7.1 upa stuhi prathamaṃ ratnadheyam bṛhaspatiṃ sanitāraṃ dhanānām /
ṚV, 5, 42, 15.2 kāmo rāye havate mā svasty upa stuhi pṛṣadaśvāṁ ayāsaḥ //
ṚV, 5, 43, 1.1 ā dhenavaḥ payasā tūrṇyarthā amardhantīr upa no yantu madhvā /
ṚV, 5, 49, 2.2 upa bruvīta namasā vijānañ jyeṣṭhaṃ ca ratnaṃ vibhajantam āyoḥ //
ṚV, 5, 49, 4.2 upa yad voce adhvarasya hotā rāyaḥ syāma patayo vājaratnāḥ //
ṚV, 5, 51, 12.1 svastaye vāyum upa bravāmahai somaṃ svasti bhuvanasya yas patiḥ /
ṚV, 5, 53, 3.1 te ma āhur ya āyayur upa dyubhir vibhir made /
ṚV, 5, 54, 7.2 nāsya rāya upa dasyanti notaya ṛṣiṃ vā yaṃ rājānaṃ vā suṣūdatha //
ṚV, 5, 55, 5.2 na vo dasrā upa dasyanti dhenavaḥ śubhaṃ yātām anu rathā avṛtsata //
ṚV, 5, 62, 4.1 ā vām aśvāsaḥ suyujo vahantu yataraśmaya upa yantv arvāk /
ṚV, 5, 62, 4.2 ghṛtasya nirṇig anu vartate vām upa sindhavaḥ pradivi kṣaranti //
ṚV, 5, 63, 3.2 citrebhir abhrair upa tiṣṭhatho ravaṃ dyāṃ varṣayatho asurasya māyayā //
ṚV, 5, 65, 3.1 tā vām iyāno 'vase pūrvā upa bruve sacā /
ṚV, 5, 71, 1.2 upemaṃ cārum adhvaram //
ṚV, 5, 71, 3.1 upa naḥ sutam ā gataṃ varuṇa mitra dāśuṣaḥ /
ṚV, 5, 75, 8.2 avasyum aśvinā yuvaṃ gṛṇantam upa bhūṣatho mādhvī mama śrutaṃ havam //
ṚV, 5, 78, 1.2 haṃsāv iva patatam ā sutāṁ upa //
ṚV, 5, 78, 2.2 haṃsāv iva patatam ā sutāṁ upa //
ṚV, 5, 78, 3.2 haṃsāv iva patatam ā sutāṁ upa //
ṚV, 6, 1, 6.2 taṃ tvā vayaṃ dama ā dīdivāṃsam upa jñubādho namasā sadema //
ṚV, 6, 8, 4.1 apām upasthe mahiṣā agṛbhṇata viśo rājānam upa tasthur ṛgmiyam /
ṚV, 6, 15, 6.2 upa vo gīrbhir amṛtaṃ vivāsata devo deveṣu vanate hi vāryaṃ devo deveṣu vanate hi no duvaḥ //
ṚV, 6, 16, 37.1 upa tvā raṇvasaṃdṛśam prayasvantaḥ sahaskṛta /
ṚV, 6, 16, 38.1 upa cchāyām iva ghṛṇer aganma śarma te vayam /
ṚV, 6, 17, 7.1 paprātha kṣām mahi daṃso vy urvīm upa dyām ṛṣvo bṛhad indra stabhāyaḥ /
ṚV, 6, 20, 8.2 ā tugraṃ śaśvad ibhaṃ dyotanāya mātur na sīm upa sṛjā iyadhyai //
ṚV, 6, 21, 11.1 nū ma ā vācam upa yāhi vidvān viśvebhiḥ sūno sahaso yajatraiḥ /
ṚV, 6, 28, 2.1 indro yajvane pṛṇate ca śikṣaty uped dadāti na svam muṣāyati /
ṚV, 6, 28, 4.1 na tā arvā reṇukakāṭo aśnute na saṃskṛtatram upa yanti tā abhi /
ṚV, 6, 28, 8.1 upedam upaparcanam āsu goṣūpa pṛcyatām /
ṚV, 6, 28, 8.1 upedam upaparcanam āsu goṣūpa pṛcyatām /
ṚV, 6, 28, 8.2 upa ṛṣabhasya retasy upendra tava vīrye //
ṚV, 6, 28, 8.2 upa ṛṣabhasya retasy upendra tava vīrye //
ṚV, 6, 31, 5.2 yāhi prapathinn avasopa madrik pra ca śruta śrāvaya carṣaṇibhyaḥ //
ṚV, 6, 36, 4.1 sa rāyas khām upa sṛjā gṛṇānaḥ puruścandrasya tvam indra vasvaḥ /
ṚV, 6, 40, 4.2 upa brahmāṇi śṛṇava imā no 'thā te yajñas tanve vayo dhāt //
ṚV, 6, 41, 1.1 aheᄆamāna upa yāhi yajñaṃ tubhyam pavanta indavaḥ sutāsaḥ /
ṚV, 6, 41, 4.2 etaṃ titirva upa yāhi yajñaṃ tena viśvās taviṣīr ā pṛṇasva //
ṚV, 6, 45, 23.2 yat sīm upa śravad giraḥ //
ṚV, 6, 47, 8.2 ṛṣvā ta indra sthavirasya bāhū upa stheyāma śaraṇā bṛhantā //
ṚV, 6, 47, 29.1 upa śvāsaya pṛthivīm uta dyām purutrā te manutāṃ viṣṭhitaṃ jagat /
ṚV, 6, 48, 11.1 ā sakhāyaḥ sabardughāṃ dhenum ajadhvam upa navyasā vacaḥ /
ṚV, 6, 48, 16.1 ā mā pūṣann upa drava śaṃsiṣaṃ nu te apikarṇa āghṛṇe /
ṚV, 6, 50, 6.2 śravad iddhavam upa ca stavāno rāsad vājāṁ upa maho gṛṇānaḥ //
ṚV, 6, 50, 6.2 śravad iddhavam upa ca stavāno rāsad vājāṁ upa maho gṛṇānaḥ //
ṚV, 6, 52, 8.2 taṃ viśva upa gacchatha //
ṚV, 6, 52, 9.1 upa naḥ sūnavo giraḥ śṛṇvantv amṛtasya ye /
ṚV, 6, 52, 13.1 viśve devāḥ śṛṇutemaṃ havam me ye antarikṣe ya upa dyavi ṣṭha /
ṚV, 6, 55, 4.1 pūṣaṇaṃ nv ajāśvam upa stoṣāma vājinam /
ṚV, 6, 60, 9.1 tābhir ā gacchataṃ naropedaṃ savanaṃ sutam /
ṚV, 6, 60, 14.1 ā no gavyebhir aśvyair vasavyair upa gacchatam /
ṚV, 6, 62, 4.1 tā navyaso jaramāṇasya manmopa bhūṣato yuyujānasaptī /
ṚV, 6, 67, 2.1 iyam mad vām pra stṛṇīte manīṣopa priyā namasā barhir accha /
ṚV, 6, 67, 3.1 ā yātam mitrāvaruṇā suśasty upa priyā namasā hūyamānā /
ṚV, 6, 68, 10.2 yuvo ratho adhvaraṃ devavītaye prati svasaram upa yāti pītaye //
ṚV, 6, 69, 4.2 juṣethāṃ viśvā havanā matīnām upa brahmāṇi śṛṇutaṃ giro me //
ṚV, 6, 69, 7.2 ā vām andhāṃsi madirāṇy agmann upa brahmāṇi śṛṇutaṃ havam me //
ṚV, 6, 72, 2.2 upa dyāṃ skambhathu skambhanenāprathatam pṛthivīm mātaraṃ vi //
ṚV, 6, 75, 8.2 tatrā ratham upa śagmaṃ sadema viśvāhā vayaṃ sumanasyamānāḥ //
ṚV, 6, 75, 13.1 ā jaṅghanti sānv eṣāṃ jaghanāṁ upa jighnate /
ṚV, 7, 1, 3.2 tvāṃ śaśvanta upa yanti vājāḥ //
ṚV, 7, 1, 6.1 upa yam eti yuvatiḥ sudakṣaṃ doṣā vastor haviṣmatī ghṛtācī /
ṚV, 7, 1, 6.2 upa svainam aramatir vasūyuḥ //
ṚV, 7, 2, 1.2 upa spṛśa divyaṃ sānu stūpaiḥ saṃ raśmibhis tatanaḥ sūryasya //
ṚV, 7, 2, 2.1 narāśaṃsasya mahimānam eṣām upa stoṣāma yajatasya yajñaiḥ /
ṚV, 7, 2, 10.1 vanaspate 'va sṛjopa devān agnir haviḥ śamitā sūdayāti /
ṚV, 7, 6, 6.1 yasya śarmann upa viśve janāsa evais tasthuḥ sumatim bhikṣamāṇāḥ /
ṚV, 7, 14, 3.1 ā no devebhir upa devahūtim agne yāhi vaṣaṭkṛtiṃ juṣāṇaḥ /
ṚV, 7, 15, 9.1 upa tvā sātaye naro viprāso yanti dhītibhiḥ /
ṚV, 7, 15, 9.2 upākṣarā sahasriṇī //
ṚV, 7, 16, 11.2 ud vā siñcadhvam upa vā pṛṇadhvam ād id vo deva ohate //
ṚV, 7, 18, 3.1 imā u tvā paspṛdhānāso atra mandrā giro devayantīr upa sthuḥ /
ṚV, 7, 18, 4.1 dhenuṃ na tvā sūyavase dudukṣann upa brahmāṇi sasṛje vasiṣṭhaḥ /
ṚV, 7, 19, 11.2 upa no vājān mimīhy upa stīn yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 19, 11.2 upa no vājān mimīhy upa stīn yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 23, 3.1 yuje rathaṃ gaveṣaṇaṃ haribhyām upa brahmāṇi jujuṣāṇam asthuḥ /
ṚV, 7, 26, 5.2 sahasriṇa upa no māhi vājān yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 28, 1.1 brahmā ṇa indropa yāhi vidvān arvāñcas te harayaḥ santu yuktāḥ /
ṚV, 7, 29, 2.2 asminn ū ṣu savane mādayasvopa brahmāṇi śṛṇava imā naḥ //
ṚV, 7, 31, 9.1 ūrdhvāsas tvānv indavo bhuvan dasmam upa dyavi /
ṚV, 7, 32, 1.2 ārāttāc cit sadhamādaṃ na ā gahīha vā sann upa śrudhi //
ṚV, 7, 33, 9.2 yamena tatam paridhiṃ vayanto 'psarasa upa sedur vasiṣṭhāḥ //
ṚV, 7, 33, 14.2 upainam ādhvaṃ sumanasyamānā ā vo gacchāti pratṛdo vasiṣṭhaḥ //
ṚV, 7, 37, 7.2 upa tribandhur jaradaṣṭim ety asvaveśaṃ yaṃ kṛṇavanta martāḥ //
ṚV, 7, 44, 3.1 dadhikrāvāṇam bubudhāno agnim upa bruva uṣasaṃ sūryaṃ gām /
ṚV, 7, 46, 2.2 avann avantīr upa no duraś carānamīvo rudra jāsu no bhava //
ṚV, 7, 55, 2.2 vīva bhrājanta ṛṣṭaya upa srakveṣu bapsato ni ṣu svapa //
ṚV, 7, 67, 2.1 aśocy agniḥ samidhāno asme upo adṛśran tamasaś cid antāḥ /
ṚV, 7, 69, 6.1 narā gaureva vidyutaṃ tṛṣāṇāsmākam adya savanopa yātam /
ṚV, 7, 70, 6.2 upa pra yātaṃ varam ā vasiṣṭham imā brahmāṇy ṛcyante yuvabhyām //
ṚV, 7, 71, 4.2 ā na enā nāsatyopa yātam abhi yad vāṃ viśvapsnyo jigāti //
ṚV, 7, 72, 2.1 ā no devebhir upa yātam arvāk sajoṣasā nāsatyā rathena /
ṚV, 7, 73, 4.1 upa tyā vahnī gamato viśaṃ no rakṣohaṇā sambhṛtā vīᄆupāṇī /
ṚV, 7, 74, 3.1 ā yātam upa bhūṣatam madhvaḥ pibatam aśvinā /
ṚV, 7, 74, 4.1 aśvāso ye vām upa dāśuṣo gṛhaṃ yuvāṃ dīyanti bibhrataḥ /
ṚV, 7, 77, 1.1 upo ruruce yuvatir na yoṣā viśvaṃ jīvam prasuvantī carāyai /
ṚV, 7, 83, 3.2 asthur janānām upa mām arātayo 'rvāg avasā havanaśrutā gatam //
ṚV, 7, 84, 3.2 upo rayir devajūto na etu pra ṇa spārhābhir ūtibhis tiretam //
ṚV, 7, 86, 3.1 pṛcche tad eno varuṇa didṛkṣūpo emi cikituṣo vipṛccham /
ṚV, 7, 92, 1.1 ā vāyo bhūṣa śucipā upa naḥ sahasraṃ te niyuto viśvavāra /
ṚV, 7, 92, 1.2 upo te andho madyam ayāmi yasya deva dadhiṣe pūrvapeyam //
ṚV, 7, 92, 5.1 ā no niyudbhiḥ śatinībhir adhvaraṃ sahasriṇībhir upa yāhi yajñam /
ṚV, 7, 93, 3.1 upo ha yad vidathaṃ vājino gur dhībhir viprāḥ pramatim icchamānāḥ /
ṚV, 7, 93, 6.1 imām u ṣu somasutim upa na endrāgnī saumanasāya yātam /
ṚV, 7, 95, 4.1 uta syā naḥ sarasvatī juṣāṇopa śravat subhagā yajñe asmin /
ṚV, 7, 95, 5.2 tava śarman priyatame dadhānā upa stheyāma śaraṇaṃ na vṛkṣam //
ṚV, 7, 103, 3.2 akhkhalīkṛtyā pitaraṃ na putro anyo anyam upa vadantam eti //
ṚV, 8, 1, 4.2 upa kramasva pururūpam ā bhara vājaṃ nediṣṭham ūtaye //
ṚV, 8, 1, 8.2 yābhiḥ kāṇvasyopa barhir āsadaṃ yāsad vajrī bhinat puraḥ //
ṚV, 8, 3, 21.2 viśveṣāṃ tmanā śobhiṣṭham upeva divi dhāvamānam //
ṚV, 8, 4, 9.2 śvātrabhājā vayasā sacate sadā candro yāti sabhām upa //
ṚV, 8, 4, 11.2 upa nūnaṃ yuyuje vṛṣaṇā harī ā ca jagāma vṛtrahā //
ṚV, 8, 4, 14.1 upa bradhnaṃ vāvātā vṛṣaṇā harī indram apasu vakṣataḥ /
ṚV, 8, 4, 14.2 arvāñcaṃ tvā saptayo 'dhvaraśriyo vahantu savaned upa //
ṚV, 8, 5, 7.1 ā na stomam upa dravat tūyaṃ śyenebhir āśubhiḥ /
ṚV, 8, 5, 13.2 mo ṣv anyāṁ upāratam //
ṚV, 8, 5, 30.2 upemāṃ suṣṭutim mama //
ṚV, 8, 6, 8.1 guhā satīr upa tmanā pra yacchocanta dhītayaḥ /
ṚV, 8, 6, 27.1 taṃ tvā haviṣmatīr viśa upa bruvata ūtaye /
ṚV, 8, 6, 40.1 vāvṛdhāna upa dyavi vṛṣā vajry aroravīt /
ṚV, 8, 6, 42.1 asmākaṃ tvā sutāṁ upa vītapṛṣṭhā abhi prayaḥ /
ṚV, 8, 7, 11.2 ā tū na upa gantana //
ṚV, 8, 7, 27.2 devāsa upa gantana //
ṚV, 8, 8, 6.2 ā yātam aśvinā gatam upemāṃ suṣṭutim mama //
ṚV, 8, 11, 4.2 nopa veṣi jātavedaḥ //
ṚV, 8, 14, 12.2 upa yajñaṃ surādhasam //
ṚV, 8, 17, 2.2 upa brahmāṇi naḥ śṛṇu //
ṚV, 8, 17, 4.1 ā no yāhi sutāvato 'smākaṃ suṣṭutīr upa /
ṚV, 8, 18, 14.2 yo asmatrā durhaṇāvāṁ upa dvayuḥ //
ṚV, 8, 18, 15.2 upa dvayuṃ cādvayuṃ ca vasavaḥ //
ṚV, 8, 20, 14.1 tān vandasva marutas tāṁ upa stuhi teṣāṃ hi dhunīnām /
ṚV, 8, 20, 18.2 ataś cid ā na upa vasyasā hṛdā yuvāna ā vavṛdhvam //
ṚV, 8, 20, 22.1 martaś cid vo nṛtavo rukmavakṣasa upa bhrātṛtvam āyati /
ṚV, 8, 21, 2.1 upa tvā karmann ūtaye sa no yuvograś cakrāma yo dhṛṣat /
ṚV, 8, 22, 7.1 upa no vājinīvasū yātam ṛtasya pathibhiḥ /
ṚV, 8, 22, 12.1 tābhir ā yātaṃ vṛṣaṇopa me havaṃ viśvapsuṃ viśvavāryam /
ṚV, 8, 22, 13.1 tāv idā cid ahānāṃ tāv aśvinā vandamāna upa bruve /
ṚV, 8, 23, 9.2 upo enaṃ jujuṣur namasas pade //
ṚV, 8, 24, 14.1 upo harīṇām patiṃ dakṣam pṛñcantam abravam /
ṚV, 8, 24, 23.1 evā nūnam upa stuhi vaiyaśva daśamaṃ navam /
ṚV, 8, 25, 21.1 tat sūryaṃ rodasī ubhe doṣā vastor upa bruve /
ṚV, 8, 26, 4.2 upa stomān turasya darśathaḥ śriye //
ṚV, 8, 26, 7.1 upa no yātam aśvinā rāyā viśvapuṣā saha /
ṚV, 8, 26, 9.2 sumatibhir upa viprāv ihā gatam //
ṚV, 8, 27, 11.2 upa vo viśvavedaso namasyur āṃ asṛkṣy anyām iva //
ṚV, 8, 27, 20.2 vayaṃ tad vo vasavo viśvavedasa upa stheyāma madhya ā //
ṚV, 8, 32, 6.2 ārād upa svadhā gahi //
ṚV, 8, 32, 17.1 panya id upa gāyata panya ukthāni śaṃsata /
ṚV, 8, 34, 1.1 endra yāhi haribhir upa kaṇvasya suṣṭutim /
ṚV, 8, 35, 7.1 hāridraveva patatho vaned upa somaṃ sutam mahiṣevāva gacchathaḥ /
ṚV, 8, 35, 20.1 sargāṁ iva sṛjataṃ suṣṭutīr upa śyāvāśvasya sunvato madacyutā /
ṚV, 8, 35, 21.1 raśmīṃr iva yacchatam adhvarāṁ upa śyāvāśvasya sunvato madacyutā /
ṚV, 8, 40, 8.1 yā nu śvetāv avo diva uccarāta upa dyubhiḥ /
ṚV, 8, 43, 4.1 harayo dhūmaketavo vātajūtā upa dyavi /
ṚV, 8, 44, 3.1 agniṃ dūtam puro dadhe havyavāham upa bruve /
ṚV, 8, 44, 5.1 upa tvā juhvo mama ghṛtācīr yantu haryata /
ṚV, 8, 45, 7.1 yad ājiṃ yāty ājikṛd indraḥ svaśvayur upa /
ṚV, 8, 46, 30.1 gāvo na yūtham upa yanti vadhraya upa mā yanti vadhrayaḥ //
ṚV, 8, 46, 30.1 gāvo na yūtham upa yanti vadhraya upa mā yanti vadhrayaḥ //
ṚV, 8, 49, 5.1 ā na stomam upa dravaddhiyāno aśvo na sotṛbhiḥ /
ṚV, 8, 49, 6.1 ugraṃ na vīraṃ namasopa sedima vibhūtim akṣitāvasum /
ṚV, 8, 50, 3.2 āpo na dhāyi savanam ma ā vaso dughā ivopa dāśuṣe //
ṚV, 8, 50, 4.2 ā tvā vaso havamānāsa indava upa stotreṣu dadhire //
ṚV, 8, 51, 7.2 upopen nu maghavan bhūya in nu te dānaṃ devasya pṛcyate //
ṚV, 8, 51, 7.2 upopen nu maghavan bhūya in nu te dānaṃ devasya pṛcyate //
ṚV, 8, 52, 3.2 yasmai viṣṇus trīṇi padā vicakrama upa mitrasya dharmabhiḥ //
ṚV, 8, 54, 3.1 ā no viśve sajoṣaso devāso gantanopa naḥ /
ṚV, 8, 57, 3.2 sahasraṃ śaṃsā uta ye gaviṣṭau sarvāṁ it tāṁ upa yātā pibadhyai //
ṚV, 8, 57, 4.1 ayaṃ vām bhāgo nihito yajatremā giro nāsatyopa yātam /
ṚV, 8, 67, 10.1 uta tvām adite mahy ahaṃ devy upa bruve /
ṚV, 8, 68, 14.1 upa mā ṣaḍ dvā dvā naraḥ somasya harṣyā /
ṚV, 8, 69, 13.1 yo vyatīṃr aphāṇayat suyuktāṁ upa dāśuṣe /
ṚV, 8, 69, 17.1 taṃ ghem itthā namasvina upa svarājam āsate /
ṚV, 8, 71, 9.1 sa no vasva upa māsy ūrjo napān māhinasya /
ṚV, 8, 72, 7.1 duhanti saptaikām upa dvā pañca sṛjataḥ /
ṚV, 8, 72, 15.1 upa srakveṣu bapsataḥ kṛṇvate dharuṇaṃ divi /
ṚV, 8, 73, 3.1 upa stṛṇītam atraye himena gharmam aśvinā /
ṚV, 8, 73, 14.1 ā no gavyebhir aśvyaiḥ sahasrair upa gacchatam /
ṚV, 8, 74, 9.1 sā dyumnair dyumninī bṛhad upopa śravasi śravaḥ /
ṚV, 8, 74, 9.1 sā dyumnair dyumninī bṛhad upopa śravasi śravaḥ /
ṚV, 8, 81, 5.1 pra stoṣad upa gāsiṣac chravat sāma gīyamānam /
ṚV, 8, 81, 7.1 upa kramasvā bhara dhṛṣatā dhṛṣṇo janānām /
ṚV, 8, 86, 2.1 kathā nūnaṃ vāṃ vimanā upa stavad yuvaṃ dhiyaṃ dadathur vasyaiṣṭaye /
ṚV, 8, 87, 3.2 tā vartir yātam upa vṛktabarhiṣo juṣṭaṃ yajñaṃ diviṣṭiṣu //
ṚV, 8, 87, 4.2 tā vāvṛdhānā upa suṣṭutiṃ divo gantaṃ gaurāv iveriṇam //
ṚV, 8, 90, 1.2 upa brahmāṇi savanāni vṛtrahā paramajyā ṛcīṣamaḥ //
ṚV, 8, 91, 5.2 śiras tatasyorvarām ād idam ma upodare //
ṚV, 8, 92, 10.1 ataś cid indra ṇa upā yāhi śatavājayā /
ṚV, 8, 93, 31.1 upa no haribhiḥ sutaṃ yāhi madānām pate /
ṚV, 8, 93, 31.2 upa no haribhiḥ sutam //
ṚV, 8, 93, 32.2 upa no haribhiḥ sutam //
ṚV, 8, 93, 33.2 upa no haribhiḥ sutam //
ṚV, 8, 96, 6.2 indreṇa mitraṃ didhiṣema gīrbhir upo namobhir vṛṣabhaṃ viśema //
ṚV, 8, 96, 8.2 upa tvemaḥ kṛdhi no bhāgadheyaṃ śuṣmaṃ ta enā haviṣā vidhema //
ṚV, 8, 96, 12.2 upa bhūṣa jaritar mā ruvaṇyaḥ śrāvayā vācaṃ kuvid aṅga vedat //
ṚV, 8, 98, 7.1 adhā hīndra girvaṇa upa tvā kāmān mahaḥ sasṛjmahe /
ṚV, 8, 98, 12.1 tvāṃ śuṣmin puruhūta vājayantam upa bruve śatakrato /
ṚV, 8, 99, 1.2 sa indra stomavāhasām iha śrudhy upa svasaram ā gahi //
ṚV, 8, 99, 4.1 anarśarātiṃ vasudām upa stuhi bhadrā indrasya rātayaḥ /
ṚV, 8, 100, 11.2 sā no mandreṣam ūrjaṃ duhānā dhenur vāg asmān upa suṣṭutaitu //
ṚV, 8, 102, 9.2 ā vājair upa no gamat //
ṚV, 8, 102, 13.1 upa tvā jāmayo giro dediśatīr haviṣkṛtaḥ /
ṚV, 8, 103, 1.2 upo ṣu jātam āryasya vardhanam agniṃ nakṣanta no giraḥ //
ṚV, 8, 103, 14.2 sobharyā upa suṣṭutim mādayasva svarṇare //
ṚV, 9, 11, 1.1 upāsmai gāyatā naraḥ pavamānāyendave /
ṚV, 9, 11, 6.1 namased upa sīdata dadhned abhi śrīṇītana /
ṚV, 9, 15, 7.1 etam mṛjanti marjyam upa droṇeṣv āyavaḥ /
ṚV, 9, 19, 6.1 upa śikṣāpatasthuṣo bhiyasam ā dhehi śatruṣu /
ṚV, 9, 49, 2.2 janyāsa upa no gṛham //
ṚV, 9, 61, 13.1 upo ṣu jātam apturaṃ gobhir bhaṅgam pariṣkṛtam /
ṚV, 9, 67, 29.1 upa priyam panipnataṃ yuvānam āhutīvṛdham /
ṚV, 9, 69, 1.1 iṣur na dhanvan prati dhīyate matir vatso na mātur upa sarjy ūdhani /
ṚV, 9, 69, 2.1 upo matiḥ pṛcyate sicyate madhu mandrājanī codate antar āsani /
ṚV, 9, 69, 4.1 ukṣā mimāti prati yanti dhenavo devasya devīr upa yanti niṣkṛtam /
ṚV, 9, 71, 5.2 jigād upa jrayati gor apīcyam padaṃ yad asya matuthā ajījanan //
ṚV, 9, 72, 9.2 upa māsva bṛhatī revatīr iṣo 'dhi stotrasya pavamāna no gahi //
ṚV, 9, 76, 3.2 pra ṇaḥ pinva vidyud abhreva rodasī dhiyā na vājāṁ upa māsi śaśvataḥ //
ṚV, 9, 78, 1.2 gṛbhṇāti ripram avir asya tānvā śuddho devānām upa yāti niṣkṛtam //
ṚV, 9, 86, 7.1 yajñasya ketuḥ pavate svadhvaraḥ somo devānām upa yāti niṣkṛtam /
ṚV, 9, 86, 32.2 nayann ṛtasya praśiṣo navīyasīḥ patir janīnām upa yāti niṣkṛtam //
ṚV, 9, 86, 39.2 tvaṃ suvīro asi soma viśvavit taṃ tvā viprā upa girema āsate //
ṚV, 9, 92, 2.2 sīdan hoteva sadane camūṣūpem agmann ṛṣayaḥ sapta viprāḥ //
ṚV, 9, 93, 5.1 nū no rayim upa māsva nṛvantam punāno vātāpyaṃ viśvaścandram /
ṚV, 9, 95, 3.2 namasyantīr upa ca yanti saṃ cā ca viśanty uśatīr uśantam //
ṚV, 9, 97, 5.1 indur devānām upa sakhyam āyan sahasradhāraḥ pavate madāya /
ṚV, 9, 97, 20.2 ete śukrāso dhanvanti somā devāsas tāṁ upa yātā pibadhyai //
ṚV, 9, 97, 33.2 endo viśa kalaśaṃ somadhānaṃ krandann ihi sūryasyopa raśmim //
ṚV, 9, 97, 38.1 sa punāna upa sūre na dhātobhe aprā rodasī vi ṣa āvaḥ /
ṚV, 9, 102, 2.1 upa tritasya pāṣyor abhakta yad guhā padam /
ṚV, 10, 10, 10.2 upa barbṛhi vṛṣabhāya bāhum anyam icchasva subhage patim mat //
ṚV, 10, 16, 5.2 āyur vasāna upa vetu śeṣaḥ saṃ gacchatāṃ tanvā jātavedaḥ //
ṚV, 10, 18, 8.1 ud īrṣva nāry abhi jīvalokaṃ gatāsum etam upa śeṣa ehi /
ṚV, 10, 18, 10.1 upa sarpa mātaram bhūmim etām uruvyacasam pṛthivīṃ suśevām /
ṚV, 10, 18, 12.1 ucchvañcamānā pṛthivī su tiṣṭhatu sahasram mita upa hi śrayantām /
ṚV, 10, 24, 2.1 tvāṃ yajñebhir ukthair upa havyebhir īmahe /
ṚV, 10, 28, 12.2 nṛvad vadann upa no māhi vājān divi śravo dadhiṣe nāma vīraḥ //
ṚV, 10, 29, 3.2 kad vāho arvāg upa mā manīṣā ā tvā śakyām upamaṃ rādho annaiḥ //
ṚV, 10, 31, 1.1 ā no devānām upa vetu śaṃso viśvebhis turair avase yajatraḥ /
ṚV, 10, 31, 3.1 adhāyi dhītir asasṛgram aṃśās tīrthe na dasmam upa yanty ūmāḥ /
ṚV, 10, 31, 5.2 asya stutiṃ jaritur bhikṣamāṇā ā naḥ śagmāsa upa yantu vājāḥ //
ṚV, 10, 32, 2.2 ye tvā vahanti muhur adhvarāṁ upa te su vanvantu vagvanāṁ arādhasaḥ //
ṚV, 10, 34, 10.2 ṛṇāvā bibhyad dhanam icchamāno 'nyeṣām astam upa naktam eti //
ṚV, 10, 35, 7.2 rāyo janitrīṃ dhiṣaṇām upa bruve svasty agniṃ sam idhānam īmahe //
ṚV, 10, 36, 7.1 upa hvaye suhavam mārutaṃ gaṇam pāvakam ṛṣvaṃ sakhyāya śambhuvam /
ṚV, 10, 42, 2.1 dohena gām upa śikṣā sakhāyam pra bodhaya jaritar jāram indram /
ṚV, 10, 60, 4.1 yasyekṣvākur upa vrate revān marāyy edhate /
ṚV, 10, 61, 9.1 makṣū na vahniḥ prajāyā upabdir agniṃ na nagna upa sīdad ūdhaḥ /
ṚV, 10, 61, 10.2 dvibarhaso ya upa gopam āgur adakṣiṇāso acyutā dudukṣan //
ṚV, 10, 61, 12.2 vasor vasutvā kāravo 'nehā viśvaṃ viveṣṭi draviṇam upa kṣu //
ṚV, 10, 66, 7.1 agnīṣomā vṛṣaṇā vājasātaye purupraśastā vṛṣaṇā upa bruve /
ṚV, 10, 70, 9.2 sa devānām pātha upa pra vidvāṁ uśan yakṣi draviṇodaḥ suratnaḥ //
ṚV, 10, 70, 10.1 vanaspate raśanayā niyūyā devānām pātha upa vakṣi vidvān /
ṚV, 10, 72, 8.2 devāṁ upa prait saptabhiḥ parā mārtāṇḍam āsyat //
ṚV, 10, 72, 9.1 saptabhiḥ putrair aditir upa prait pūrvyaṃ yugam /
ṚV, 10, 73, 4.1 samanā tūrṇir upa yāsi yajñam ā nāsatyā sakhyāya vakṣi /
ṚV, 10, 73, 5.2 ābhir hi māyā upa dasyum āgān mihaḥ pra tamrā avapat tamāṃsi //
ṚV, 10, 73, 11.1 vayaḥ suparṇā upa sedur indram priyamedhā ṛṣayo nādhamānāḥ /
ṚV, 10, 83, 6.1 ayaṃ te asmy upa mehy arvāṅ pratīcīnaḥ sahure viśvadhāyaḥ /
ṚV, 10, 85, 15.1 yad ayātaṃ śubhas patī vareyaṃ sūryām upa /
ṚV, 10, 86, 20.2 nedīyaso vṛṣākape 'stam ehi gṛhāṁ upa viśvasmād indra uttaraḥ //
ṚV, 10, 87, 1.1 rakṣohaṇaṃ vājinam ā jigharmi mitram prathiṣṭham upa yāmi śarma /
ṚV, 10, 87, 2.1 ayodaṃṣṭro arciṣā yātudhānān upa spṛśa jātavedaḥ samiddhaḥ /
ṚV, 10, 87, 3.1 ubhobhayāvinn upa dhehi daṃṣṭrā hiṃsraḥ śiśāno 'varam paraṃ ca /
ṚV, 10, 88, 19.2 tāvad dadhāty upa yajñam āyan brāhmaṇo hotur avaro niṣīdan //
ṚV, 10, 91, 11.2 tasya hotā bhavasi yāsi dūtyam upa brūṣe yajasy adhvarīyasi //
ṚV, 10, 94, 5.1 suparṇā vācam akratopa dyavy ākhare kṛṣṇā iṣirā anartiṣuḥ /
ṚV, 10, 95, 17.1 antarikṣaprāṃ rajaso vimānīm upa śikṣāmy urvaśīṃ vasiṣṭhaḥ /
ṚV, 10, 95, 17.2 upa tvā rātiḥ sukṛtasya tiṣṭhān ni vartasva hṛdayaṃ tapyate me //
ṚV, 10, 97, 4.1 oṣadhīr iti mātaras tad vo devīr upa bruve /
ṚV, 10, 98, 9.2 sahasrāṇy adhirathāny asme ā no yajñaṃ rohidaśvopa yāhi //
ṚV, 10, 98, 12.2 asmāt samudrād bṛhato divo no 'pām bhūmānam upa naḥ sṛjeha //
ṚV, 10, 99, 8.2 upa yat sīdad induṃ śarīraiḥ śyeno 'yopāṣṭir hanti dasyūn //
ṚV, 10, 99, 12.1 evā maho asura vakṣathāya vamrakaḥ paḍbhir upa sarpad indram /
ṚV, 10, 104, 1.1 asāvi somaḥ puruhūta tubhyaṃ haribhyāṃ yajñam upa yāhi tūyam /
ṚV, 10, 104, 6.1 upa brahmāṇi harivo haribhyāṃ somasya yāhi pītaye sutasya /
ṚV, 10, 104, 7.2 upa bhūṣanti giro apratītam indraṃ namasyā jarituḥ pananta //
ṚV, 10, 106, 11.1 ṛdhyāma stomaṃ sanuyāma vājam ā no mantraṃ sarathehopa yātam /
ṚV, 10, 110, 10.1 upāvasṛja tmanyā samañjan devānām pātha ṛtuthā havīṃṣi /
ṚV, 10, 117, 1.1 na vā u devāḥ kṣudham id vadhaṃ dadur utāśitam upa gacchanti mṛtyavaḥ /
ṚV, 10, 117, 1.2 uto rayiḥ pṛṇato nopa dasyaty utāpṛṇan marḍitāraṃ na vindate //
ṚV, 10, 117, 5.2 o hi vartante rathyeva cakrānyam anyam upa tiṣṭhanta rāyaḥ //
ṚV, 10, 119, 4.1 upa mā matir asthita vāśrā putram iva priyam /
ṚV, 10, 123, 6.1 nāke suparṇam upa yat patantaṃ hṛdā venanto abhy acakṣata tvā /
ṚV, 10, 124, 1.1 imaṃ no agna upa yajñam ehi pañcayāmaṃ trivṛtaṃ saptatantum /
ṚV, 10, 125, 4.2 amantavo māṃ ta upa kṣiyanti śrudhi śruta śraddhivaṃ te vadāmi //
ṚV, 10, 125, 7.2 tato vi tiṣṭhe bhuvanānu viśvotāmūṃ dyāṃ varṣmaṇopa spṛśāmi //
ṚV, 10, 127, 7.1 upa mā pepiśat tamaḥ kṛṣṇaṃ vyaktam asthita /
ṚV, 10, 127, 8.1 upa te gā ivākaraṃ vṛṇīṣva duhitar divaḥ /
ṚV, 10, 130, 2.2 ime mayūkhā upa sedur ū sadaḥ sāmāni cakrus tasarāṇy otave //
ṚV, 10, 137, 7.2 anāmayitnubhyāṃ tvā tābhyāṃ tvopa spṛśāmasi //
ṚV, 10, 140, 2.2 putro mātarā vicarann upāvasi pṛṇakṣi rodasī ubhe //
ṚV, 10, 145, 6.1 upa te 'dhāṃ sahamānām abhi tvādhāṃ sahīyasā /
ṚV, 10, 146, 2.1 vṛṣāravāya vadate yad upāvati ciccikaḥ /
ṚV, 10, 164, 3.1 yad āśasā niḥśasābhiśasopārima jāgrato yat svapantaḥ /
ṚV, 10, 167, 2.1 svarjitam mahi mandānam andhaso havāmahe pari śakraṃ sutāṁ upa /
ṚV, 10, 169, 4.2 śivāḥ satīr upa no goṣṭham ākas tāsāṃ vayam prajayā saṃ sadema //
ṚV, 10, 183, 2.2 upa mām uccā yuvatir babhūyāḥ pra jāyasva prajayā putrakāme //
Ṛgvedakhilāni
ṚVKh, 1, 3, 3.2 yebhir yātha upa sūryāṃ vareyaṃ tebhir no dasrā vardhataṃ samatsu //
ṚVKh, 1, 4, 4.2 sahasraṃ śaṃsā uta ye gaviṣṭhau sarvān it tāṁ upa yātaṃ pibadhyai //
ṚVKh, 1, 4, 5.1 ayaṃ vāṃ bhāgo nihito yajatremā giro nāsatyopa yātam /
ṚVKh, 1, 11, 5.1 yad vām mātā upa ātiṣṭhad ugraṃ suvṛdratham avyatheyaṃ saraṇyūḥ /
ṚVKh, 2, 6, 3.2 śriyaṃ devīm upa hvaye śrīr mā devī juṣatām //
ṚVKh, 2, 6, 4.2 padmesthitāṃ padmavarṇāṃ tām ihopa hvaye śriyam //
ṚVKh, 2, 6, 9.2 īśvarīṃ sarvabhūtānāṃ tām ihopa hvaye śriyam //
ṚVKh, 3, 2, 3.2 āpo na dhāyi savanam ma ā vaso dughā ivopa dāśuṣe //
ṚVKh, 3, 2, 4.2 ā tvā vaso havamānāsa indava upa stotreṣu dadhire //
ṚVKh, 3, 3, 7.2 upopennu maghavan bhūya in nu te dānaṃ devasya pṛcyate //
ṚVKh, 3, 3, 7.2 upopennu maghavan bhūya in nu te dānaṃ devasya pṛcyate //
ṚVKh, 3, 4, 3.2 yasmai viṣṇus trīṇi padā vicakrama upa mitrasya dharmabhiḥ //
ṚVKh, 3, 6, 3.1 ā no viśve sajoṣaso devāso gantanopa naḥ /
ṚVKh, 3, 6, 7.2 asmān nakṣasva maghavann upāvase dhukṣasva pipyuṣīm iṣam //
ṚVKh, 3, 11, 1.2 ghṛtapadī śakvarī somapṛṣṭhopa yajñam asthita vaiśvadevī //
ṚVKh, 4, 9, 5.1 na vai devān pīvaro saṃyatātmā rorūyamāṇaḥ kakubhām acodate 'gne u manya tvam agne vratabhṛc chucir agne devāṁ ihā vahopa yajñaṃ haviś ca naḥ /
ṚVKh, 4, 12, 2.1 upa maitu mayobhuvam ūrjaṃ caujaś ca pipratīḥ /
Ṣaḍviṃśabrāhmaṇa
ṢB, 2, 1, 26.2 bhuṅkte vācam upaināṃ jīvati /
Carakasaṃhitā
Ca, Sū., 15, 12.1 athainamanuśiṣyāt vivṛtoṣṭhatālukaṇṭho nātimahatā vyāyāmena vegānudīrṇānudīrayan kiṃcid avanamya grīvāmūrdhvaśarīram upavegam apravṛttān pravartayan suparilikhitanakhābhyām aṅgulibhyām utpalakumudasaugandhikanālair vā kaṇṭham abhispṛśan sukhaṃ pravartayasveti sa tathāvidhaṃ kuryāt tato 'sya vegān pratigrahagatānavekṣetāvahitaḥ vegaviśeṣadarśanāddhi kuśalo yogāyogātiyogaviśeṣān upalabheta vegaviśeṣānupalabheta vegaviśeṣadarśī punaḥ kṛtyaṃ yathārhamavabudhyeta lakṣaṇena tasmādvegānavekṣetāvahitaḥ //
Ca, Sū., 26, 43.6 sa evaṃguṇo'pyeka evātyartham upayujyamāno raukṣyāt kharaviṣadasvabhāvāc ca rasarudhiramāṃsamedo'sthimajjaśukrāṇy ucchoṣayati srotasāṃ kharatvamupapādayati balam ādatte karśayati glapayati mohayati bhramayati vadanam upaśoṣayati aparāṃśca vātavikārānupajanayati kaṣāyo rasaḥ saṃśamanaḥ saṃgrāhī saṃdhānakaraḥ pīḍano ropaṇaḥ śoṣaṇaḥ stambhanaḥ śleṣmaraktapittapraśamanaḥ śarīrakledasyopayoktā rūkṣaḥ śīto'laghuśca /
Mahābhārata
MBh, 3, 79, 28.1 tasya jiṣṇor bṛsīṃ dṛṣṭvā śūnyām upaniveśane /
MBh, 10, 1, 1.3 upāstamayavelāyāṃ śibirābhyāśam āgatāḥ //
Amarakośa
AKośa, 1, 284.2 āhāvastu nipānaṃ syādupakūpajalāśaye //
Bṛhatkathāślokasaṃgraha
BKŚS, 7, 5.2 upagamyopaparyaṅkam adhyāstādiṣṭam āsanam //
BKŚS, 18, 318.2 madgupaṅktir ivāgacchad upanaukāruṇodaye //
BKŚS, 18, 674.1 aspṛśantaḥ karair enāṃ parastrīm upanaukayā /
Daśakumāracarita
DKCar, 2, 2, 314.1 ekadā ca harmyagatāyāstasyāḥ sthānasthitamapi karṇakuvalayaṃ srastamiti samādadhatī pramatteva pracyāvya punar utkṣipya bhūmestenopakanyāpuraṃ kāraṇena kenāpi bhavanāṅgaṇaṃ praviṣṭasya kāntakasyopari pravṛttakuharapārāvatatrāsanāpadeśāt prahasantī prāhārṣam //
DKCar, 2, 3, 109.1 athopakhātaṃ mātṛgṛhadvāre puṣkarikayā prathamasaṃnidhāpitāṃ veṇuyaṣṭim ādāya tayā śāyitayā ca parikhām sthāpitayā ca prākārabhittimalaṅghayam //
DKCar, 2, 9, 3.0 yathā yūyamito māmāmantrya praṇamya prasthitāḥ pathi kasmiṃścidvanoddeśa upaśivālayaṃ skandhāvāramavasthāpya sthitāḥ //
Kirātārjunīya
Kir, 4, 19.1 janair upagrāmam anindyakarmabhir viviktabhāveṅgitabhūṣaṇair vṛtāḥ /
Kir, 9, 1.2 tatpriyārtham iva yātum athāstaṃ bhānumān upapayodhi lalambe //
Kāmasūtra
KāSū, 5, 5, 12.1 tatra cāpānakānte nagarastriyo yathāparicayam antaḥpurikāṇāṃ pṛthak pṛthag bhogāvāsakān praviśya kathābhir āsitvā pūjitāḥ prapītāścopapradoṣaṃ niṣkrāmayeyuḥ //
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 41.1, 1.7 upacāraḥ upapayaḥkāraḥ upapayaḥkāmaḥ /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 41.1, 1.7 upacāraḥ upapayaḥkāraḥ upapayaḥkāmaḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 8, 18.0 upeti viśeṣaṇe kriyopasaṃhāre samastatve ca //
PABh zu PāśupSūtra, 1, 8, 22.0 atropety abhyupagame //
PABh zu PāśupSūtra, 1, 15, 1.0 atra upa ity abhyupagame //
PABh zu PāśupSūtra, 4, 7.1, 25.0 yasmādāha upādadīta atropety abhyupagame //
PABh zu PāśupSūtra, 5, 31, 3.0 upa iti samīpadhāraṇe //
Bhāgavatapurāṇa
BhāgPur, 4, 25, 26.2 imāmupa purīṃ bhīru kiṃ cikīrṣasi śaṃsa me //
Bhāratamañjarī
BhāMañj, 13, 573.2 pratyakṣair upapatraiśca piṇḍitaiḥ phalavarjitaiḥ //
Garuḍapurāṇa
GarPur, 1, 72, 2.1 tatpratyayād ubhayaśobhanavīcibhāsā vistāriṇī jalanidher upakacchabhūmiḥ /
Hitopadeśa
Hitop, 3, 102.38 lakṣmīr uvāca yadi tvam ātmanaḥ putraṃ śaktidharaṃ dvātriṃśallakṣaṇopetaṃ bhagavatyāḥ sarvamaṅgalāyā upahārīkaroṣi tadāhaṃ punar atra suciraṃ nivasāmi /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 14.0 brahmacaryam āgām upa mā nayasva //
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 8.1, 2.0 śyāmāvasthāyā upa samīpe vartate sā upaśyāmā tayā caturdaśapañcadaśahāyanātmikayā yoṣayā saha madhuvārā madhupānāvṛttiḥ udañjidhārṣṭye atyantadṛḍhataratve prayojako bhavati anena vākyena parisaṃkhyāvidheḥ svarūpaṃ prakāśitaṃ bhavati //
Gokarṇapurāṇasāraḥ
GokPurS, 3, 38.1 sanako nāma yogīndras tasya geham upāgamat /
Haribhaktivilāsa
HBhVil, 5, 240.1 vaiṣṇavaś candanenāmum ālipyopakaniṣṭhayā /
Kaṭhāraṇyaka
KaṭhĀ, 2, 1, 16.0 upa prayantu marutas sudānava iti //
KaṭhĀ, 2, 1, 81.0 tṛpyati prajayā paśubhiḥ upainaṃ somapītho namati ya evaṃ veda //
KaṭhĀ, 2, 5-7, 76.1 tasmād āhus sahorjo bhāgenopa mehīndrāśvinā madhunas sāraghasya gharmaṃ pāta vasavo yajata vaḍ iti /
KaṭhĀ, 3, 4, 298.0 dakṣiṇata upa hohaty āhavanīyam //
KaṭhĀ, 3, 4, 307.0 dakṣiṇata upa hohaty āhavanīyam //
Kokilasaṃdeśa
KokSam, 2, 62.2 snānānte te mukhamupasakhi prekṣamāṇe mayi drāgvakṣodaghne payasi punarapyāvayormajjanaṃ tat //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 11, 1.1 upahūtaṃ bṛhat saha divā saha sūryeṇa saha cakṣuṣā upa māṃ bṛhat saha divā saha sūryeṇa saha cakṣuṣā hvayatām /
ŚāṅkhŚS, 1, 11, 1.2 upahūtaṃ vāmadevyaṃ sahāntarikṣeṇa saha vāyunā saha prāṇenopa māṃ vāmadevyaṃ sahāntarikṣeṇa saha vāyunā saha prāṇena hvayatām //
ŚāṅkhŚS, 1, 11, 2.0 upahūtaṃ rathantaraṃ saha pṛthivyā sahāgninā saha vācā saha paśubhir upa māṃ rathantaraṃ saha pṛthivyā sahāgninā saha vācā saha paśubhir hvayatām //
ŚāṅkhŚS, 1, 11, 3.0 upahūtaṃ sthāsnu bhuvanam upa māṃ sthāsnu bhuvanaṃ hvayatām //
ŚāṅkhŚS, 1, 11, 4.1 upahūtaṃ cariṣṇu bhuvanam upa māṃ cariṣṇu bhuvanaṃ hvayatām /
ŚāṅkhŚS, 1, 11, 4.2 upahūtaḥ sakhā bhakṣa upa māṃ sakhā bhakṣo hvayatām //
ŚāṅkhŚS, 1, 11, 5.1 upahūtāḥ sapta hotrā upa māṃ sapta hotrā hvayantām /
ŚāṅkhŚS, 1, 11, 5.2 upahūtā gāvaḥ sahāśiropa māṃ gāvaḥ sahāśirā hvayantām //
ŚāṅkhŚS, 1, 11, 6.1 upahūtā vāk saha prāṇenopa māṃ vāk saha prāṇena hvayatām /
ŚāṅkhŚS, 1, 11, 6.2 upahūtā vāk saha manasopa māṃ vāk saha manasā hvayatām //
ŚāṅkhŚS, 1, 11, 7.1 upahūteḍā vṛṣṭir upa mām iḍā vṛṣṭir hvayatām /
ŚāṅkhŚS, 1, 11, 7.2 upahūteḍā taturir upa mām iḍā taturir hvayatām /
ŚāṅkhŚS, 1, 12, 1.0 iḍopahūtopahūteḍopāsmān iḍā hvayatām iḍopahūtā mānavī ghṛtapadī maitrāvaruṇī //
ŚāṅkhŚS, 1, 14, 20.0 nama upeti barhiṣy añjaliṃ nidhāya japati //
ŚāṅkhŚS, 1, 17, 19.3 stīrṇaṃ barhir ānuṣag ā sadetopeḍānā iha no 'dya gaccha /
ŚāṅkhŚS, 2, 2, 17.0 agne dyumnena upa tvā juhvaḥ //
ŚāṅkhŚS, 2, 4, 3.2 dame dame suṣṭutir vām iyānā upa vāṃ jihvā ghṛtam ācaraṇyat /
ŚāṅkhŚS, 2, 5, 3.2 agnirnaḥ suṣṭutīr upa /
ŚāṅkhŚS, 2, 7, 3.0 upodayaṃ vyuṣite //
ŚāṅkhŚS, 2, 11, 2.0 upa prayanto 'dhvaram ayam agniḥ sahasriṇa ubhā vām ayaṃ te yonir ayam ihāsya pratnām iti ṣaṇṇāṃ triḥ prathamām uttamāṃ ca //
ŚāṅkhŚS, 2, 12, 2.0 upa tvāgna iti tṛcena agne tvaṃ na iti ca dvaipadena gārhapatyam //
ŚāṅkhŚS, 5, 10, 1.0 upa hvaya iti gavy āhūyamānāyām //
ŚāṅkhŚS, 5, 10, 10.1 upa drava payasā godhugo ṣu mā gharma siñca paya usriyāyāḥ /
ŚāṅkhŚS, 5, 14, 11.0 hotā deva upa tvāgna iti tṛcau //
ŚāṅkhŚS, 5, 14, 16.0 upa priyam ity āhavanīye hūyamānāyām //